Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya, 
Publisher: Naginbhai Ghelabhai Zaveri Mumbai

View full book text
Previous | Next

Page 456
________________ कार्यकारणभूतं तत्तदस्ति, यथा घटकारणं मत्पिण्डः, तथा चायं तम्मानथा, अतः अवश्यमस्त्यात्मा, न केवलमनुमानगम्यः, किन्तु ज्ञानदृष्टीनां प्रत्यक्षः, इति येषां धिषणा पोस्फुरीति तेषां सम्यक्त्वस्थानता ज्ञायत इति प्रथम जीवसत्ताख्यं स्थानमिति गाथार्थः ॥ ६ ॥ ___ अथ द्वितीयं जीवनित्यत्वस्थानस्वरूपमाहदबट्टयाइ निच्चो उप्पायविणासवजिओ जेणं । पुवकयाणुसरणओ पज्जाया तस्स उ अणिचा ॥६१॥ व्याख्या-इह ोकान्तानित्यवादिन आत्मनोऽनित्यत्वमेव प्रकटयन्ति, तञ्च विचार्यमाणं विशरारुतामावहतिः । एकान्तानियो घात्मा क्रमेणार्थक्रियां कुर्याद्योगपद्येन का ?, न तावत्क्रमेण, तस्य द्वितीयक्षणे विनष्टत्वात् , क्रमस्तु । क्षणान्तरावस्थायिन एव स्यात् , तथा च सति कल्पान्तेऽपि न तद्विप्रतिपत्तिः, अतो बलादेवापतितं नित्यत्वं, नापि योगपद्येन, खोत्पादवैयत्र्यात्कथं सर्वदेशकालभाविक्रियाऽऽविष्करणं सात् , द्वितीयक्षणे विनष्टत्वात् , अतो न क्रियाकारित्वं, ततः क्रमयोगपद्याभ्यामर्थक्रियाऽकारित्वादवस्तुत्वप्रसङ्गः । नाप्येकान्तनित्य आत्मा, 'अप्रच्युतानुत्प-10 नस्थिरैकस्खभा नित्यमिति तु नित्यलक्षणं, तश्चात्र न सङ्गच्छते, इच्छाद्वेषप्रयत्नप्रसादायेकभावपरिहारेण भावान्तरसं-18 श्रयणाबलादापतितमनित्यत्वम् ,एकत्वभावाभावात् ,अत एयाह-'दच'त्ति अयमात्मा द्रव्यापेक्षया 'नित्यः' शावतो 'येन' हेतुना 'उत्पादविनाशविरहितः' न कदाचिदप्ययमुत्पद्यते विपद्यतेच, अनाद्यनन्तकालावस्थायित्वेन ध्रुवत्वात् , नन्वेवं 2

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490