Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya, 
Publisher: Naginbhai Ghelabhai Zaveri Mumbai

View full book text
Previous | Next

Page 435
________________ रसनायां दुष्टस्फोटिकोऽजनेष्ट, तत्पीडयाऽऽसैध्यानपरी मृत्वा सारमेयीभूय तथैयाऽऽवाधया विषद्य वेश्यात्वमाप, तत्र च चन्दनधनिसुतसम्पर्केण जिनधर्मे निश्चलाऽभवत् तदनुभावसआत सौभाग्योदयाद्यं यं कटाक्षलक्षीचकार तं तं कन्दर्पस दशति स्म । अन्यदा सरस्तीरे विलसन्ती राजहंसमिथुनं मिथः क्रीडदवलोक्य कुतूहलेन हंसं गृहीत्वा कुङ्कुमपङ्केनालिप्यामुञ्चत्, ततो इंया रथाङ्गभ्रान्त्या सकरुणमारसन्त्या विरहेण मूर्च्छन्त्यैकविंशतिघटिकां यावम्मरालेन सह न विलेसे, पुनस्तया विलासिन्या जातकरुणया जलेन जागुडं प्रक्षाल्य विशदीकृतो मरालो मराल्याऽऽदद्रे, तत्प्रदेशाद्विलासिन्यपि खत्रेश्म गत्वा सुचिरं धर्ममनुपालय समाधिना मुत्वा मायादोषेण सौधर्मेन्द्रस्याग्रमहिषीभूय च्युत्वा च शीलप्रातरेखा मृगाङ्गलेखा त्वमभूः । सोऽप्यनङ्गदेवः कन्दर्पद्विजकृतपापमनुमोद्य सुचिरं भवान् भ्रान्त्वा चित्रलेखात्वेनावतीर्णः, यत्तदा स कलङ्कितस्तेनाजीर्णेन पातकेन भवती कलङ्किता, यच तपखी ताडितः | तेन दुरन्ता दुःखपरम्परा भवलाऽनुभूता, अनुमतपातका च तव समदुःखा चित्रलेखाऽपि संवृत्ता यचैकविंशतिटिका हंसो हंस्या सह व्ययोज्यत तेनैकविंशतिवर्षास्त्वापि प्राणेश्वरेण सह विरहः समभूत् उक्तं च- "जो जं | करे कम्मं विविहविवाहिं तस्स कम्मस्स । सो परिणामवसेणं लहह फलं भवसहस्सेसुं ॥ १ ॥ तस्मादुष्कर्म - च्छित्तये श्रावकयतिधर्म्ममनुपालयत । ततः सागरचन्द्रः सप्रियः सम्यक्त्वसहितं गृहिधर्म प्रतिपe ज्ञानिनमानत्य स्वधामागमत् पौरलोकश्च । तदनु स सदारः श्राद्धधर्म कियन्तं कालमनुपालय प्रत्रज्य च सर्वकर्माण्युच्छेद्य च शिव ·

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490