Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya,
Publisher: Naginbhai Ghelabhai Zaveri Mumbai
View full book text
________________
"
॥ ८५ ॥ तस्मिन्नवसरे तत्र विवादः सुमहानभूत् । सपत्नी द्वितयस्यार्थनन्दनग्रहणात्मकः ॥ ८६ ॥ स चायम् - दूरदेशेऽभवत्कोऽपि श्रेष्ठी तद्वभाद्वयम् । लघीयस्याः सुते जाते, देवयोगान्ममार सः ॥ ८७ ॥ ज्यायसी दुष्ट बुद्ध्या तं | तत्पुत्रं समपूपुषत् । कदाचिश्त्रेतया साकं विवादं विदधे कुधीः ॥ ८८ ॥ ममायमगज इति, विवदाते उभे अपि । तत्रायाते नृपामात्यैर्न निश्चिक्ये च तत्कलिः ॥ ८९ ॥ सुमतिः स्माह भूपादीन् विवादं चारयामि किम् ? । सादरं तैरपि प्रोचे, कुरु निर्णयमेतयोः ॥ ९० ॥ आहूय तेन ते पृष्टे, प्रोक्ते च विभवाजी । द्विधा विधाय गृहीतं, ज्याय स्वाऽङ्गीकृतं हि तत् ॥ ९१ ॥ लघीयसी पुनः स्माह, क्षरदश्रुविलोचना । मैवं कार्य मत्रिवर्य !, चिरं जीवतु मेऽङ्गभूः ॥ ९२ ॥ पश्यन्त्या मम जीवन्तं सुतं तुष्टिर्भविष्यति । ततश्चास्यै सुतं वित्तं, वितर न्यायसागर ! ॥ ९३ ॥ तां सत्यमातरं मत्वा, तस्यै सर्वमदापयत् । शुनीभित्र द्वितीयां च नृपस्तां निवासयत् ॥ ९४ ॥ तद्दुद्ध्या रक्षितो राजा, भोजनाद्यैरतूतुषत् । धतुः सहख्या द्रम्माणां व्ययेन चतुरोऽपि तान् ॥ ९५ ॥ ततः प्रस्थाय तुर्येऽह्नि, ययुस्ते हस्तिनापुरं । सुखं सुष्वाप भूमीभृदशोकस्य तरोस्तले ॥ ९६ ॥ दृष्ट्वा सुतं महीनाथ महसंस्ते परस्परम् । चारके कथमद्यास्य, करिष्यामो भुजिक्रियाम् ? ॥ ९७ ॥ अस्मिन्नवसरे हस्तिपुराधीशे पुत्रके । स्वर्गते तदमात्याद्यैः, पञ्च दिव्यानि चक्रिरे ॥ ९८ ॥ परिभ्रम्य पुरे तत्र, तैरुद्याने समेत्य च । अभिषिक्तः क्रमेणाथ, स निर्गतसुखो नृपः ॥ ९९ ॥ अहो पुण्यस्य माहात्म्यं यत्सुप्तस्य तरोस्तले । राज्यप्राप्तिरभूद्राज्ञो मित्राणां पश्यतामपि ॥ १०० ॥
J

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490