Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 12
________________ * त्पादनाय पुनः पुनर्मनसि स्मरणेनात्मा मोक्षाभिमुखी क्रियते यया सा जावनाऽनित्यादिकादशविधा मैत्र्यादिचतुर्विधा तया विना स्मरणान्यासरहितानां । विषामपि चरिसिधान्तादिशास्त्रनैपुण्यवतामपि, तीन्येषां किमुच्यते । शान्तसुधारसः यो रागषकपायविषयपरिणामालाववान् केवखयथार्थज्ञानशुष्पप्रधानादिपरिणतिमयजीवपरिणामः स शान्तो नावः स एव विवेकवतामजरामरसमसमाधिविधायित्वात्सुधावत्प्रेमविनोदोत्पादकः सुधारसश्चेतसि हृदये । नेति नैव । स्फुरति जागर्ति । तथा अमुना विनाऽनन्तरोकजागरायमाणशान्तसुधारसं विना । मोहविषादविषाकुखे मोहोऽझान-18 कामक्रोधाद्यापादितबुद्धिविपर्यासो विषादो रोगशोकादिजनितोऽनेकविधसन्तापः क्लेश इति यावत् तावेव विषं धर्मसुखरूपप्राणापहारित्वासालाहलं तेन व्याकुलं निविमतया नृतं यत्तस्मिन् । जगति नुवनत्रयविनके लोके । कृशमपि तुळादपि तुळ खेशमात्रमपि सुखरूपमतित्रमं विहायान्यदित्यर्थः । सुखमानन्दो न च नैव नवति । तस्मात्पारमार्थिकार-18 न्ददायिश्रीशान्तसुधारसप्राप्तये वक्ष्यमाणलावनाहर्निशं प्रयझेन जावनीयेत्यर्थः ॥३॥ अथोद्दिष्टकार्यसिध्ये समुपदिशति-- यदि भवनमखेदपराङ्मुखं यदि च चित्तमनन्तसुखोन्मुखम् । शृणुत तत्सुधियः शुभजावनामृतरसं मम शान्तसुधारसम् ॥ ३13 व्याख्या-तो जो सुधियः सूदाजावग्रहणे शोजनध्यानधारणादिषु नैपुण्यवती धीवुधिर्येषां से सुधिगस्तेषां संबोधनं ।। यदि संसारनैर्गुएरादर्शनेन जवतां पितं मनः जवज्रमखेदपरारमुखं भवेषु नारफतिनरामरजन्मनु पो प्रमोऽम्या

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 181