Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya, 
Publisher: Naginbhai Ghelabhai Zaveri Mumbai

View full book text
Previous | Next

Page 436
________________ ६ श्रियमशिश्रयत्, । मृगाङ्कलेखाचरितं विभाव्याफारान् षडप्युज्झत दुर्विपाकान् । सम्यक्त्वमत्रीश्वर एप युष्मान् , । यथाऽभितः सिञ्चति मुक्तिराज्ये ॥ १॥" सम्यक्त्वषडाकारविषये मृगाङ्कलेखाकथा । इति श्रीरुद्रपल्लीयगच्छगगन मण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्यां 18 सम्यक्त्वषडाकारखरूपनिरूपणो नाम दशमोऽधिकारः समाप्तः ॥ दशमं सम्यक्त्वपडाकारखरूपाधिकारमुक्त्वा एकादशं भावनापद्वारमाह भाविज मूलभूयं दुवारभूयं पइनिहिभूयं । आहारभायणमिमं सम्मत्तं चरणधम्मस्स ॥ ५५॥ __ व्याख्या-मूलभूतं द्वारभूतं प्रतिष्ठानभूतं निधिभूतम् आधारभूतं भाजनभूतं सम्यक्त्वं 'चरणधर्मस्व' यति-11 श्रावकधर्मस्य 'भावयेत्' विचारयेदिति गाथार्थः ॥ ५५ ॥ एषां षण्णामपि खरूपं गाथात्रयेण प्रपञ्चयन्नाहदेइ लह मुक्खफलं, दसणमूले दढमि धम्मदुमे । मुत्तुं दसणदारं न पवेसो धम्मनयरम्मि ॥५६॥ नंदइ वयपासाओ दंसणपीलंमि सुप्पइट्टमि । मूलुत्तरगुणरयणाण दंसणं अक्खयनिहाणं ॥ ५७ ॥ समत्तमहाधरणी आहारो चरणजीवलोगस्स । सुयसीलमणुन्नरसो दंसणवरभायणे धरइ ॥ ५८॥ N व्याख्या-'देइ'त्ति अर्यापत्त्या तत्सम्यक्त्वं दर्शनमूले तत्त्वावबोधस्कन्धे 'धर्मद्रुमे' यतिश्रावकधर्मरूपे वृक्षेत्र

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490