Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya,
Publisher: Naginbhai Ghelabhai Zaveri Mumbai
View full book text
________________
यतमानोऽधिकं राजा, पुण्यश्रियमपुषत् ॥ १६० ॥ श्रीनिर्गतसुखक्षोणीविडौजा बोधिनीजतः । पुण्यकल्पद्रुमारोप्य, चक्रवान् फलशालिनम् ॥ १६९ ॥ क्रमेण दैवत श्रीणामुपभोगपरम्पराम् । भुक्त्वा भवे पञ्चमे स श्रयिष्यति शिवश्रियम् ॥ १६२ ॥ कर्णावतंसपदवीमिति सुन्दरस्य, चित्रं चरित्रमतिचारुगुणं प्रणीय । सङ्घ गुरौ जिनवरे परमादरेण, कार्या रतिः शिवरमापरिरम्भणाय ॥ १६३ ॥ देवगुर्वादिभक्तिविषये सुन्दरकथा |
अथ सर्वशास्त्रार्थ निगमयन्नाह-
F
इय भाविऊण तत्तं गुरुआणाराहणे कुणह जन्तं । जेणं सिवसुक्खवीयं, दंसणसुद्धिं धुवं लहह ॥ ७० ॥ व्याख्या -- 'इति' पूर्वोक्तं 'तत्त्वं' परमरहस्यं 'भावयित्वा' विचार्य 'गुर्वाज्ञाराधने' सद्गुरुवचनसेवायां 'यलम्' आदरं 'कुरुत' विधत्त, अर्थाद्ध भन्या इति, न हि गुर्वाज्ञाऽऽराधनमन्तरेण कदाचनाप्यभीष्टफलसिद्धिः । यदागमः - "महागमा आयरिया महेसी, समाहिजोगे सुयसीलबुद्धिए । संपाविउका मेणऽणुत्तराई, आराहए तोसइ धम्मकामी ॥ १ ॥ " 'येन' हेतुना 'शिवसौख्यबीजां' मोक्षसुखबीजभूतां 'दर्शनशुद्धि' सम्यक्त्वनिर्मलतां 'ध्रुवम्' अवश्यं 'लभध्वं सम श्रुत । अत्र शिवशब्दोपादानमासूत्रयता शास्त्रकृता शास्त्रप्रान्ते मङ्गलसूचा कृता, यतो मङ्गलादीनि मङ्गलमध्यानि मङ्गलावसानानि शास्त्राणि विदुषामुपादेयानि निःश्रेयससाधकानि च भवन्तीति गाथार्थः ॥ ७० ॥
या श्रीजिनेश समयाम्बुधितो गृहीत्वा सम्यक्त्वतस्त्वमणि सप्ततिका व्यवायि । पूर्वैर्मुनीश्वरवरैरधुना मया तु, सो

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490