Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 16
________________ विवेकः स्वपरसदसेयोपादेयादिवस्तुस्वरूप भिन्नताका रिज्ञानं तद्रूपं यत्पीयूषममृतं तस्य यो वर्षो वृष्टिः श्रुतकृतातिशप्रात्वेन पीयूषवर्षशतलतया रमणीयोऽस्माकं श्री मनयोग्योऽस्तीति मत्वा यत्नेनैव समुद्भूय रमः प्रियवतः पतिस्तं रमं । श्रयन्ते सुरपादपवद्वेष्टयन्ति । तस्य प्रोक्तविशेषणविशिष्टतावतो जव्यस्य लोकोत्तर प्रशमसौख्य फलप्रसूतिदूरे न लोके नरसुर निवासेऽप्युत्तरमनन्यसदृशत्वेन प्रधानं प्रकर्षेण शमः शान्तिक्षमावैराग्यकारुण्यपरिणामप्राप्तिः प्रशमस्तेन जनितं यत्सुखस्य नावः सौख्यं सहजानन्द विलासिता तदेव फलं शुभभावनासुरलतान्यो बन्यं तस्य प्रसूतिः समुङ्गवः सा दूरे प्रभूतनवज्रमणरूपप्रचुरकालान्तरे जाविनी न हि स्यात् किं तु स्वल्पतरनवैर्नाविन्येव संभाव्यते । इतरथा भावना निराशयस्य संवेष्टनं न संभवतीत्यर्थः ॥ ६ ॥ एवं कृतप्रस्तावना वाचकेन्द्रा अधिकृतजावनाः समुद्देष्टुकामा इदमा(अनुष्टुब् वृत्तम् ) श्रनित्यत्वाशरणते नवमेकत्वमन्यताम् । श्रशौचमाश्रवं चात्मन् संवरं परिजावय ॥ ७ ॥ कर्मणो निर्जरां धर्मसूक्ततां लोकपद्धतिम । बोधिडुर्लजतामेता जावयन्मुच्यसे जवात् ॥ ८ ॥ व्याख्या - हे आत्मन् त्वमेता अनन्तरवक्ष्यमाणस्वरूपा द्वादश भावना जावयनिरन्तरमात्मानं वासयन् भावनापरिणामपरिणतं कुर्वन् तिष्ठसे इति यावत् । तदा त्वं शीघ्रं जवाच्चतुर्गतिपरिभ्रमण दुःखात् मुच्यसे सर्वद्रव्यजावबन्धनरदितपरमपद निवासी जवसीति द्वितीयश्लोकेन संबन्धः । ताः का इत्याह- श्रनित्यत्वाशरणते अनित्यत्वं चाशरणता

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 181