Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya,
Publisher: Naginbhai Ghelabhai Zaveri Mumbai
View full book text
________________
न्मौक्तिकालिभिः ॥ २४ ॥ तोरणानि प्रतिगृहं युञ्जि बन्दनमाला | अधीकरवर्गादि, धूपत्राव्यतिष्ठिपत् ॥ २६ ॥ पट्टांशुकै राजमार्ग मरूरुचदरीरमत् । जनं नभोऽङ्गणस्पध्विजराजिमदीधरत् ॥ २६ ॥ अनीनृतन्नर्त्तकीनां कुलं नृत्यकलाकुलम् । गान्धर्वधुर्यैर्गन्धर्वैस्तूर्यनिकमवीवदत् ॥ २७ ॥ असिञ्चयन्महीपीठं, सुगन्धैश्चन्दनद्रवैः । अदीदपञ्च दानानि, पुत्रजन्मनि भूधनः ॥ २८ ॥ पञ्चभिः कुलकम् ॥ नालिकेरफलप्रोद्यदक्षतस्थालपाणयः । पौरस्त्रियः प्रविविशुस्तदा नृपनिकेतनम् ॥ २९ ॥ भोजनाच्छादनैः स्फारताम्बूलैर्भूषणैरपि । भूपः सत्कारयामास, पीरलोकं प्रहर्षुलैः ॥ ३० ॥ यदस्मिन् गर्भगे माता, गृहान्निर्गत्य कानने । अभ्राम्यत्तेन नामास्य, निर्गतसुख उच्यते ॥ ३१ ॥ अबालवृत्त्या बालत्वमतिवाह्याखिलाः कलाः । कलयित्वा च तारुण्यपुण्यागो भूपभूरभूत् ॥ ३२ ॥ तं पतीयितुमायान्यो, | भूरिशोऽपि नृपाङ्गजाः । नाग्रहीन्मेदिनीनाधोऽचिन्तयचेति चेतसि ॥ ३३ ॥ स्वयं परीक्ष्य रूपाद्यैर्गुणैरत्यद्भुतैर्युताः । कन्याः कुमारराजेन, परिणाययिताऽस्म्यहम् ॥ ३४ ॥ अद्रुमं वरमुद्यानमाकीर्णे न विषद्रुभिः । अनृढो हि वरं सूनुर्न | कुदारपरिग्रही ||३५|| अथ तस्य कुमारस्य, निशम्य चरितं जनात् । नाम श्रीभ्यां वासवस्य, वैशालीनगरीशितुः || ३६ ॥ कामकीर्त्त्यभिधा कन्या, धन्या धाम्नामिवाकरः । सादरं पितरं स्माह, सा लक्ष्मीरिव सागरम् ॥ ३७ ॥ युग्मं ॥ तात! तक्षशिलापुर्या, मां निर्गतसुखेऽधिकम् । एकाग्रमनसां मङ्क्षु, प्रेषयस्व स्वयंशम् ॥ ३८ ॥ पित्राऽपि हृष्टचि| तेनोचितज्ञेषेति जानता । संश्लाध्य पुत्री सामन्या, भूयस्याऽप्रेष्यत द्रुतम् ॥ ३९ ॥ तयाऽपि पुरतः प्रेषि, वाडवः

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490