Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya, 
Publisher: Naginbhai Ghelabhai Zaveri Mumbai

View full book text
Previous | Next

Page 452
________________ दोससंभरणं । उफीरिउथ हिग्रए जान बर्हति नेव गुणा ॥ १९० ॥ सयलंतेउरकलिओ पायालहरंमि विविदर्भगीहिं । विलसतो वसुवई गमेद वरिसाण सहसा || १९१ ॥ अह नंदणवणसरिसे कुसुमागरनामगंमि उज्जाणे । सिरिअभयंकरसूरी समोसढो साहुपरियरिओ ॥ ९९२ ॥ दुललियनियो सूरिं समागवं जाधिऊण सानंदो । सलिलेहजुओ नमिउं उवविसिग सुणेड़ धम्म कहं ॥ १९३ ॥ तथाहि — श्रेयो विषमुपभोक्तुं क्षमं भवेत्क्रीडितुं हुताशेन । संसारबन्धनगतैर्न तु प्रमादः क्षमः कर्तुम् ॥ १९४ ॥ तस्यामेव हि जातौ नरमुपहन्याद्विषं हुताशो बा । आसेवितः प्रमादो हन्याज्जन्मान्तरशतानि ॥ १९५ ॥ तस्मात्प्रमादं निर्द्वय, सम्यक्त्वे क्रियतां मतिः । मूलादिभूते धर्मस्य, द्वादशत्रतरूपिणः ॥ २९६ ॥ मूलं धर्ममरतद्वारं धर्मपुरस्य च । पीठं निर्वाणहर्म्यस्य, निधानं सर्वसंपदाम् ॥ १९७ ॥ गुणानामेक आधारो, रकानामिव सागरः । पात्रं चारित्रवित्तस्य, सम्यक्त्वं श्लाघ्यते न फैः १ ॥ १९८ ॥ तद्भोः प्रमादमदिरां त्यक्त्वोपादत्त दत्त शिवसौख्यम् । शुद्धं श्राषकधर्म्म कुकर्म्मममविधं सुधियः । ॥ १९९ ॥ पर| तीर्थेऽपि गतानां येषां मरणेऽप्युपस्थिते पुंसाम् । सम्यक्त्यभक्तिरक्र्मिवति हि ते प्राप्नुवन्ति शिवम् ॥ २०० ॥ तत्तो ससिलेहं पर भणति गणहारिणो इमं वयणं । भद्दे ! किं नहु बुज्झसि जाणंती निययपुत्रभवं ? ॥ २०१ ॥ सिरिमतुंजय| तित्थे आराहंतीह पढमजिणरायं । दुल्ललियनिने कोमं कुणमाणीए तए तइया ॥ २०२ ॥ सम्म सणसेवयवसेज पत्ता महासिरी एसा । बुद्धीइ सयलतिहुयणअच्छरे वकारिणी कुडं ॥ २०३ ॥ जुवलयं | हम सोऊण गुरूणं वयमं संमत 1

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490