Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya, 
Publisher: Naginbhai Ghelabhai Zaveri Mumbai

View full book text
Previous | Next

Page 485
________________ ज्योतिः स्तोमैरमानैः प्रतिहतजगतीव र्त्तितेजखितेजःस्फूर्त्ती तत्पट्टपूर्वाचलविमललसन्मौलिमौलीयमानौ । श्रीमान् श्रीचन्द्रसूरिर्विमलशशिगुरुश्चाप्रमेयप्रभावौ जातौ श्रीराजहंसावित्र भविकजन व्यूहबो वैकदक्षौ ॥ ७ ॥ आकाश्मीरमरीणचारुधिषणान् वादीन्द्रवृन्दारकान् माद्यद्वादविधौ विजित्य जगति प्रासप्रतिष्ठोदयाः । सूरीन्द्रा गुणशेखराः स्मयदराः शृङ्गारचन्द्र क्षमाधीशाभ्यर्च्चपदाम्बुजाः समभवंस्तत्पट्टशृङ्गारिणः ॥ ८ ॥ श्रीसङ्घतिलकाचार्यास्तत्पदाम्भोजरेणवः । सम्यक्त्वससतेर्वृत्तिं विदधुस्तत्त्वकौमुदीम् ॥ ९ ॥ अस्मभ्यवरस्य सोमतिलकाचार्यानुजस्याधुना, श्रीदेवेन्द्रमुनीश्वरस्य वचसा सम्यक्त्वसत्सप्ततेः । श्रीमद्विक्रमवत्सरे द्विनयनाम्भोधिक्षपाकृत् (१४२२) प्रमे, श्रीसारखतपत्तने विरचिता दीपोत्सवे वृत्तिका ॥ १० ॥ सा सोमकलशबा चक्रवरानुजैरत्र विहितसाहाय्यैः । प्रथमाऽऽदर्शे लिखितोपाध्यायैः श्रीयशः कलशैः ॥ ११ ॥ मेधामान्ध्यात्प्रमादाथ, यदवद्यमिहाजनि । तत्प्रसद्य महाविद्याः, शोधयन्तु विशारदाः ॥ १२ ॥ द्वादशात्मेव सङ्कारैर्द्वादशात्मेव बोधकृत् । इयं सम्यक्त्वतत्त्वानां कौमुदी द्योततां भुवि ॥ १३ ॥ प्रशस्तिश्लोकाः ॥ १४ ॥ प्रत्यक्षरं निरूप्यास्या, ग्रन्थमानं विनिश्चितम् । रुद्राधिमुनिसङ्ख्याङ्काः, श्लोकाः सचतुरक्षराः ॥ १ ॥ ग्रन्थाग्रम् ७७११ अ० ४ ॥ श्रेष्टि-देवचन्द्रलाल भाइजैन पुस्तकोद्वारे ग्रन्थाङ्कः ३५ ।। ॥ इति श्री सम्यक्त्वसप्ततिकावृत्तिः सम्पूर्णा ॥

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490