________________
- का० ४४. $ २ ]
जैनमतम् ।
१२. दिगम्बराः पुनर्नान्यलिङ्गाः पाणिपात्राश्च । ते चतुर्धा काष्ठासङ्घ मूलसङ्घ-माथुरभेदात् । काष्ठासङ्घ चमरीबालैः पिच्छिका, मूलस मायूरपिच्छैः पिच्छिका, माथुरसङ्घ मूलतोऽपि पिच्छिका नादृता, गोप्या मायूरपिच्छिकाः । आद्यास्त्रयोऽपि सङ्घा वन्द्यमाना धर्मवृद्धि भणन्ति, स्त्रीणां मुक्ति केवलिनां भुक्ति सद्व्रतस्यापि सचीवरस्य मुक्ति च न मन्वतें, गोप्यास्तु वन्द्यमाना धर्मलाभं भणन्ति, स्त्रीणां मुक्ति केवलिनां भुक्ति च मन्यन्ते । गोप्या यापनीया इत्युच्यन्ते । सर्वेषां च भिक्षाटने भोजने च द्वात्रिंशदन्तराय मलाश्च चतुर्दशे वर्जनीयाः । शेषमाचारे गुरौ च देवे च सर्वं श्वेताम्बरैस्तुल्यम्, नास्ति तेषां मिथः शास्त्रेषु तर्केष्वपरो भेदः ॥४४॥
3
१
-
1
२. दिगम्बर ( दिशाएँ ही जिनके वस्त्र हैं ) नग्न रहते हैं तथा अपने कर- पात्र से ही आहार- पानी लेते हैं, खाने-पीने के लिए कोई पात्र नहीं रखते । दिगम्बरोंके चार भेद हैं-१ काष्ठासंघ, २ मूलसंघ, ३ माथुर संघ, ४ गोप्यसंघ । काष्ठासंघ में चमरी गायके बालों की पिच्छिका - पीछी रखी जाती है । मूलसंघ में तथा गोप्यसंघ में मोरके पंखोंकी पीछी रखते हैं । पर माथुरसंघ में किसी भी प्रकारकी पीछी नहीं रखी जाती । काष्ठासंघ, मूलसंघ तथा माथुरसंघके साधु नमस्कार करनेपर आशीर्वाद के रूप में 'धर्मवृद्धि' शब्द कहते हैं । ये स्त्रियोंको तद्भव मुक्ति, केवलियों को कवलाहार तथा वस्त्रधारी सद्मतीकी भी मुक्ति नहीं मानते । गोप्यसंघ के साधु नमस्कार करनेवालोंको 'धर्मलाभ' शब्द कहकर आशीर्वाद देते हैं तथा स्त्री मुक्ति एवं केवलीको कवलाहारी मानते हैं । गोप्यसंघवाले यापनीय भी कहे जाते हैं। ये सभी दिगम्बर साधु भिक्षाके लिए जाते समय तथा भोजन करते समय बत्तीस अन्तराय और चौदह मल-दोषोंको टालते हैं । इन थोड़े-से मामूली मतभेदोंके सिवाय दिगम्बरोंका आचार, गुरुका स्वरूप, देवका स्वरूप आदि श्वेताम्बरोंके ही समान हैं । इनके शास्त्रों और दर्शनग्रन्थोंमें अन्य कुछ विशेष भेद नहीं है ॥ ४४ ॥
१६१
१. गोपसंघ - म. २ । २. तुलना - " उक्तं च गोपुच्छिकः श्वेतवासा द्राविडो यावनीयकः । निधिच्छश्चेति पञ्चैते जैनाभासाः प्रकीर्तिताः । ते जैनाभासा आहारदानादिकेऽपि योग्या न भवन्ति कथं मोक्षस्य योग्या भवन्ति । गोपुच्छिकानां मतं यथा, उक्तं च-इत्योणं पुण दिक्खा खुल्लयलोयस्त वीरचरियत्तं । कक्कसकेसग्गणं छटुं च गुणव्वदं नाम ॥ श्वेतवाससः सर्वत्र भोजनं गृह्णन्ति प्रासुकं -मांसभक्षणां गृहे दोषो नास्तीति वर्णलोपः कृतः । तन्मध्ये श्वेताम्बराभासा उत्पन्नास्ते स्वतीव पापिष्ठाः देवपूजादिकं किल पापकर्मेदमिति कथयन्ति मण्डलवत्सर्वत्र भाण्डप्रक्षालनोदकं पिबन्ति इत्यादि बहृदोषवन्तः । द्राविडाः सावद्यं प्रासुकं च न मन्यन्ते उद्भोजनं निराकुर्वन्ति । यापनीयास्तु, वेसरा इवोभयं मन्यन्ते, रत्नत्रयं पूजयन्ति कल्पं च वाचयन्ति स्त्रीणां तद्भवे मोक्षं, केवलिजिनानां कवलाहारं, परशासने सग्रन्थानां मोक्षं च कथयन्ति । निष्पिच्छिका मयूरपिच्छादिकं न मन्यते ।" - षट्प्रा. टी. - दर्शनप्रा. पृ. ११ । ३. षां भोजने भिक्षाटने द्वा-म. २ । ४. " कागा मेज्झा छद्दी रोहण रुहिरं च अस्तुवाद च । जण्हू हिट्ठामरिसं जण्हूवरि वदिक्कमो चेव ॥ नाभिअघोणिग्गमणं पञ्चक्खियसेवणा य जंतुवहो । कागादिपिंडहरणं पाणीदो पिंडपडणं च ॥ पाणीए जंतुवहो मंसादीदंसणे य उवसग्गो । पादंतरम्मि जीवो संपादोभायणाणं च ॥ उच्चारं परसवणं अभोजगिहृपवेसणं तहा पडणं । उववेसणं सदंसः । भूमिसंस्पर्शः निष्ठीवनं ॥ उदरविकमिणिग्गमणं अदत्तगहणं पहारगामंडाहो । पादेण किंचि गहणं करेण वा जं च भूमीए ॥" - मूळाचा. पिण्ड. गा. ७६ -८० । ५. “ नहरोमजंतु अट्ठी - कणकुंडय चिम्म रुहिर मंसानि । बीयफ कन्दमूला छिण्णाणि मला चउद्दसा होंति ।" - मूलाचा पिण्ड, गा. ६५। ६. शास्त्र तर्केषु चापरो-म. २ ७ तर्केषु परो क. ।
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org