Book Title: Shaddarshan Samucchaya
Author(s): Haribhadrasuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
परिशिष्टम् । "गम्मीरगर्जितारम्भनिर्मिन्नगिरिगहराः।
तुअत्तडिल्लतासङ्गपिशजोत्तुङ्गधिग्रहाः ॥" [ न्यायम० ] इत्यादयोऽपि वृष्टिं न व्यभिचरन्ति ॥२०॥ शेषवन्नामधेयं द्वितीयमनुमानभेदमाह
कार्यात्कारणानुमानं यच्च तच्छेषवन्मतम् । . तथाविधनदीपूरान्मेघो वृष्टो यथोपरि ॥२१॥ 'यरकार्यात् फलाकारणानुमानं फलोत्पत्तिहेतुपदार्थावगमनं तच्छेषवदनुमानं मतं कथितं नैयायिकशासने । यथा तथाविधनदीपूरादुपरि मेघो वृष्टस्तथाविधप्रवहत्सलिलसंभारभरितो यो नदीपूरः सरित्प्रवाह स्तस्मादुपरि शिखरिशिखरोपरि जलधराभिवर्षणज्ञानं तच्छेषवत । अत्र कार्य नदीपूरः कारेणं च पर्वतोपरि मेघो वृष्ट इति । उक्त च नैयायिकैः
"भावर्तवतनाशालिविशालकलुषोदकः । कल्लोलविकटास्फास्फुटफेनच्छटाङ्कितः ॥ वहबहुम्शेवाल फलशाड्वकसंकुलः ।
नदीपुरविशेषोऽपि शक्यते न निवेदितुम् ॥"[ ] इति ॥२१॥ तृतीयानुमानमाह
यच्च सामान्यतो दृष्टं तदेवं गतिपूर्विका।
पुंसि देशान्तरप्राप्तियथा सूर्येऽपि सा तथा ॥२२॥ च: पुनरर्थे । यत् सामान्यतो दृष्ठमनुमानं तदेवममुना वक्ष्यमाणप्रकारेण । यथा पुसि पुरुषे देवदत्तादौ देशान्तस्मासितिपूर्विका । एकस्माद्देशाद्देशान्तरगमनं गमनपूर्वकमित्यर्थः । यथोज्जयिन्याः प्रस्थितो देवदत्तो माहिष्मती पुरीं प्रातः । सूर्येऽपि सा तथेति, यथा पुंसि तथा सूर्येऽपि सा गतिरभ्युपगम्यते । यद्यपि मगने संचरतः सूर्यस्य नेत्रावलोक प्रसरणाभावेन गतिर्नोपलभ्यते, तथाप्युदयाचलात् सायमस्ताचलचूलिकावलम्बनं गति सूचयति । एवं सामान्यतोदृष्टमनुमानं ज्ञेयमित्यर्थः ॥२२॥ अथ क्रमायातमपि शाब्दप्रमाणं स्वल्पवक्तव्यत्वादुपेक्ष्यादावुपमानलक्षणमाह
प्रसिद्धवस्तुसाधादप्रसिद्धस्य साधनम् ।
उपमानं 'तदाख्यातं यथा मोगवयस्तथा ॥२३॥ तदुच्यमानमुपमानमाख्यातं कथितम् । यत्तदोनित्य संबन्धात् । यत्किचित् अप्रसिद्धस्य साधनम् अज्ञायमानस्यार्थस्य ज्ञापनं क्रियते । प्रसिद्धधर्मसाधयादिति", प्रसिद्धा (द्धः) आबालगोपालाङ्गनाविदितोऽसौ धर्मोऽसाधारणलक्षणं तस्य साधर्म्य समानधर्मत्वं तस्मादित्युपमानमाख्यातम् । दृष्टान्तमाह-यया गौवयस्तथेति । यथा कश्चिदरण्यवासी "नागरिकेण कोदृग्गवय इति पृष्टः, स च परिचितगोगवयलक्षणो नागरिक प्राह यथा गौस्तथा गवयः, खुरककुदलाङ्गेलसास्नादिमान्' यादृशो मौस्तथा जन्मसिद्धोगवयोऽपि ज्ञेय इत्यर्थः । अत्र प्रसिद्धो गौस्तत्साधादप्रसिद्धस्य गवयस्य साधनमिति ॥२३॥
10
१. यच्च का-म. १,२। २. -णं प-र. १। ३. नो प. म. २। ४. –ना प्र-म. २, प. १, २, मुः। ५.-प्रसराभा-म. १। ६.-टं नामानु-म.१ ७.-मक्तत्वा -मु., प. १, २, म. २। ८.-द्धधर्मसा- भ. १। ९. समाख्या- म. २, ५. १, २, मु.। १०. तदुपमानप्रमाणमा-प.१। ११.-त्याभिस-प्र.१ १२. यत्किमप्र- मु., प. २, म १, २ । १३.-ति आ-मु., प.१,२, म. । १४. -णं ल-प. १,२। १५. त्वं तत इति तदुप-म.१-त्वमिति तदुप-प. २। १६. नागरकेण क..। १७. -मप्रति-प. २। १८. -पि तादृशो ज्ञे-प.१,२, म. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536