Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya, 
Publisher: Naginbhai Ghelabhai Zaveri Mumbai

View full book text
Previous | Next

Page 425
________________ RAAAAAE% तस्मादेतानुशिला मामेय व्यापादय,कुरु प्रसाद, कि विलम्बेन?,ततः सुन्दरस्तत्कृपासारगिरं निशम्य विस्मयन शिरो धुन्वन्नहो अस्या उपकारपरा मतिरिति मत्वा सूक्तमचिन्तयत् ,--"निजप्राणः परप्राणान् , परित्रान्ति सदोत्तमाः । | मादृशा विपरीतं तु, प्रकुर्वन्ति महाधमाः ॥ १॥ ततः स तामुपवर्ण्य जीवधपरिहारप्रतं गृहीत्वा च बन्दानमुहै त, तेऽपि तां कुलदेवतामिव स्तुत्वा तद्विसृष्टाश्च स्वस्वस्थानमगुः । ततः साऽप्यने यान्ती पधि ललल्लोलं दंष्ट्राक राललपनं गुजापुञ्जाभनयनं पञ्चाननं भक्षणाय समापतन्तं वीक्ष्य भयवेपमानाङ्गीति चिन्तयति स्म-का सम्प्रति । गतिर्मे भवित्री?, अथवा किमनेन विमर्शनेन?, अस्ति मे शीलमाहात्म्यमेव परित्राणाय महदलं, ततः सा सिंह प्रत्यु-1 वाच-यदि भो मया स्वपति मुक्त्वाऽन्यो मनसाऽपि प्रार्थितोऽस्ति तदा हरे! मां भक्षयान्यथा स्तम्भित इव खस्थाने । तिष्ठरिति, तद्वाकीलितस्तत्रैवास्थात्केसरी । सापि तदपावमुक्ता पुरो यान्ती गिरिसरित्सरोवरवनान्युलइयन्ती जाते सायन्तनसमये विश्रामनिमित्तं वटवृक्षमनुसरन्ती प्रसारितास्यया तमालश्यामलया कालरात्रिमित्रया राक्षस्वा तद्भ-13 | क्षणाय धावन्त्या ददृशे, ततस्तां समीपमागतां वाला समालपत-हे राक्षसि! यदि मम हृदये सागरचन्द्र एव सपतिरेकाग्रतया वर्तते तदा द्रागेवोपहता भवति, तद्वचननालानस्तम्भिता करिणीचाभून्निशाचरी । ततस्तस्यैव वटतरोसले रात्रिमतिक्रम्य प्रातः प्रस्थाय सिद्धार्थपुरबहिरुद्यानदेवकुले सा पथशान्ता विशश्राम । दैववशात्कामसेनया पण्यागनया निरुपमरूपा निधिरिव तत उत्पाट्य खधामानीयेत्यभाष्यत वत्से! विधेहि गणिकाधम्र्म, गृहाण तारुण्य-18

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490