Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya, 
Publisher: Naginbhai Ghelabhai Zaveri Mumbai

View full book text
Previous | Next

Page 413
________________ तत्पाणिग्रहणविरक्तचित्तोऽपि सागरचन्द्रः पितृवचोभकभीरुन विवाहविधि न्यषेधयत् । नैमित्तिकदत्तदिने जनाश्चर्यकारी तयोः पाणिपीडनमहामहः समजायत । व्यतीते च दशमहिसागरदत्तेन तस्यै सप्रसादं निवासाय ददे प्रासादः। तत्र सुखेन निवसन्तीं तां सागरचन्द्रस्तहिनादेव सातानुशयो दुस्वप्नवन्न स्मरति स्म न जल्पति स्म न रशापि वीक्षते स्म, किन्तु निजदुश्चरितमिव तन्नामापि न प्रकाशयति स्म । सापि कमपि सदोषमपश्यन्ती तत्सम्भाषणमात्रस्याप्यप्राप्त्याऽधिकं खेदमुद्दहन्ती निजदुपारी परिणति पारिभावाडी बायकाटलनल्पे मुखशशिनं निवेशयन्ती चित्रलेखाऽऽश्वासनवचनान्यशृण्वन्ती हृदयोद्गतविरहहुतभुविध्यापनायेव नयनाश्रुपूरं परिमुञ्चन्ती अशनपानविलेपनशृङ्गारादिकमझारप्रकरमिवोज्झन्ती प्रायः स्वस्य मृत्युशरणसरणमेव गवेषयन्ती कृष्णपक्षेन्दुलेखेव सविलक्षा मृगाङ्कलेखा समयं ग-14 मयति स्म । ततस्तद्विरहसन्तापोच्छित्तिचिकीर्पया सखीजन: सरसीः सरसीरहविरहिताः कङ्केलियनान्युचुचितपल्ल-15 वानि मलयाचलमचन्दनं च चक्रुः, तस्याश्चान्तरः परिकरो रत्यरुचिश्वासरणरणकरूपः प्रियः समभूत, अपरस्तु बाह्य-18 परिचारः पटुचाटुपरोऽपि क्षार इव सञ्जज्ञे । कदाचिरसा सदुःखं सखीमेवमाह स्म-मन्मथामिपरितप्तमनस्कं, च-18 हीन्दनेन किमु लिम्पसि गात्रम् ? । अन्तरङ्गवहिरङ्गविधानादन्तरङ्गविधिरेच बलीयान् ॥१॥ एवं दुःखमनुभवन्या तया | कथमप्येकविंशतिवर्षाण्यतिवाहितानि । अत्रान्तरे श्रीनदयन्तिसेनो राजा चतुरङ्गचमूयुक्तो लाटदेशाधिपजिगीपया : |चचाल साचलामप्यचलां चालयन्निव । तदा च राज्ञा सादरं सागरदनोऽमाप्यत-यन्मया साकं नीतिचतुष्कचातुरी

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490