Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चानित्यत्वाशरणते नित्यं सदास्थायित्वं यस्य नास्ति स सर्वोऽपि पदार्थसार्थोऽनित्योऽवलोकनीयः तनावस्तत्त्वं, सर्वानपि || संयोगाननित्यत्वेन जावयन्निति प्रश्रमा १। शरणं संकटापहारिस्वास्थ्यकारि, न शरणमशरणं, सर्वोऽपि पौजलिकपदा
र्थस्तथाऽवखोकयन् तनावसत्तेति वितीया । नवं नवत्यस्मिन्नघटनीयत्वेन जीवा इति जवस्वजावं चिन्तयन् । एकत्वमात्मा सर्वत्रैकोऽसहायश्च ।। भन्यत्वमात्मनो देहादिन्योऽन्यत्वमवधारयन् ५ । अशौचं शरीरस्याशुचिप्रजवादि । जावयन् ६ । श्राश्रवं मिथ्यात्वादीनां नवकर्मबन्धहेतुत्वं जावयन् ७ । संवरं समितिगुत्यादीनां नवकर्मवन्धस्य विरो-रू धित्वं भावयन् । कर्मणो निर्जरां कर्मणः पूर्ववचस्य पादशविधेन तपसा निर्जरां देशतो हानि जावयन् ए। धर्मसू-४ कतां धर्मस्य रतत्रयरूपमोक्षमार्गस्य सकसवस्तुस्वरूपस्य सुष्ठु सर्वविरोधपरिहारवत्युक्तिरुपदेशित्वं तनावस्तत्ता तां श्रईतां सदृशा अन्ये तउपदेशका न जूता न सन्ति न नविष्यन्तीत्येवं नावयन् १० । खोकपति चतुर्दशरङ्वात्मकस्य सोकस्य सर्वाकाशपंक्तिष्वात्मनो जन्मस्थितिमरणानि जावयन् ११ । बोधिपुर्खनतां अनादितो जीवस्य सूदमेतरैकेन्धियादिष्वति-13 प्रनूतकालनिर्गमात् सम्यक्त्वादिधर्मसामग्री सुष्प्राप्या तज्ज्ञावस्तत्ता तां लावयन् १२ नवान्मुच्यस इत्यर्थः॥ ७-७॥ अथ यथोद्देशस्तथा निर्देश इतिन्यायात्प्रथममनित्यनावनां निर्दिशति । तत्रापि तावचरीरानित्यतां जावयन्नाह
(पुष्पिताग्रावृत्तम् ) वपुरवपुरिदं विदवतीलापरिचितमप्यतिनंगुरं नराणाम् । तदतिनिपुरयौवनाविनीतं नवति कथं विषां महोदयाय ॥ ए॥

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 181