Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
201kg2018MARRI
(शार्दूलविक्रीमितं वृत्तम् ) नीरन्धे नवकानने परिगलत्पञ्चाश्रवांजोधरे नानाकर्मलतावितानगइने मोहान्धकारो रे। वान्तानामिह देहिनां स्थिरकृते कारुण्यपुण्यात्म निस्तीर्थेशैःप्रथितास्सुधारसकिरोरम्या गिरः पान्तु वः॥१॥ __ व्याख्या-श्ह नवकानने घ्रान्तानां देहिनां स्थिरकृते कारुण्यपुण्यात्मजिस्तीर्थेशैः प्रथिताः सुधारसकिरो रम्या गिरो वः । पान्तु इति क्रियासंटंकः । हास्मिन् प्रत्यक्षानुनूयमानेऽनेकःखपूर्णे चतुर्गत्यात्मक इति यावत् । जवकानने संसारारएये । ब्रान्ता असुखाद्यात्मकेष्वपि जोगादिषु सुखत्वबुद्धिविपर्यासवशेन चान्ता दिङ्मूढनावप्राप्तत्वेन धावमानास्तेषां ।। देहिनां संसारोदरवर्तिप्राणिनां । स्थिरकृते शुधधर्मप्रापणोपायपूर्वकजन्माद्यन्नावसंपादनेन मोदस्वरूपेऽचलनिवासे स्थितिस्थापनाय । निर्देशस्य नावप्रधानत्वादेवं व्याख्या । कारुण्यपुण्यात्मलिः करुणा सर्वेषां मुखिनां सकलजुःखेन्यः समुह | घरणस्वनावस्ततावः कारुण्यं तेन पुण्यो हीनोत्तमादिषु समानोपकारस्वजावतया पवित्रो निर्मल इति यावत् आत्माऽ- 2 नन्तज्ञानादिमयचेतनस्वजावो येषां तैः । तीर्थेशैः सर्वतीर्थस्वाम्यई निः। प्रथिता याः समवस्तौ समग्रघादशांगीरूपेणोपदिश्य विन्नुवने विस्तारितास्ताः । सुधारसकिरः सुधारसो जन्मादिसकलरोगसन्तापापहारित्वादमृतरसस्तस्य तुट्यः किरः प्रसरो व्याप्तयो यासां ताः । रम्या श्रानन्दोत्पादनेने शब्देन मधुरखलितत्वेन च श्रवणमनसोः परमविनोदकारिण्यो गिरोऽईघाएयो वो युष्मान् । अनन्तरवक्ष्यमाणताहग्नवकानने निपतनात् । पान्तु रक्षां कुर्वन्तु । कीदृशादित्यु-8 त्तरार्धेनाह-नीरन्ध्र इति नितरां बाहुट्येनानावं प्राप्तं रन्ध्रमन्तरालं यस्माजन्तूनां निर्गमहेतुमार्गस्तस्मिन् । अत्राय
A

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 181