SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४३८ श्रीशारीरकमीमांसाभाष्ये [अ. ४. aaraay अविभागो वचनात् ॥ सेयं परमात्मनि सम्पत्तिः किं प्राकृतप्रलयवत्कारणापत्तिरूपा, उत मनःप्रभृतिसम्पत्तिवदविश्लेषमात्रमिति संशयः । परमात्मनः कारणत्वात् तत्सम्पत्तिवचनाच्च कारणापत्तिरेवेति पूर्वः पक्षः । राद्धान्तस्तु – १" "वानसि सम्पद्यते" इति श्रुतस्यैव सम्पत्तिवचनस्य सर्वत्रानुषङ्गादत्रानुषक्तस्य चाभिधानवैरूप्यासम्भवादत्राप्यविभागःअविश्लेष एवोच्यते । सूत्रमपि व्याख्यातम् ॥ १५ ॥ इति वेदान्तदीपे अविभागाधिकरणम् || ७ | Acharya Shri Kailassagarsuri Gyanmandir ( श्रीशारीरकमीमांसाभाष्ये तदोकोधिकरणम् ॥ ८ ॥ ) - तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यातच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतश्शताधिकया । ४ । २ । १६॥ एवं गत्युपक्रमावधि विद्वदविदुषोस्समानाकार उत्क्रान्तिप्रकार उक्तः इदानीं विदुषो विशेष उच्यते । तवेदमाम्नायते - २ शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति" इति । अनया नाडीनां शताधिकया मूर्धन्यनायैव विदुषो गमनम्, अन्याभिरेव चाविदुषो गमनमित्ययं नियम उपपद्यते, नेति संशयः । किं युक्तम् नियमो नोपपद्यत इति । कुतः १ नाडीनां भूयस्त्वादतिसूक्ष्मत्वाच्च दुर्विवेचतया पुरुषेणोपादातुमशक्यत्वात् । २" तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति " इति यादृच्छिकीमुत्क्रान्तिमनुवदतीति युक्तमिति ॥ १. छा. ६-८-६ ॥२. कठ. २-६-१६ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy