Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya,
Publisher: Naginbhai Ghelabhai Zaveri Mumbai
View full book text
________________
| महिमण्डलं मण्डलमण्डयन्ती सा पुरश्वचाल । ततः प्रतिनिर्झरं वारि पिवन्ती प्रतितरुं विश्रमन्ती कियद्भिरहोभि: शून्यारण्यं पतिता सती सती मुक्तकण्ठमरोदीत् सगगदमवादीच - अमन्दानन्दसन्दोह द्रुमराजिपयोधरः । सागरेन्दो ! जीवितेश!, द्रष्टव्योऽसि कदा मया १ || १ || प्राणप्रिय ! मया प्रोक्तेनापि यद्भवता दीर्घदर्शिना प्रयाणकनिशि निजांगमनं पित्रोर्न न्यवेदि तन्मे पातकिन्याः कुकर्मविजृम्भितं न तत्र दूषणं, हहा काननजलगगनदेव्यो मामेवंविधदुःख| सागरनिमझां प्रियाय किं न कथयत ? हा तात हा मातर्भ्रात्रा भणितावपि मम पातकेन कुलिशादप्यति कठिनहृदयौ। जातौ वत्सलावपि, हा दैव ! त्वयाऽहमाजन्म तावतां दुःखानां भाजनं विहिता यात्रन्तः कलोलाः कल्लोलिनीपतिजलेऽपि न सन्तीति पुनः पुनर्विती तसादिमति पशिकोलाहलच्छलेन रोदयामास । एवं निरशना दिनत्रयप्रान्तेsरण्यमध्यमध्यासीनां तां चित्रलेखा सखी स्माह-प्रियसखि ! अस्मिन्नरण्ये भक्ष्यफलादिशून्ये किमपि कन्दादिकमाखाद्य प्राणधारणा विधीयते यदि त्वं वदसि तदा सा क्षुधाबाधिताऽपि तामूचे सखि ! कन्दादीनामनन्तकायानामहन्मतेऽभक्ष्याणां वृत्तिकान्तारेऽनुज्ञातानामपि खादनेन न नियमभङ्गं करोमि असारतरप्राणत्राणाय । इतश्च त त्रायातेन चित्रगुप्तसार्थवाहेन खसेवकमुखेभ्यो ज्ञाततत्त्वेन तस्याः समीपमेय ददुः खदुःखितेन साऽभाणि भगिनि । किं तारतरं रोदिषि ? कस्य वा सुभगशिरोमणेः परिग्रहेऽसि ? यत्र त्वमावेदयसि तत्र त्यां नयामि, ततः साऽपि तद्वचः - | श्रवणेन किञ्चिज्जातसन्तोषा खचरित्रं तदमे न्यवेदयत्, बान्धव ! नय मां श्रीमदवन्तिसेनराजध्वजिनीं, सोऽप्योमि

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490