Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya, 
Publisher: Naginbhai Ghelabhai Zaveri Mumbai

View full book text
Previous | Next

Page 432
________________ KARAC TRAXXARA* सुरेन्द्रदत्तमादिदेश-वत्स ! किं संशेषे ?, श्रीमरुदेवानन्दनपदप्रसादादिह ते जननी खयमेव सम्प्राप्ता, तत्कुर, मातृवरणप्रणमनं, भद्रे मृगाक्कलेखे ! तवैष सुतः यस्त्वया यक्षायतने मुक्त आसीत् , स त्वद्भाग्येनात्र समेतः । ततः | सुरेन्द्रदत्तः सरभसमुपसृत्य हर्षवशप्रसरनयनाम्चुकणैर्मुक्ताफलहारैरिव जननीपदपनमर्चवन्नमश्चक्रे, जनन्याऽपि सः निजोत्सङ्गीकृत्य हगानन्दाश्रुकणैः स्त्रपयन्त्येव शिरश्चुम्बनपूर्वकं स्वरूपमप्रच्छि, सोऽपि खव्यतिकरं मात्रे निवेदयामास । अत्रान्तर प्रमोदमेदुरोदरः सुयशास्तं ब्रूते स्म-वत्स ! परमोत्सवेन वयसे, एकाकी स्वप्रियां काननादिषु शोधयन्नधुना सागरचन्द्रोऽस्य पुरस्याऽऽसन्नवी वर्तते इति निशम्य त्रुट्यत्कझुकसन्धिबन्धनरेखा मृगाङ्कलेखा पुलकाकितकाया समवृतत् , ततः सुरेन्द्रदत्तो जननीयुतः सुयशसमाह स्प-बद व मे स जनकः ? समेत इति ब्रुवाणः | त सुरेन्द्रदत्तः पौरजनजननीयुतः पितृसम्मुखं प्रतस्थे, सुयशास्तु पूर्व गत्वा सागरचन्द्राय प्रियायाः सुतस्य चागमनं न्यवे-16 । दयत्, ततस्तत्रैव प्रियमेलकोद्यानप्रान्ते तेषां कृतविप्रयोगदुःखलीलावहेलो मेलोजनि । सुरेन्द्रदत्तस्तु तदैव निजजन्मदिनं मन्यानः पितुः पादानवन्दत । सागरचन्द्रोऽपि तमात्मजं परिरभ्योत्सनसङ्गिनमासूत्र्य पूगतरुतले उपाविशत् ।। मृगाङ्कलेखया च यमुनेव गङ्गया परमानन्दामृतरसपूरपूरितया चित्रलेखा समाश्लेषि । तदा तु तेषां यत्सुखमजनि । । तत्कविगिरामप्यगोचरचारि । ततश्चित्रलेखामुखात्पतिचरित्रं श्रोत्रपुटेनामृतमिव निपीय भर्तृपदपद्मागविलुठद्देहा मृगाङ्कलेखा रुरोद-हा नाथ ! ममाधन्यायाः कृते कथं हुतभुप्रवेशाध्यवसायसाहसो मदुचितस्त्वयाऽकारि ?, ततः। ROMPX.KRR:

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490