Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya,
Publisher: Naginbhai Ghelabhai Zaveri Mumbai
View full book text
________________
*
AXXARA
सम्मत्तनाणचरणा संपुन्नो मोक्खसाहणोवाओ । ता इह जुत्तो जत्तो ससत्तिओ नायतचाणं ॥ ६५ ॥
व्याख्या-अहद्गुरुतत्त्वेषु सम्यग्भावः-शोभनः परिणामः सुरैरप्यचाल्यः सम्यक्त्वं क्षायकादि, ज्ञायते सचराचरं । जगदिति ज्ञानं मतिश्रुतावधिमनःपर्यायकेवलरूपं, चर्यते सत्कर्तव्यविशेषोऽनेनेति सामायिकच्छेदोपस्थाध्यपरिहै हारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपं चरणं, सम्यक्त्वं च ज्ञानं च चरणं च सम्यक्त्वज्ञानचरणानि 'सम्पूर्णः'
अयिकलो 'मोक्षसाधनोपायो' मुक्तिगमनकारणं. प्राकृतत्वादत्र पुंस्त्वं न दोपायेति, यथा साधनेन भूधनः परच४ विजित्य राज्यादिकमासादयते तथाऽनेनोपक्रमेणाऽऽन्तरान् रिपून् जित्वा निवृतिपुरीराज्यश्रियमाश्रयति, तस्मात् 18
|'इह' मोक्षसाधनोपाये 'यत्नः' उद्यमः 'स्वशक्तितो' निजवीर्यानतिक्रमेण सर्वबलेन युक्तः, केषाम् ? 'ज्ञाततत्त्वानाम् से अवगतजिनवचनरहस्यानां, एवमुद्यमवतो मोक्षोपायाख्यं षष्ठं स्थानं स्यादिति गाथार्थः ॥ ६५ ॥षण्णामपि स्थानानां
भावार्थो नरसुन्दरकथया कथ्यते, तथाहि__ अत्थि समत्थपसत्थकंचणरयणकंतकतिपंतिभासुरसुरसिहरिसेहरदीवे सिरिमंजंबूद्दीवे पढमहीवे निरंतरछेरय-12 परंपराविचित्ते सिरिभरह खित्ते तरणिच तरुणीमणीमयकंची कञ्चीणाम महानगरी-घण्टापहं जीइ पलोइऊणं, माणिकमुत्ताहलजालिकिण्णं । मन्नेह चित्तमि जो बुहोऽवि, जलावसेसं रयणायरंपि ॥ १॥ तत्थ पसत्थस-11 | स्थसकलकलाकलियजयसुंदरो नरसुन्दरो राया, जेणं बाहुमहीहरेण सययं मंषित्तु सबत्तओ, जुझं दुद्धरसायरं
*
*
*

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490