Book Title: Shaddarshan Samucchaya
Author(s): Haribhadrasuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
४७४
षड्दर्शनसमुच्चये "दु:शिक्षितकुतकांशलेशवाचालितानमाः। शक्याः किमन्यथा जेतुं वितण्डादोषमण्डिताः ॥ गतानुगतिको लोकः कुमार्ग तत्प्रतारितः। .
मा गादिति च्छकादीनि प्राह कारुणिको मुनिः ॥" इति । संकटे प्रस्तावे च सति च्छलादिभिरपि स्वपक्षस्थापनमनुमतम । परविजये हि धर्मध्वंसादिदोषसंभवस्तस्माद्वरं छलादिभिरपि जयः। सा वितण्डा तु या प्रतिपक्षविवर्जिता। सा पुनर्वितण्डा, या। किम् । विजिगीषुकथेव प्रतिपक्षविवर्जिता । वादिप्रयुक्तपक्षप्रतिरोधकः प्रतिवाद्यपन्यासः प्रतिपक्षस्तेन विवर्जिता रहितेति प्रतिपक्षसाधनविहीनो वितण्डावादः । वैतण्डिको हि स्वाभ्युपगतपक्षमस्थापयन् यत्किञ्चिद्वादेन परोक्तमेवं दूषयतीत्यर्थः ॥३०॥
हेत्वाभासा असिद्धाद्याश्छलं कूपो नवोदकः।
जातयो दूषणाभासाः पक्षादिर्दूष्यते न यैः ॥३१॥ हेवाभासा ज्ञेया इति । के ते। इत्याह-असिद्धायाः, असिद्धविरुद्धानेकान्तिककालात्ययापदिष्टप्रकरणसमाः पञ्च हेत्वाभासा ज्ञेयाः । तत्र पक्षे धर्मत्वं यस्य नास्ति सोऽसिद्धः । विपक्षे सन सपक्षे चासन विरुद्धः । पक्षत्रयवृत्तिरनैकान्तिकः । प्रत्यक्षानुमानागमविरुद्धपक्षवृत्तिः कालात्ययापदिष्टः । 'विशेषाग्रहणे हेतुत्वेन प्रयुज्यमानः प्रकरणसमः । उदाहरणानि स्वयमभ्यूह्यानि ।
छल कूपो नवोदक इति परोपन्यस्तवादे स्वाभिमतान्तरकल्पनया वचनविधातश्छलम् । कथमित्याह-वादिना कूपो नवोदक इति कथायां प्रत्यग्रार्थवाचकतया नवशब्दप्रयोगे छलवादी नवसंख्यामारोप्य दुषयति । कूत एक एव कपो नवसंख्योदक इति वाकछलम । प्रस्तावागतत्वेन शेषच्छलद्वयमप्याह-संभावनयातिप्रसङ्गिनोऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तन्निषेधः सामान्यच्छलम् । यथा अहो तु खल्वसौ ब्राह्मणो विद्याचरणसंपन्न इति ब्राह्मणस्तुतिप्रसङ्गे कश्चिद्वदति-संभवति ब्राह्मणे विद्याचरणसंपदिति। तच्छलवादी ब्राह्मणत्वस्य हेतुत्वमारोप्य निराकुर्वन्नभियुङ्क्ते । यदि ब्राह्मणे विद्याचरणसंपद्भवति व्रात्येऽपि सा भवेद्वात्योऽपि ब्राह्मण एवेति । औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानम्, उपचारच्छलम् । यथा मञ्चाः क्रोशन्तीत्युक्ते परः प्रत्यवतिष्ठते कथमचेतना मञ्चाः क्रोशन्ति मञ्चस्थाः पुरुषाः क्रोशन्तीति छलत्रयस्वरूपं ज्ञेयमिति ।
जातय इत्यादि । दूषणाभासा जातयः । अदूषणान्यपि दूषणवदाभासन्त इति दूषणाभासाः । - यैः, किम् । पक्षादिन दृष्यते, आभासमात्रत्वान्न पक्षदोषः समुद्भावयितुं शक्यते केवलं सम्यगहेतौ हेत्वाभासे वा वान्दिना प्रयुक्ते झगिति तद्दोषतत्त्वानवभासे हेतुप्रतिबिम्बनप्रायं किमपि प्रत्यवस्थानं जातिः । सा चतुर्विंशतिभेदा साधादिप्रत्यवस्थानभेदेन । यथा साधर्म्य-वैधर्म्य-उत्कर्ष-अपकर्ष-वर्ण्य-अवर्ण्य-विकल्प-साध्यप्राप्ति-अप्राप्ति-प्रसङ्ग-प्रतिदृष्टान्त-अनुत्पत्ति-संशय-प्रकरण- अहेतु-अर्थापत्ति-अविशेष-उपपत्ति-उपलधिअनुपलब्धि-नित्य-अनित्य-कार्यसमाः । तत्र साधयेन प्रत्यवस्थानं साधर्म्यसमा जातिर्भवति । 'अनित्यः शब्दः कृतकत्वात् घटवत्' इति प्रयोगे' कृते साधर्म्यप्रयोगेणैव प्रत्यवस्थानम्-नित्यः शब्दो निरवयवत्वात् आकाशवत् । न चास्ति विशेषहेतुः घटसाधात् कृतकत्वात् अनित्यः शब्दः न पुनः आकाशसाधान्निरवयवत्वात् नित्य इति । वैधर्येण प्रत्यवस्थानं वैधर्म्यसमा जातिभवति अनित्यः शब्दः कृतकत्वात् घंटवत् इत्यत्रैव प्रयोगे स एव हेतुर्वैधhण प्रयुज्यते नित्यः शब्दो निरवयवत्वात् अनित्यं हि सावयवं दृष्टं घटादीति । न चास्ति विशेषहेतुः घटसाधात् कृतकत्वात् अनित्यः शब्दः न पुनस्त
१.-ण्डादोषम-मु., प. १, २, म. १ । २.-क्षजिता भ. २ । ३.-नाही-भ. २। ४. -क्तं दू-म. १, २, मु.। ५. प्रत्यक्षादिवि-प. २। प्रत्यक्षाणमवि-प. १, म.। ६. विशेषाग्रहणं म. २ । ७. -नं प्र-भ. २। ८.गे कृते छ-म, २। ९. न्यस्य हे-भं.२। १०. यैः प-मु., प. १,२, म. १ । ११. -ष उ-म.१,२।१२. -ष्टं यथा घ-म. १, २, प. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536