Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya, 
Publisher: Naginbhai Ghelabhai Zaveri Mumbai

View full book text
Previous | Next

Page 421
________________ यभिगत्य स्वसार्थे नीत्वा कुलदेवीमिव तामाराधयन् सहकृत्य पुरश्वचाल । साऽपि तत्परिकरोपचारकिञ्चित्सञ्जातसौख्या यावदस्थात् तावत् सार्थादिन्धनाद्युपहरणाय चित्रलेखा दूर गता मिलेरपजहे । साथैषादेन सर्वत्र गवेषिताऽपि नावापि, पुनरभिनवदुःखा मृगाङ्कलेखा सखीवियोगात्तथा विललाप यथा सर्वोऽपि सार्थोऽत्यर्थे विहस्तोऽभूत्, | हा प्रियसखि ! सम्प्रति के प्रति खं दुःखं निवेद्य सुखयिष्याम्यात्मानं ? को. या मां त्यां विना दुःखिनीमाश्वासयिता ? मया च सह को दुःखं सोडेति विलपन्तीं तां कथमपि संस्थाप्य सार्थवाहः कियद्भिर्दिनैर्नन्दिनपुरपरिसरे यावत्सार्थ न्यवेशयत् तावलाटदेशाघीशितुः श्रीशत्रुञ्जयस्य राज्ञो मित्रेण विजयराजेन मालवकदेशादागतः सार्थोऽयमिति सर्वोऽप्यलुण्य्यत । तस्मिन्नवसरे वाताहतचम्पकलतेव कम्पमानाजी मृगाङ्कलेखा प्रपलाय्योद्यानदेवकुलैक कोणे न्यलीयत । तत्र निशीथे सा सिंहारवश्रवणसम्भूतभया रविमिव प्राची तेजखिनं सुतमसूत तं स्वकुलनभस्तलचन्द्रं विलोक्य चन्द्रः समुदियाय, यद्वा सत्पुरुषजन्मनि के नाम नोदयं लभन्ते । । चन्द्रचन्द्रिकोद्योतितदेवभवने मृगाङ्गलेखा पुत्रजन्म मत्वा विस्मृतदुःखप्रकर्षा जहर्ष । सा तमुत्सङ्गिनं विधाय सकष्टमरौत्सी (रोदी) त्- बत्साहं निर्भाग्यशिरोमणिस्तव | जन्मनि कमुत्सचं करोमि ? यदि सम्प्रति त्वत्पिता सविधस्थोऽभविष्यत्तदा देवानामप्याश्चर्यकारिणं महामहमकरिष्यत्, तद्वत्स ! गतभाग्यलेखायाः (मृगाङ्कलेखाया) कुक्षौ त्वं किमवातरः ? । एवं विलपन्ती सा कथमपि चनदेवतयेति बोधिता - " रिद्धी वा हाणी वा, गरुयाणं न उण दीणहीणाणं । महिमा उवरागो वा, ससिसुराणं न ताराणं ॥ १ ॥

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490