Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya, 
Publisher: Naginbhai Ghelabhai Zaveri Mumbai

View full book text
Previous | Next

Page 470
________________ जहा धणस्थिणो चत्तारि पुरिसा ममता कमेण लोहरुप्पसुवष्णरयणाणि पाविऊण बुधवपत्तवत्थुपरिहारेण । | उत्तमवत्थुसंगहेण आजम्मं सुहभायणं जाया, तम्मज्झे एगो पुण कुम्वहिलचित्तो पुचपत्तं लोहं कहं चएमित्ति बहुवारमवरेहिँ वारिओऽवि भणइ, तओ स दुक्खी जाओ, एवं महाराय ! तुमंपि कुलकमागयं नत्थियमयमचयंतो नरयाइदुक्खभायणं पुर्वव भयिस्ससि । तओ रण्णा पुच्छिया गुरुणो-मया कहं दुक्खरिछोली पुष्वभवे । अणुहृया, ता पसिय कहेसु । गुरुवि भणिउमाढत्तो-इत्थेव भारहे वासे नवगामनामे गामे अज्जुणनामओ कुलपुत्तओ, आसि, तस्स य सुसावगो सुहंकराभिहो मित्तो जाओ ! अन्नया तत्थ गामे मुणिणो समागया, तया सुहकरेण भणिओ अज्जुणो-बंधच ! वचामो मुणिपासं, सुणेमो जिणधम्म, तओ अज्जुणेणुत्त्रं-वयंस ! मए नायमे वागमरहस्सं-लोयभोलवणकए धुत्तेहिं कयाई कबाई कमेण सिद्धती संबुत्तो, एवं नियहिययाभिप्पायं पयासतेण कुकम्ममज्जियं, कालकमेण मरिऊण अज्जुणो छगलओ जाओ, तओ तस्सेव निमित्तदिणे अज्जुणनदणेण स छागो वावाइऊण माहणाण दिन्नो तप्पुण्णकए । तओ रासहो जाओ, पहुयरं ताडिजंतो भारं| वहेइ, खुहापित्रासातरलिओ अणिविद्याइभक्खणेण कालं गमन्तो कवावि बहुभारपीडिओ पडिओ भण्डगाणमुपरि, तओ रुद्रुण कुम्भयारेण लउडएण तहा पहओ जहा मओ । तओ गड्डसूयरो जाओ, असुइमझे लुटुंतो भक्खंतो आहेडियभसणेण सवर्णण गहिय विरसमारसंतो मारिउं भक्खिओ। सत्तो चुत्तो करहो, सोऽवि महाभारवहण-IN परिस्संतगत्तो तडिणीदुत्तडिपडणपीडियसवंगो कडु रडंतो दुहसंतत्तो मरिय गुबरगामे धणनामगस्स वणिणो मूयगो

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490