Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya, 
Publisher: Naginbhai Ghelabhai Zaveri Mumbai

View full book text
Previous | Next

Page 472
________________ शास्त्रादेः किमप्युपादाय सामानं जमन्त्रमानाः पुनः 'स्वबोधसंतुष्टा' अनन्तार्थानां शास्त्राणां रहस्समजानानाः कुत्तोsपि किमपि शृङ्गग्राहिकतया ज्ञात्वैतावतापि मनसि परमोत्कर्ष टिद्विभवद्वहन्तो भवन्ति, यतः-"टिद्विभः पाद5मुत्क्षिप्य, शेते भाभयादिव । खचित्तनिर्मितो गर्वः, कस्य न स्यात् सुखप्रदः? ॥१॥" तर्हि ते क्रियाशून्या भविष्य तीत्याह-'सुबहुति' सुब्रह्मप्यनेकधापि तपःप्रभृतिकृत्येषु 'उद्यच्छन्तः' उद्यम कुर्याणास्ते 'दर्शनवाह्याः' सम्यक्त्वविकला मिथ्यादृश एषायगन्तव्या इति गाथार्थः ॥ ६९ ॥ ज्ञाततत्त्वैस्त्वेवंविधैर्न भान्यं, किन्तु प्रागुक्तगाथाप्रतिपादितार्थ है सुन्दरत्रश्चेष्टितव्यं, तदृष्टान्तश्चायम् - ___जम्यूवृक्षाङ्कितो द्वीपो, यस्यारिख भिदशासः । कीरिक इस गोयनराजिलमल्लिपिः ॥ १॥ तत्रास्ति श्रीविदेहेषु, गेहेष्विव वृषश्रियाम् । पूर्वप्वपूर्वरम्येषु, मणिवत्यां तु नीवृति ॥ २॥ मणिप्राकारसम्भूतज्योतिरस्ततमो-15 भरा । पुरी मणिवती नामाक्षामसज्जनराजिता ॥३॥ युग्मम् ॥ यां विश्वविश्वसम्भूतश्रीणां श्वशुरमन्दिरम् । विलोक्य , कस्य नैव स्याद्विस्मयोत्तानितं मनः ॥४॥ यस्यां जिनेशप्रासादाः, पद्मरागमणीमयाः । हरन्ति दीपयन्नृणां, सवाद्याभ्यन्तरं तमः ॥ ५ ॥ तत्र सुस्थितनामाऽभूच्छ्रेष्ठी श्रेष्ठगुणोलणः । सम्यग्नु परां कोटिमुवाह श्रावकेषु यः॥ ६ ॥ तन्मन्दिरे कर्मकरो, विनयादिगुणाग्रणीः । सुन्दरः सुन्दराचारविचारचतुराशयः ॥७॥ सोऽन्यदा पुण्ययोगेन, मुनीनां सविधे ययौ । तत्र शुश्राव सिद्धान्तरहस्यमिति सुन्दरः ॥ ८॥ जिनपूजनं जनानां जनयत्येकमपि सम्पदो।

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490