Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya,
Publisher: Naginbhai Ghelabhai Zaveri Mumbai
View full book text
________________
:
म
4%
पुरे प्रज, मा चानुजानीहि नन्दीश्वरवरद्वीपजिनचैत्यनमस्करणायेत्युक्त्वोत्पपात सा नभोवम॑नि । अथ सागरश्चिम्तयति स्म-धन्योऽहमेव यजीवन्ती सपुत्रा मृगाङ्कलेखा मिलिष्यति, ततः स त्यक्तमरणाभिलापो गिरिशक्षाचीर्य यावत्पुरः कियती भुवं व्रजति स्म तावत्सदुःखं क्लिपन्या एकस्या नायिकाया रुदितध्वनिमशृणोत्-हा दैव! सा मे प्रियसखी प्रियोगा विप्रयुरुता शामिलनियमिता गर्भालसदेहकाकिनी मां विना कथं भयित्रीति निशम्य सागरः खरेण चित्रलेखामनुमीय तत्समीपं गत्वाऽऽश्वास्य च मृगाकलेखायाः शुद्धिमपृच्छत्, साऽपि तं! खामिनमभिज्ञाय सगद्गदमवदत्-देव ! श्वशुरपितृकुलापमानिता भवन्मिलनाय चित्रगुप्तसार्थवाहेन सहारण्ये संस्थिताऽऽसीत् तदाऽहं सार्थात्परिभ्रष्टा दुष्टशवरैर्धनलोभेन धृत्या पली नीता, सा च पछी सम्प्रति श्रीविजयराजकुअरेण वल्लरीयोदमूलि मूलतः, ततोऽहं प्रपलाग्यात्रायाता भयता मिलिता, सोऽपि तस्यै निवेदितखोदन्तः सिद्धार्थपुरासन्नप्रदेशे ययौ । अथ सुरेन्द्रदत्तः प्रियमेलकोद्यानमण्डनश्रीनाभेयजिनमवने सम्प्रासो भगवन्तं त्रिसन्ध्यमर्चयन् । स्वकृत्यसाधनार्थमष्टाहिकामहामहं कर्तुमारेभे । तस्मिंश्च महे सर्वजनाश्चर्यकारिणि दुरन्तदुरितविदारिणि तद्ययित्तबहुतरद्रविणे पौरजनेन समं मृगाङ्कलेखा समाययो । तत्र च युगादिजिनक्रमकमलयुगलं प्रणिपत्य विकसन्नेत्रपत्रा पुत्रधिया पुनः पुनः सुरेन्द्रदत्तं पश्यन्ती प्रक्षरत्स्तन्यधारावारा धरातलमभ्यषिश्चत् । सोऽपि तां तथा दृष्ट्वा प्रोदच-12 दुबरोमाशो ध्रुवमेषा मे मातेति यावश्यतयत् तावत्स सुयशाः सिद्धपुत्रो नन्दीश्वरयात्रामासूत्र्य तत्र च समेत्य ।
E
%
%

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490