Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
न्यावताररूपावर्ती जखज्रमे तुणत्रभिवत् तकनितो यः खेदः सन्तापस्तस्मात् पराङ्मुखं नवज्रमणपरिश्रान्तत्वेन विमुखमुधिग्नं वर्तते इत्यर्थः । ष पुनर्यदि नवन्मनोऽनन्तसुखोन्मुखं अनन्तमविनाशिस्वाधीनमुखांशाकलंकितोत्कंगवर्जितसर्वकासस्थायित्वेनापरिमितं सुखं सहजानन्दो विद्यते यस्मिन् सोऽनन्तसुखो मोदस्तं प्रत्युन्मुखं सोत्कंठितं वर्तते ।। तदनन्तरोतखेदहरणाय सुखप्राप्तये शुलनावनातृतरसं शुजा निर्जराप्रापणपुण्यसंपादनस्वजावा या नावनाः पुनः पुन-1 रनित्यतादिसंस्मरणपरिणतयस्तद्रूपो नृतः स्वांगतया धारितो रसो रमणरतिस्वादो येन स तथा तं । कचिदादर्शे नावनामृतरसमिति पाठः स त्वनुचितः सुगमश्च । ममेत्यस्मच्चित्ते निष्पन्नो बहिः क्रियमाणं शान्तसुधारसं पूर्वोफशान्तसुधा-18 रससमुत्पादनानिधानो ग्रन्थस्तं शृणुत श्रवणक्रियाविषयीकुरुत । कृत्वा च प्रतिदिनं चेतसा विजाव्यतामित्यर्थः ॥३॥ अथ प्रथमतो जावनाकार्य दर्शयन्नाद
सुमनसो मनसि श्रुतपावना निदधता व्यधिकादशनावनाः
यदिह रोहति मोहतिरोहिताछुतगतिर्विदिता समतालता ॥४॥ व्याख्या-शोजनं परघोहचिन्तनादिरहितं मनोऽन्तःकरणं येषां तेषां संबोधनं हे सुमनसः । ध्वधिकादशजावना मनसि निदधतां याः घान्यामधिका व्यधिका दशतिः संख्येया नावना दशनावनाः व्यधिकाश्च ता दशनावनाश्चेति बादशनावनाः । मनसि चेतसि ध्यानचिन्तनविषये । निदधतां नितरां धार्यतां कंठे मनोहररममालेव । कथंभूतास्ताः श्रुतपावनाः श्रुतं जिनागमादि यथार्थशास्त्रज्ञानं तेन पावना यथार्थवस्तुस्वरूपविचारमयोत्पन्नत्वेन पवित्राः । यहा
825
%

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 181