Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya, 
Publisher: Naginbhai Ghelabhai Zaveri Mumbai

View full book text
Previous | Next

Page 428
________________ स्वार्थसिद्धये तामलिप्ती पुरी, क्षणमात्रमप्यत्र मा तिष्ठ,जनन्याः शाकिन्याः कियत्कालं जीव्यते ?, सुरेन्द्रदत्तोऽप्युवाचतात ! कथमेतत् ?, ततस्तत्पुरः श्रेष्ठिनाऽऽमूलचूल वृत्तान्तं निवेद्य सागरचन्द्रनामाङ्कितं मुद्रारनं च वितीर्य सार्थ घटनां संसूत्र्य च तामलियां सुरेन्द्रदत्तः प्रेष्यत, सोऽपि पित्रोः परिज्ञानचिन्तया सशल्पे इव प्रतिग्रामं प्रतिपुरं| I सागरचन्द्रं पृच्छंस्तामलिप्ती प्राप, तत्र धनं धनं समर्जयन् श्रीऋषभदेवप्रासादे पूजार्थ जग्मिवान् , तत्र च शासनदेव| तां श्रीचक्रेश्वरी महाप्रभावामष्टमतपसा पूजोपचारेण चाराधयामास, सापि प्रकटीभूय तमाह स्म-वत्स ! तब पिता १ सागरचन्द्रो माता च मृगाङ्कलेखा सिद्धार्थपुरे प्रियमेलकोद्याने संङ्गस्येते अतो मा खेदमुबह, तयोः परिज्ञाने चेदममिज्ञानं त्वामवलोक्य प्रक्षरत्स्तन्यधारा भवित्री सवित्री जनश्च सागरचन्द्रं निरुप्य सुरेन्द्रदत्तस्य पिताऽयमिति वदियति, अद्यतनदिनाच्च मासकेन भवतः पितृभ्यां सह मेलो भविष्यतीति निगद्य तिरोधे देवी । ततः स परमानन्दामृतसिक्त इव श्रीनाभयप्रभुमभ्यर्च्य पारणकं विधाय सिद्धार्थपुरं प्रति महता सार्थेन प्रतस्थे । इतश्च सागरचन्द्रः श्रीमदवन्तिसेनराज्ञा शत्रुञ्जये राजनि विजिते कटकाद्वयाघुट्य प्रियादर्शनोत्कण्ठितो निजधामाजगाम,सर्व खोपार्जितं । द्रविणजातं पितुरपयित्वा प्रियाविप्रयोगाग्नितप्ताको मृगाङ्कलेखावासभवनं वदनमिव नयनहीनं गगनमिव तुहिनकररहितं शून्यमालोक्य व्यचिन्तयत्-कि केनापि प्रयोजनेन पितृसन गता? अथवा हतविधिना किञ्चिदन्यथा व्यलासि? ततः स गत्वाऽम्बामवोचत्, मातमेन्मनःकुमुदसमुलासनमृगांकलेखा मगाङ्गलेखा क सम्प्रति बत्तेते ?,lis

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490