Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya,
Publisher: Naginbhai Ghelabhai Zaveri Mumbai
View full book text
________________
सिद्धार्थ नामक सिद्धपुत्रप्रदत्तमन्धपटं प्रावृत्य यत्र सा वर्णिनी वर्णके निवेशितास्ते तत्र ती जग्मतुः । तस्मिन्नवसरे मृगाङ्कलेखा चित्रलेखापत्रलेखादिवयस्याभिः समं परमानन्दमयीं गोष्टीमासूत्रयन्ती तिष्ठति स्म । अथ चित्रलेखा मृगाङ्कलेखामाह स्म - प्रियसखि ! त्वमेव भुवि धन्याऽसि यया सौभाग्य सागरचन्द्रः सागरचन्द्रः प्रियतमो लेभे यतः --- अनुरूपः कलाशाली, वदान्यः सवयाः सुधीः । धनवाननुरक्तश्च, पुण्यैः सम्प्राप्यते पतिः ॥१ ॥ अथ तद्वचः प्रतिकूलयन्ती पत्रलेखाऽभाषत-मुग्धे ! चित्रलेखे सत्यं चित्रलिखितेवासि, न जानासि सारासारं, किन्तु मत्सखी - योग्यतारुण्यपुण्य लावण्योऽनङ्ग इव चङ्गोऽनङ्गदेवो घनदेवाङ्गभुरस्ति, ततोऽपरा व्याजहार — पत्रलेखे ! पत्रलेखेवासि, न पात्रपरीक्षादक्षाऽसि, नूनमनङ्गदेव को नामानङ्गसमं न मन्यते ? परं मया वयस्थावरार्थे संत्ररनामा ज्ञानी पृष्टः, | तेनापि जगदे जगदेकवन्धुना - असावनङ्गदेवो न मृगाङ्गलेखाया उचितो वरः यदेष विंशतिवर्षपरिमितायुः, तदन्यन्या जगाद -भगिनि ! त्वमपि न जानासि स्तोकमप्यमृतं बहुसुखावहं स्यान्न विषभारः, मृगाङ्कलेखा तु दक्षापि कक्षीकृतामन्दमन्दाक्षा दृशापि ता न न्यषेधयत् । तस्मिन्नवसरे सागरचन्द्रः सर्वे तासामालापं कर्णकटुकमाकर्ण्य कोपाटोपसमुत्कटललाटपट्टः कृपाणमाकृष्य तद्वधाय यावद्धावति स्म तावद्धनमित्रस्तं करे धृत्वाऽत्रवीत्-मित्र क एप तव शेषावसरः १, यतो वामापि वामा न विनाशमर्हति विशिष्य लज्जासज्जा मृगाङ्कलेखेव निरवद्या मृगाङ्कलेखा, एता अपि तत्सख्यो मिथो नर्मालापं कुर्वन्त्यः कथं वधमर्हन्तीति सम्बोध्य कथमपि सुहृदा स गृहं निन्ये । ततः परं

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490