Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya,
Publisher: Naginbhai Ghelabhai Zaveri Mumbai
View full book text
________________
"
सामन्तामात्ययुग् नृपः । राजाऽस्य स्थापनां चक्रे, नाभेयस्येव वासवः ॥ ५५ ॥ त्रिविक्रमनृपो जैनशासनस्य प्रभा - बनाम् । कृत्वा दीक्षामुपादत्त, तरीमिव भवाम्बुधेः ॥ ५६ ॥ श्रीनिर्गतसुखो राजा, राज्यश्रीसमलङ्कृतः । नयेन पालयामास स प्रजाः प्रजा ॥ ५७ ॥ सुरराज इव खैरं, मुअन् भोगानममुरान् । विवेद न गतं कालमन्तः| पुरकृतस्थितिः ॥ ५८ ॥ मदनाख्यो युवराजो, मंत्री सुमतिसंज्ञकः । दूतः संवचनाह्नश्वासंस्तद्राज्यधुरन्धराः ॥ ५९ ॥ वयमेवेत्युपायज्ञाः, सांयुगीनाः कलापराः । आत्मोत्कर्ष प्रशंसन्तो, राज्ञः पुण्यं न मेनिरे ॥ ६० ॥ यदेष विषयासक्तो, राज्यव्यापारशून्यधीः । अस्मद्बुद्धिबलेनैव शशास क्षितिमण्डलम् ॥ ६१ ॥ इति तेषां परिज्ञायाखर्वगर्वमयं मनः । तन्मानध्वसनायोचे, वचनं क्षोणिनायकः ॥ ६२ ॥ यद्यप्येष द्विषद्वर्गो मत्प्रतापमहाभिना । प्रतप्तः सित्थुवन्मल, जगाल समरं विना ॥ ६३ ॥ तथाप्यहं दिदृक्षायै, देशानां सेनयाऽन्वितः । प्रयास्यामि विधास्याभि, मनोऽभीष्टं च सम्प्रति ॥ ६४ ॥ चतुरङ्गचमूचक्रयुक्तः शक्र इवावनीम् । भ्रमन् स्वदेशसीमानं जगाम धरणीधवः ॥ ६५ ॥ युवरामविदुतांस्तानूचेऽथ पृथिवीपतिः । निस्सहाया वयं पुण्यपरीक्षां स्वस्य कुर्महे ॥ ६६ ॥ निःशम्वलानामस्माकं, प्रत्येकं प्रतिवासरम् । भोजनादिक्रिया कार्या, प्रतिज्ञायेति तेऽचलन् ॥६७॥ क्रमेणोलङ्घयन्तस्ते, नानाश्चर्यधरां धराम् । श्रीकाशी नगरीं प्रापुस्ततो भूपोऽत्रवीदिति ॥ ६८ ॥ कोऽद्य भोजनसामग्री, कर्त्ता ? दूतस्ततो जगी । अहं सर्वरसोपेतां दास्ये रसवती हि वः ॥ ६९ ॥ इत्युक्त्वा स पुरीमध्यं प्रविश्यापश्यदेककम् | आपणं श्रेष्टिनस्तत्रोपाविश

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490