Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya,
Publisher: Naginbhai Ghelabhai Zaveri Mumbai
View full book text
________________
*
***
*
*
राजा राजगजारूढोऽमात्यसामन्तयुक् पुरे । प्रविश्याशिश्रियत्सिंहासनं सिंहो गुहामिव ॥ १.१॥ राजपुत्री रूपसत्रं, * पात्रं सर्वकलाश्रियाम्। जयश्रियमिव क्षिप्रमुपायंस्त जयश्रियम् ॥१०२॥ तस्मिन् दिने जनेशस्य, संवृत्तं भोजनव्यये। लक्षमेकं सपादं च, द्रम्माणां पुण्ययोगतः ॥ १०३ ॥ नवोऽयमिति भूपालस्तदाज्ञालोपिनां नृणाम् । महीपतिनि-18 राकृत्यै, प्रतिहारान् समादिशत् ॥ १०४ ॥ तेऽपि प्रत्युत भूपाल, बालवजहसुभृशम् । ईडग्भिः कापि किं राज्यं, भुजिष्यैरिख भुज्यते ? ॥ १०५ ॥ ततः कोपात्समाभित्तिचित्रितान् वेत्रिणो नृपः। समादिक्षनिहन्तुं तांस्तेऽपि तताडनं व्यधुः ॥ १०६ ॥ भयनान्ताततस्तस, सबैडपि शरणं यथुः। तावन्न वशतामेति, मूखों यावन्न हन्यते ॥१०॥18 निरीक्ष्य तस्य माहात्म्य, दुर्द्धरा अपि भूधनाः । आज्ञा शेषामिव क्षिप्रं, खशीर्षऽस्थापयन् मिया ॥१०८।। खपुण्योदयतो मानं, निजोत्कर्षप्रहर्षिणाम् । मत्र्यादीनां धराधीशो, भक्त्वा राज्यमपालयत् ॥ १०९ ॥ अन्यदा नरयुग्मेन, विज्ञप्तः स क्षितेः पतिः । स्वामिन्नम्ति प्रशस्तथि, श्रीपुरं प्रवरं पुरम् ॥ ११० ॥ तत्रामात्रारिमातङ्गकेसरी नरकेसरी । नृपोऽस्ति यस्य शौण्डीयें, वीक्ष्य शक्रोऽपि कम्पते ॥ १११ ॥ तस्य प्रिया महालक्ष्मीर्लक्ष्मीरपि यदप्रतः। जलाही भवत्यत्र, सौभाग्येनापि सङ्गता ॥ ११२ ।। तत्कुक्षिशुक्तिमुक्तामा, जयलक्ष्मीस्तनूभवा। निरूप्य यां श्रिय-।
मपि, हरिः परिजिहीर्षति ॥ ११३॥ एकदा संसदासीनो, नरेन्द्रो नरकेसरी । निमित्तवेदिने कन्यां, जयलक्ष्मीमद-12 मर्शयत् ॥ ११४ ॥ सोऽपि तल्लक्षणश्रेणि, सम्यग् निश्चित्य भूभुजे । अवदद्य इमां कन्या, वरेण्यां परिणेष्यति ॥११५॥
*

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490