Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya, 
Publisher: Naginbhai Ghelabhai Zaveri Mumbai

View full book text
Previous | Next

Page 437
________________ ढे निश्चले सति 'मोक्षफलं' मुक्तिसुखफलं ददातीति प्रथमा भावना । 'मुत्तत्ति 'धर्मनगरे' पुण्यपुरे दर्शनद्वारं, मक्त्या विहाय 'न प्रवेशो' नान्तर्गमनम् , अपरस्मिन्नपि नगरे गोपुरद्वारं विना प्रवेशो न स्यादिति द्वितीया भावना । नंदइ'त्ति 'ब्रतपासादो' यतिश्राद्धव्रतसौधं 'दर्शनपीठे' सम्यक्त्वस्थटकबन्धे 'सुप्रतिष्ठे' समन्तानिश्चले 'नन्दति' चिरकालं तिष्ठतीति तृतीया भावना । 'मूलु'त्ति ( मूलु इत्यादि ) भूलगुणाः-पञ्च महाप्रतानि उत्तरगुणास्तु पिण्डविशुध्यादयः, ते चामी-"पिंडस्स जा चिसोही समिइओ भावणा तवो दुविहो । पडिमा अभिग्गहावि य उत्तर-5 गुणमो वियाणाहि ॥ १॥” श्रावकस्य तु मूलगुणाः पश्चाणुव्रतानि उत्तरगुणास्त्रीणि गुणव्रतानि चत्वारि शिक्षातानि, अथवा “पञ्चक्खाणाऽभिरॅगह सिक्खा तैय पडिमै भावोखिो । धम्मी चिंता पूयाँ गिहि उत्तरगुण इगुणन- उई ॥१॥" एत एच रनानि उत्कृष्टत्वादुपादेयत्वाच्च वसूनि तेषां मूलोत्तरगुणानाम् 'अक्षयं' शाश्वतं निधानमिव । निधिरक्षयनिधानं 'दर्शन' सम्यक्त्वं स्यात् , यथा निधानं विना रवानां नावस्थितिः तथा सम्यक्त्वमन्तरेण मूलो-18 त्तरगुणानामपि नावस्थानमिति चतुर्थी भावना । 'सम्मत्त'त्ति 'सम्यक्त्वं' क्षायिकक्षायोपशमिकौपशमिकवेदकसाखादनरूपं सम्यग्दर्शनं अभेदोपचारात्तदेव 'महाधरणी' अशीतिसहस्राधिकलक्षयोजनमानतिर्यग्रज्जुप्रमाणाया मा सयातीतद्वीपसमुद्रपरिवेष्टिता भूमिः 'आधारो' निश्चलमवस्थानं, कस्य १-'चरणजीवलोकस्य' चरणं-चारित्रं ४ तत्प्रधानो यो लोको-विशिष्टतरभव्यप्राणिगणस्तस्य, यथा सचराचरजीवलोकस्य भूमिराधारस्तथा चरणजीवलोकस्य

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490