Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya, 
Publisher: Naginbhai Ghelabhai Zaveri Mumbai

View full book text
Previous | Next

Page 468
________________ SAMOH माणो पडिवाहियभवचको नरसुदरसूरी नियपए सवगुणोववेयं सीस ठाविअपंचविहतुलणाए अप्पाणमेवं तोलेइ, सा चैवविधाः-"तपसा सत्वसूत्राभ्यामेकत्वेने बलेन च। तुलना पंचधा प्रोक्ता,जिनकल्पं जिघृक्षतः॥ १॥ प्रथमोपाश्रय-18 स्थान्तो, द्वितीया तदहिः स्मृता । तृतीया चत्वरे ज्ञेया, चतुर्थी शुन्यवेश्मनि ॥२॥ पञ्चमी पितृवने (श्मशाने पञ्चमी) भीमे, भयसम्भ्रमवर्जिता । विधेयति महात्मानः, ग्राहुः सिद्धान्तवेदिनः ॥३॥ तओ जिणकप्पं पडिवज्जिय नियदेहेऽपि अप्पडिबद्धो गामे एगराइयं नयरे वीहीकमेण पंचराइयं चिट्ठतो पजते पायवोपगमणमणसणं करिय समाहिणा नरसुन्दररायसूरी सबट्ठसिद्धे विमाणे सुरवरो समुप्पन्नो । तत्तो मणुस्सभवे अवयरिय सिद्धिसुहं पाघिस्सइ-"एवं सयावि नरसुंदरभूमिरायदिद्रुतमेयममयं त्रनिपीय भवा! । जीवाइअस्थिवयणेसु कुणेसु बुद्धिं, सम्मत्तसुद्धिवसओ जह। होइ सिद्धी ॥ १॥ सम्यक्त्वषट्स्थानविषये नरसुन्दरकथा ॥ सम्प्रति सकलशास्त्रार्थ निगमयन्नाह४ इय सतसहिपयाई उच्चिणिउं विउलआगमारामा । संगहिया इत्थ पर, मंदमईणं सरणहेउं ॥ ६६ ॥ | व्याख्या-'इतिः' परिसमाप्तौ श्रद्धानादिद्वादशमूलद्वाराणामुत्तरप्रकृतिरूपाणि सप्तषष्टि पदानि 'विपुलागमारा-14 मात्' विस्तीर्णसिद्धान्तोद्यानादर्थवशात्पुष्पाणीवोचित्य 'अत्र' सम्यक्तालप्ततिकायां महाशास्त्रे 'मन्दमतीनाम् अल्पबुद्धीनां 'स्मरणहेतवे' स्मृतिनिमित्तं मया 'संगृहीतानि' उपात्तानीति गाथार्थः ॥ ६६ ॥ एषां परिज्ञानात् किं फलं स्यादित्याह * *** *

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490