________________
१९० षड्दर्शनसमुच्चये
[का० ४६. ६ ५२५२. अन्यच्च, 'अनाद्यनन्तः संसारः। तद्वस्तून्यप्यनन्तानि क्रमेण विदन् कथमनन्तेनापि कालेन सर्ववेदी भविष्यति ?
६५३. किंच, तस्य यथावस्थितवस्तुवेदित्वे अशुच्यादिरसास्वादप्रसङ्गः, तेषां यथावस्थिततया संवेदनात् । आह.च
___ "अशुच्यादिरसास्वादप्रसङ्गश्चानिवारितः" इति।
५४. किंच अतीतानागतवस्तूनि स कि स्वेन स्वेन स्वरूपेण जानाति किं वा वर्तमानतयैव । प्रथमपक्षे तज्ज्ञानस्याप्रत्यक्षतापत्तिः, अवर्तमानवस्तुग्राहित्वात, स्मरणादिवत् । द्वितीये तु अनुमान आदिसे जानकर तथा धर्म आदि अतीन्द्रिय पदार्थों को वेदरूप आगमसे जानकर टोटल में सर्वज्ञताकी परीक्षा पास कर लेंगे और सर्वज्ञ बन जायेंगे।
६५२. और भी विचारो, यह जगत् अनादि अनन्त है, इसकी शुरूआतका पता नहीं है और न यही मालूम है कि यह कब तक ठहरेगा । इस जगत् में नित नये-नये सैकड़ों पदार्थ उत्पन्न होते रहते हैं तथा होते रहेंगे। उन सब अनन्त वस्तुओंको, जो अनन्तकाल तक नये-नये स्वरूपोंको धारण करती जायगी, कोई क्रमसे जाननेवाला अनन्तकालमें भी नहीं जान सकता। इस तरह समस्त पदार्थों का जानना नितान्त असम्भव है।
५३. सर्वज्ञ तो समस्त पदार्थों को यथावत् अर्थात् वे जैसे हैं ठीक उसी रूपमें जानता है, इसलिए उसे अशुचि पदार्थोंका रसास्वादन भी होना चाहिए । सबमें अशुचि पदार्थ भी तो शामिल हैं ही। कहा भी है-"सर्वज्ञ माननेपर अशुचि पदार्थोंके रसास्वादनका दोष अवश्य ही आयेगा उसका वारण करना कठिन होगा।"
६५४. अच्छा, यह बताओ कि सर्वज्ञ बीती हुई बातोंको तथा आगे होनेवाले पदार्थोंको अतीत और अनागतरूपसे ही जानता है या उन्हें वर्तमानकी तरह साक्षात् रूपसे ? यदि वह अतोतको अतीतरूपमें तथा अनागतको अनागतरूपमें ही जानता है तब उसका ज्ञान साक्षात्कार रूप
१. “साम्प्रतं सामटयज्ञटयोमतेन पुनरपि सर्वज्ञदूषणमाह" युगपच्छुच्यशुच्यादिस्वभावानां विरोधिनाम् । ज्ञानं नै कधिया दृष्टं भिन्ना वा गतयः क्वचित् ॥३२४९॥ भूतं भवद्भविष्यच्च वस्त्वनन्तं क्रमेण कः । प्रत्येकं शक्नुयाद्बोर्बु वत्सराणां शतैरपि ॥३२५०॥"-तत्त्वसं. पृ. ८४४ । “अपि च सर्व न क्रमेण शक्यावगमम्, आनन्त्यात् । न हि पूर्वापरकोटिविरहिणो ज्ञेयस्योत्पादवतः परिनिष्ठास्ति । न योगपद्येन, आनन्यादेव । इयत्तानवधारणे सर्वेकदेशप्रतिपत्त्योरविशेषात् ।"अतो नानन्त्याकारमेकं ज्ञानं, अनन्तानि वा युगपद् ज्ञानानि ।".."अपि चानन्त्यमेव सर्वज्ञत्वे तदवधारणं न संभवति । तथाहि-सर्वा व्यक्तयोऽवधारिताश्चेत्तावत्य एव नानन्ताः । अनवधारणे ह्यनन्तत्वं तासां तदनवधारणं चानन्तमिति कथं तदवधारणम् ?" -विधिवि. पृ. १९९ । "अशुच्यादिरसंवादसङ्गमश्चानिवारितः । प्राप्यकारीन्द्रियत्वे च सर्ववित् कथमुच्यते ॥३५९॥ युगपत्सर्वविज्ञानेऽनादिसंसारता कथम् । यस्मिन् परिसमाप्तिज्ञः स एवात्रादिरुच्यते ॥३७०॥" -प्र. वार्तिकाल. पृ. ५०। २. "मथवा प्रत्युत्पन्नाकारमेव ज्ञानमतीतानागताकारमपि वा । पूर्वत्र सर्वस्यातथाभावान्मिथ्या। उत्तरत्राऽतीतादिरूपंकल्पनाप्रवृत्तत्वान्न प्रत्यक्षम् । सर्व वा ज्ञानकाले प्रत्युत्पन्नात्मना ज्ञायेत, तथावस्थं वा । पूर्वस्मिन्मिथ्यात्वम् । उत्तरत्र न सर्व प्रत्यक्षमवस्थान्तराप्रत्यक्षीकरणात् -विधिवि. पृ. ५९८ । ३. "तत्र निरतिशयं सर्वज्ञबीजम् ॥२॥ यदिदमतीतानागतप्रत्युत्तन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं बह्विति सर्वज्ञ बीजम्, एतद्धि वर्धमानं यत्र निरतिशयं स सर्वज्ञः । अस्ति काष्ठाप्राप्तिः सर्वज्ञबोजस्य सातिशयत्वात् परिमाणवदिति, यत्र काष्ठाप्राप्तिानस्य स सर्वज्ञः स च पुरुषविशेष इति ।"-योगसू. पासमा. १।२५। "प्रज्ञातिशयविश्रान्त्यादिसिद्धेस्तत्सिद्धिः।-प्रमाणमी. भ. १, आ. १, सू. १६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org