________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.] तदोकोधिकरणम् .
४३९ ___ -..(सिद्धान्तः) . ___ एवं प्राप्ते प्रचक्ष्महे-शताधिकया-इति । विद्वान् शताधिकया मूर्धन्ययैव नाड्योकामतिानचास्याः विदुषो दुर्विवेचत्वम् विद्वान् हिपरमपुरुषाराधनभूतात्यर्थप्रियविद्यासामर्थ्याद्विद्याशेषभूततयाऽऽत्मनोऽत्य - थप्रियगत्य नुस्मरणयोगाच्च प्रसन्नेन हार्देन परमपुरुषेणानुगृहीतो भवति ततश्च तदोकः- तस्य-जीवस्य स्थानं हृदयम्, अग्रज्वलनं भवति अग्रे ज्वलनं प्रकाशनं यस्य, तदिदमग्रज्वलनम्। परमपुरुषप्रसादात्मकाशितद्वारो विद्वान् तां नाडी विजानातीति तया विदुषो गतिरुपपद्यते ॥ १६ ॥
इति श्रीशारीरकमीमांसाभाष्ये तदोकोधिकरणम् ॥ ८ ॥
वेदान्तसारे-तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतश्शताधिकया।हार्दपरमपुरुषाराधनरूपविद्यासामर्थ्यात् , तदङ्गगतिचिन्तनेन च प्रीतपरमपुरुषानुगृहीतः,तदनुप्रहतः प्रकाशिततद्वारो जीवः शताधिकया मूर्धन्यनाडया गच्छति तदनुग्रहादेव जीवस्थानमप्रे प्रकाशवद्भवति । हार्दः-परमात्मा परमपुरुषः; १"तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः" २"सर्वस्य चाहं हृदि सनिविष्टः" इति हि श्रुतिस्मृती॥१६॥
इति वेदान्तसारे तदोकोधिकरणम् ॥ ८ ॥
वेदान्तदीपे-तदोकोऽयज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच हार्दानुगृहीतश्शताधिकया ॥ ३ "शतं चैकाच हृदयस्य नाडयस्तासांमूर्धानमभिनिस्सृतैका|तयोर्ध्वमायन्नमृतत्वमेति विश्वङन्या उत्क्रमणे भवन्ति" इति शताधिकया मूर्धन्यया नाडया विदुषो गमनमिति नियमस्सम्भवति, नेति संशयः । नाडीनामतिसूक्ष्मत्वेन दुर्विवेचत्वाभियमो न सम्भवतीति यादृच्छिकीं तया गतिमनुवदतीदं वचनमिति पूर्वः पक्षः रा. दान्तस्तु-परमपुरुषाराधनभूतया विद्यया तदङ्गभूतगतिचिन्तनेन च प्रीतेन
१. ते. ना. ११-अनु ॥-२. गी. १५-१५॥-३. कठ. २.६.१६॥
For Private And Personal Use Only