Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिक श्रीवज| स्वामिकथा वात्सल्यप्रकाशा ॥४॥ GHOHORIGHERAG Ho प्रभावोऽध्यक्षमीक्ष्यते। न तादृक्षोऽस्ति वःश्राद्धानेवं धृष्णग् दधर्ष सः॥४४॥ तदाऽऽर्यसमिताचार्यस्तत्रागानमातुलः अनेकयोगसंयोगसरित्पूरसरित्पतिः॥४५॥ श्रद्धया वर्धितोत्साहाः, श्राद्धाः सर्वर्षिसंयुताः । द्रुतमेत्य तमाचार्य, यथाविधि ववंदिरे ॥४६॥ तस्मै चाचार्यवर्यायाशंसनिाजभक्तयः । उपहासं खतीर्थस्य, तापसः कृतमाहेताः॥४७॥ अथ सरिरुवाचैव, वैचयत्येष कूटधीः । केनापि पादलेपादिप्रकारेणावुधं जनम् ॥४८॥ नास्य कापि तपाशक्तिस्तापसस्य तपस्विनः। ततोऽसौ श्रावकै क्तुं, कूटभक्त्या न्यमंत्र्यत ॥४९॥ एकस्योपासकस्यागाद् , गेहे सोऽपि जनैर्वृतः । भक्तिमानिव स क्षिप्रमभ्युत्थायाभ्यधादिदम् ॥५०॥ प्रक्षालयामि ते पादौ, भदंतानुगृहाण माम् । महत्सु जायते जातु, न वृथा प्रार्थनार्थिनाम् ॥५१॥ स तस्यानिच्छतोऽप्युष्णांभसा तत्पादपादुकाः। तथा दधाव तत्रास्थालेपगंधोऽपि नो यथा ॥५२॥ अभोजयच्च तं श्राद्धः, प्रतिपच्या गरिष्ठया । नाज्ञासीत् भोजनास्वाद, विगोपा. गमभीः स तु ॥ ५३॥ भुक्त्वा च तापसो द्वीपवतीतीरं पुनर्ययौ । वृतः पौरैः जलस्तंभकौतुकालोकनोत्सुकैः ॥५४॥ लेपांशोऽद्यापि कोऽप्यत्र, भावीत्येवं विभावयन् । साहसं स समाधाय, मूर्खः प्राविक्षदभसि ॥५५॥ ततस्तसिन् सरित्तीरे, बुडति स स तापसः। आत्मीयमुपहासं हि, जने द्रष्टुमिवाक्षमः ॥५६॥ तत्कालं दत्ततालच, लोकः कलकलं व्यधात् । तदा च तत्र तेऽप्येयुः, सूरयोभूरि| शक्तयः॥५७॥ अथो विधित्सवो जैनशासनस्य प्रभावनाम् । क्षिप्वा नद्यंतरे योगविशेषमिदमूचिरे॥५८॥ हे वेण्णे! ते परे तीरे,व्रजिप्यामस्ततो द्रुतम् । तत्तटे मिलिते सायमम्लिकादलवत् स्वयम् ॥ ५९॥ प्रमोदभरसंपूर्णाशेषसंघसमन्वितः। अथार्यसमिताचार्यः, परतीरभुवं ययौ ॥६०॥ ते तापसाः प्रभावं तं, प्रेक्ष्याचार्यप्रदर्शितम् । सर्वे मथितमिथ्यात्वास्तत्पार्च जगृहुव्रतम् ।।६१॥ ते ब्रह्मद्वीपवास्तव्या, इत्यभूवंस्तदन्वयाः । ब्रह्मद्वीपकनामानः, श्रमणाः श्रुतविश्रुताः ॥६२।। एवं विबोधं जनयन् जनानां, पद्माकराणामिव For Private and Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54