Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
यस्यायग्रार्थग्राहिश्रुतज्ञानं जवति तस्यापि जाविताः सत्यो यथार्थवाहि श्रुतं कुर्वन्ति वर्धयन्तीति श्रुतपावनाः । या शास्त्रनिवघाः साधुनिरुपदिश्यमानाः श्रुताः सत्यो रागादिमलिनं श्रोतृहृदयं श्रवणमात्रेण पवित्रयन्तीति श्रुतपावनाः ।। एवंप्रजावाः कुतो जवन्तीत्यत आह-यद्यस्मात् इह जावनानावितजनहृदये। मोहतिरोहिताश्रुतगतिः मोहेन मिथ्यात्वमोहनीयादिना तिरोहिता समाचादिताऽद्भुता चमत्कृतिकारिणी केवलज्ञानाद्युत्पादिका गतिः शतिर्यस्याः सा तथा । विदिता जिनागमे योगिजने च सुप्रसिधा प्रकटप्रनावा न तु नामश्रवणमात्रा। समतालता समता सर्वत्र प्राणिगणे व्यदेत्रादिपदार्थे रागषेषममत्वालावेन तुल्यपरिणतिरूपा सैव लता सर्वेष्टसाधिका सुरतरुशाखा। रोहति शुजनावनाजाविते 8 हृदये सरसञ्जूप्रदेशे कटपोरंकुरवत्समुत्पद्यते। ततोऽसंशयं सर्वप्रजावसिद्धिरतो मनसि नावनाऽवश्यमेव जाव्येत्यर्थः॥४॥ शाथ समतोत्पादविरोधिमनोवृत्तिपरिहारायोपदिशति
(रथोघतावृत्तम्) थार्तरौअपरिणामपावकप्लुष्टनावुकविवेकसौष्ठवे ।
मानसे विषयलोदुपात्मनों क प्ररोहतितमा समांकुरः॥५॥ 4 व्याख्या-विषयलोलुपात्मनां विषयाः शब्दरूपगन्धरसस्पर्शास्तेषां विलासेषु लोलुपोऽतिगाढतरलंपट आत्मा मनोसारा जीवो येषां तेषां । आतेरौघपरिणामपावकप्युष्टनावुकविवेकसौष्ठवे मानसे वार्तं च रौषं च धार्तरौजे तयोर्यः स्वपरपीडाकर श्ष्टनाशा १ ऽनिष्टसंयोग ५ रोगप्रतिकाराकुस ३ निदानकरण ५ चिन्तारूपैकाय्यानुबन्धी चतुर्विध आते
ASSSSSS

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 181