Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya, 
Publisher: Naginbhai Ghelabhai Zaveri Mumbai

View full book text
Previous | Next

Page 475
________________ साम्भरायणः । सोऽपि त्रिविक्रमं भूपं, दत्ताशीरित्यभाषत ॥ ४० ॥ राजन् ! वैशालिकाधीशो, वासवः क्षोणिवासवः । प्राणेभ्योऽप्यधिका तस्य, कामकीर्त्त्यभिधाऽऽत्मजा ॥ ४१ ॥ धातुर्निर्माणकौशल्य रहस्य केलिवेश्मनः । यस्या विलोकनादेव, मुखन्ति त्रिदशा अपि ॥ ४२ ॥ सा कन्या त्वत्कुमारस्य श्रार्थ श्रावं जनाद्गुणान् । तीत्रानुरागतोऽभ्येति, स्वयंवरकृते कृतिन् ! ॥ ४३ ॥ सरित्सरित्पतिं त्यक्त्वा प्रयात्यन्यत्र किं कचित् ? । लक्ष्मीश्चिन्तामणि चेति, सा विमृश्य समेति हि ॥ ४४ ॥ साम्भरायणविप्रस्येति पीत्वा वचनामृतम् । उज्जगार धराधीशः, सम्बन्धो बन्धुरो हि नः ॥ ४५ ॥ पितुर्वाचा कुमारोऽपि परिणीय जहर्ष ताम् । गुरूपदिष्टमिष्टं हि प्राप्यार्थी को न हृष्यति ? | ॥ ४६ ॥ परस्परं परा प्रीतिरजायत तयोर्भृशम् । उमेशयोरिव यथा चन्द्रचन्द्रिकयोरिव ॥ ४७ ॥ अन्यदा रणसिंहाख्यः, सीमालक्षोणिवल्लभः । त्रिविक्रमाज्ञां नो मेने, मत्तद्विप इवाङ्कुशम् ||४८ || तस्योपरि स्वयं राजा, प्रतिष्ठासुरताडयत् । प्रयाणभेरीं दुर्वारकृतान्तस्येव हुङ्कृतिम् ॥ ४९ ॥ तच्छ्रुत्वा निर्गतसुखः, शौर्योत्कर्षादमर्षभृत् । समेत्य पितरं स्माह, याताऽहं तात ! तं प्रति ॥ ५० ॥ प्रस्थाय पितुरादेशात्सोऽन्वितः सबलैर्बलैः । सांयुगीनो रणं कृत्वा, | हेलयैव जिगाय तम् ॥ ५१ ॥ पित्रा तेन जितं शत्रु, घनेनेव हुताशनम् । निरीक्ष्य राज्यभारस्य, धुर्यताऽस्य धृता हृदि ॥ ५२ ॥ कुमारमङ्कमारोप्य, कुमारमिव शङ्करः । सुधाकिरा गिरा राजा, सादरं व्याजहार तम् ॥ ५३ ॥ बत्साहं त्वयि सत्पुत्रे, सर्वकार्यधुरन्धरे । न्यस्व राज्यश्रियं सम्यक् साधयामि परं पदम् ॥ ५४ ॥ अनिच्छतोऽपि पुत्रस्य, I

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490