Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya,
Publisher: Naginbhai Ghelabhai Zaveri Mumbai
View full book text
________________
*4-
बुवाणेनाचार्येण नित्यैकान्तपक्ष एव कक्षीकृतः अतस्तन्निरासायाह-'पुचत्ति' पूर्वकृतानुस्मरणात् मयेयं पूर्वजन्मनि । |श्रीमदईत्प्रतिमा कारिताऽऽसीद् , अधुना तदयलोकनात् ,प्रत्यभिज्ञाने जातिस्मरणम् , अत एव तु तस्य 'पर्याया' भवाभवान्तरगमनानि सादिसान्तकालवैशिष्टयेन 'अनिसा'नश्वराः,एतावताऽऽत्मा नित्यः,तत्पर्यायास्त्वनिस्याः,नच कदाचिहव्यं पर्यायवर्जितं स्यात् , उक्तं च-"द्रव्यं पर्यायवियुत, पर्याया द्रव्यवर्जिताः । क कदा कन किरूपा?, दृष्टा 5 मानेन केन वा १ ॥१॥" अतो द्रव्यपर्यायाणां कथचिनेदाभेदाङ्गीकारेण नित्यानित्योऽयमात्मा, उत्पादन्ययनोच्ययुक्तत्वात् , यथा-"घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्पलम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥१॥"|| एवं निश्चलीकृते खान्ते सम्यक्त्वस्थानता ज्ञायत इति द्वितीय स्थानमिति गाथार्थः ॥ ६१॥ __ अथ तृतीयं काख्यं स्थानमाहकत्ता सुहासुहाणं कम्माण कसायजोयमाईहिं । मिउदंडचक्कचीवरसामग्गिवसा कुलालुव्व ॥ १२ ॥
व्याख्या-अयमात्मा 'कर्ता' करणशीलः, केषाम् ?-'शुभाशुभानां कर्मणां' ज्ञानावरणप्रभृतीनामष्टानां, न तु । जगदादीनाम्, इह हि केचनापि मिथ्यात्वान्वितविलोचनास्त्रिलोचनकृतं विश्वं मन्यन्ते, तथाहि-उर्वीपर्वततर्वादिकं । सर्व सकर्तृकं, कार्यत्वात् , यद्यत्कार्य तत्तत्सकर्तृकं, यथा घटः, तथा चेदं, तस्मादीश्वरकर्तृकमित्येतद्वचो विचारचतुर-18 चेतोभिर्विचार्यमाणं वन्ध्यातनन्धयलीलामाकलयति, तथाऽप्यभ्युपगम्य ब्रूमः-स भवदभिमतः कर्त्ता मूर्तोऽमूतों का
KARYA
*
**
***

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490