Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya,
Publisher: Naginbhai Ghelabhai Zaveri Mumbai
View full book text
________________
ICENSEASES
। व्यमिति विवादे जाते कान्तो रुष्ट्वाऽत्रैव कदलीगृहे पराशुखीमय तस्थौ, आसन्ध्यं यामद्वयं वाक्त् प्रसादयन्त्या
अपि न प्रसीदति स्म प्रियतमः, तद्वियोगेन मम हृदयं ज्वलतीव सहस्रधा भवतीय, ततो मानय मानधनं मे वल्लभ-11 मिति, तत्करुणवचनातिहृदयः सागरेन्दुः किन्नरमुपसर्प्य मधुरालारपद्दतामोत्कर्षमकार्षीत् ? अथ सहासं स किनरस्त व्याजहार-गोस्त्वं मां प्रियावियोगदुःखिनं मानयसि, न जानासि मृगाङ्कलेखाया विरहवैधुर्य, या वराकी भक्ता रक्ता चैकविंशतिवर्षाणि भत्रता परितत्यजे, हा सा कथं भविष्यतीति जल्पित्वा निजप्रियामुत्सङ्गसङ्गिनी विधाय किंनरस्तस्य पश्यत एव नभस्युदडीयत, अथ किनर्याः किंकरी प्रकटीभूय तमालपति स्म-मम स्वामिनी मन्मुखेन त्वामाह स्प-तवोपकारस्य प्रत्युप्रकारं कर्तुं यद्यप्यक्षमा तथापि मूलिकामेका पादलेपेनाकाशगामिनीमपरांच तिलकेन रूपपरावर्तकरीमादाय मामनृणीकुरुष्वेति दत्त्वा सा तिरोदधे । सागरोऽपि खसैन्यमध्यमध्यास्य किंनरमि-15
थुनप्रेम्णोऽनुस्मरनिति चिन्तयामास,-दृष्टेऽपि भूरिदोषे ये जलरेखासमानकोपभृतः । धन्यास्त एवं लोके न पुनर्ममत्सन्निभाः क्रूराः ॥१॥ शतकोटिकठिनमनसाऽनवलोकितदूषणाऽपि यन्मयका । त्यक्ता दयिता तन्मे धुरि रेखाऽधम
जनेष्वजनि ॥२॥ एवमभिप्रायं खमित्राय धनमित्राय निवेदयामास, सोपि सागरं ब्याजहार-साधु साधु त्वयाऽयं विमशश्चक्रे एतावन्तमनेहसमेषा निर्दूपणाऽपि यद्भवता । त्यक्ता नाङ्गत्याग, चक्रे पुण्योदयः स तव ॥१॥ अद्य तु भवता मुक्ता, यावन्न करोति जीवितान्तं सा । तावदिमामाश्वासय, शुष्यहलीमिव पयोदः ॥ २॥ एवं तौ पर्यालोच्य किं

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490