Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
परिणामः, जीवेषु मारणतामनाङ्कनादि ५ पैशून्याधनृतनापण ६ परस्त्रीपरधनादिहरण ७ सकस विषयसाधनधनसंरक्षण
चिन्तारूपैकाय्यानुवन्धी चतुर्विधो रौघपरिणामः स एव पावको जलाद्यनावशान्तिस्वनावोऽग्निस्तेन प्युष्टं दग्धं जस्म-र रूपकृतमिति यावत् लावुकं मंगखलावनायुक्तभीदृशं विवेकस्य सदसत्स्वपरहेयोपादेयवस्तुविजिन्नताकारिज्ञानस्य यत्सौष्ठवं है चातुर्य सौन्दर्यं च यत्र तस्मिन्नीदृशे तेषां मानसे हृदयस्थले । समाङ्कुरः समः सर्वत्र निर्विकारसदृशपरिणामस्तस्याङ्कुरः। प्रथमैकांशोत्पत्तिः सोऽपि क प्ररोहतितमा अतिशयप्रयतेनापि न प्ररोहतीत्यर्थः । ततः का पुष्पफखाद्याशा । अनन्तर-4
श्लोकष्येऽयमाशयः-शुलजावनानावितजनमानसे शान्तसुधारससंनवोऽस्ति विषयलंपटातरौघपरिणामपरिणते नास्तीति || तातदर्थिनिः शुजनावना नावयितव्या इत्यर्थः ॥५॥ अथ शुजनावनापि यस्मिन् सुसंजवास्ति तमाह
(वसन्ततिलकावृत्तम्) यस्याशयं श्रुतकृतातिशयं विवेकपीयूषवर्षरमणीयरमं श्रयन्ते।
सनावनासुरलता न हि तस्य दूरे लोकोत्तरप्रशमसौख्यफलप्रसूतिः॥६॥ व्याख्या-यस्य नाग्यशालिनो जव्यस्य । श्रुतकृतातिशयं श्रुतेन जिनागमाध्ययनश्रवणचिन्तनश्रद्दधनरूपान्यासेन । कृत उत्पादितोऽतिशयोऽतिसूक्ष्मजावावगमकारिबोधनैपुण्याधिक्यं यस्य तं । सन्नावनासुरखताः सत्यः स्वपरहितस्वजावत्वेन समीचीना नावनाः शुजविचारमयचित्तवृत्तयस्ता एव सुरखताः करपवनयस्ताः । यदा विवेकपीयूषवर्षरमणीयरमं
ANSAR

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 181