Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya,
Publisher: Naginbhai Ghelabhai Zaveri Mumbai
View full book text
________________
MARACTE.
विपुलाः । काले जलदविमुक्त जलमिव तस्य श्रियः सफलाः ॥ ९ ॥ एनमर्थ निधिमिय, सम्प्राप्य मुनिपुङ्गवात् ।। सुन्दरो मुदितवान्त, इत्यभिग्रहमग्रहीत् ॥ १० ॥ नार्चयामि जिनं यावद्गन्धाद्यष्टविधाया। सामग्र्या न गुरुन् । वन्दे, तावन्नाश्नामि चाशनम् ॥११॥ एवं स भावनापूरकपूरैर्वासितान्तरः । नियम पालयामास, निधानमिव दुर्गतः। ॥ १२ ॥ प्रकृत्याऽल्पकषायोऽयं, गुरौ देवे च भक्तिभाव । स्मृतपञ्चनमस्कारो, व्यपद्यत समाधिना ॥ १३ ॥ पुर्या । तक्षशिलायां स, त्रिविक्रममहीपतेः । राज्ञीसुमङ्गलाकुक्षी, गर्भवन हवातरत् ॥ १४ ॥ राज्या निजमुखाम्भोजे, 5 स्वप्ने तयोगतः । प्रविशन् ददृशे पूर्णकलशो मुखसद्दलः ॥ १५ ॥ प्रतिबुध्य धराभर्तुः, पुरतः परया मुदा । न्यवेद्यत तया स्वप्नो, मनोज्ञसुखकारणम् ॥ १६ ॥ स्वप्नस्य तस्य तेनापि, व्याख्येति प्रतिपादिता । प्रिये ! भावी तनूजस्ते, सम्राट् राष्ट्रौघपालनात् ॥ १७ ॥ कर्णग्राहं गाहमाने, वाक्ये तस्मिन् नृपप्रिया । जहर्ष समये तस्या, दौड्दः प्रादुरास च ॥ १८ ॥ परिम्लानमुखीं वीक्ष्य, सायमम्भोजिनीमिय । तामादरपरोऽप्राक्षीदौहदं प्रेमतो नृपः ॥ १९॥3 साऽप्यूचे नाथ ! भवता, धृतच्छत्रा करेणुगा । अभ्राम्यं पूरयन्त्यर्थैर्दानादीनां मनोरथान् ॥ २० ॥ तथैव पूरिते राझ्याः, तस्या राज्ञाऽथ दौहृदे। गर्भाऽवर्द्धत पित्रोश्च, मनोरथमहीरुहः ॥२१॥ साऽसूत समये राज्ञी, पुत्रं सुत्रामसनिभम् । विदूरभूरिवाळूर, रत्नस्य चुतिशालिनः ।। २२ ॥ तज्जन्म जनकः श्रुत्वाऽऽनन्दमेदुरितान्तरः । सुत्रामेव जयन्तेन, तेन पुत्रिषु धुर्यभूत् ।। २३ ॥ स्थाने स्थाने ततो राजा, मञ्चानुच्चानरीरचत् । प्रशस्तानि खस्तिकान्यतीतन

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490