Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya,
Publisher: Naginbhai Ghelabhai Zaveri Mumbai
View full book text
________________
सापि तन्निशम्य शङ्कापि धामवलम्ब्य स्माह-वत्स ! तस्याः पापाया नामापि मा गृहाण, यदसौ त्वयि प्रस्थिते कुतकुलकलङ्का प्रादुर्भूतगभी भवनानिवासि, तदनामाकर्ण्य हा ऐति शब्दमुचैरुच्चरन् सागरो मुमूर्च्छ, परिकरकृतैः शिशिरोपचारैः कथमपि विगतमूच्छ हे कृशाङ्गि ! यत्त्वया प्रोकेनापि मया पित्रोरथे न निजागमनं न्यवेदि तदामरणं मे मनो दहिष्यतीति पुनः पुनर्विलपन्मातरमाह स्म-मातर्मन्नामाङ्कितं चिरपरिचितमप्यङ्गुलीयकं विलोक्य कथं सा महासती निर्वासिता ?, अथवा कुपतिस्तुष्टो रुष्टो वा मारयतीति विचिन्त्य हे वनदेवतास्तां मम प्राणप्रियां पितृश्वशुरकुलनिर्वासितां सतीव्रतभृतां रक्षत रक्षत, हा सा शून्येऽरण्ये गर्भभरालसाङ्गी कथं भविष्यतीति प्रलपन् स पितृश्वशुरवर्ग रोदसीपूरं रोदयामास ततः स गोत्रवृद्धैर्भवभावना खरूपैर्बोध्यमानोऽपि, शुचं नामुचदचिन्तयच्च यावन्मृगाङ्गलेखां दशा न पश्यामि तावत् वर्षसहस्रेणापि न गृहमा गच्छामीति प्रतिज्ञामासूत्र्य मित्रेभ्योऽप्यनिवेद्य सद्यः सतूणीरं धनुः सहायीकृत्य सागरो नगरान्निरैयत् । ततो भुवं परिभ्रमन् प्रतिपदं पान्थान् पृच्छन् प्रति गिरिगुहां गवेषयन् प्रति तरून् शोधयन् प्रति तटिनीतटकोटरं निरूपयन् हेडम्बवनखण्डमाप । तत्र हरिण्यादिजन्तुजातमालोक्य प्रलपति स्म - कुरङ्गि! सम प्रियायाः सुरङ्गां दृकश्रियं कमल ! मुखकमलकमलां कलापिन् ! केशकलापलीलां अशोक ! करचरणाङ्गुलिपल्लवच्छायां शशाङ्क ! कपोलपालिशोभां चापहृत्य विषमविषमस्थानेषु यद्यपि यूयं निलीनाःस्थ तथाप्यधुना मम प्रिया ( याः ) प्रतिप्रतीको पाहतां श्रियमर्पयत, नो चेत्कु

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490