Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधामकवात्सल्यप्रकाशः ॥१५॥ प्रजातिका श्रीवज्रस्वामिकथा o kONGIGRICE | ऽप्ययं यदि । स्वकार्यमकरोद् वृद्धा, अपि कुर्मों न किं ततः१ ॥२५।। इति संवेगपाथोधिनिमग्नांस्तान् मुनीश्वरान् । तदैव श्रावकीभूय, मिथ्याग्देवताऽभ्यधात् ।।२५२॥ भोः पारणदिनं वोऽद्य, तदेतन्मोदकादिकम् । मद्दत्वं प्रतिगृह्णीचं, पारणायर्षिवारणाः ॥२५३।। अवग्रहोऽयमेतस्याः, प्रीतये नेति सूरयः । सद्यो नगांतरं जग्मुर्गामांतरमिवाध्वगाः ॥२५४॥ कृत्वा स्वांते च तत्रत्यां, देवतां यतयो व्यधुः । कायोत्सर्गमथागत्य, नत्वा तानित्युवाच सा ॥ २५५ ।। महाननुग्रहोऽयं मे, यद्भवत इहागमन । न जातु जायते | रोरसदने स्वर्णवर्षणम् ।।२५६॥ ततस्ते मुनयस्तत्र,पर्वते गुरुणा समम् । विहितानशनाःप्रापुः, स्वःस्त्रीनेत्रानसूर्यताम् ॥२७॥ ज्ञात्वैतच्छैलमिच्छैलं, तमेत्य च रथस्थितः । अपूजयन् मुदापूर्णो, वज्रादीनां सनूस्तदा ।।२५८॥ शक्रः प्रदक्षिणीचक्रे, रथस्थो वेव तं गिरिम् । भूरुहानमयन्नुच्चैर्भक्तिनम्रः स्वदेहवत् ।।२५९।। तादृक्षा एव तेऽद्यापि, विद्यते तत्र भूधरे। रथावर्त इति ख्यातस्ततः सोऽभून्महीतले ॥२६॥ स्वर्गमीयुषि वज्रषौं, मव्याध्यन्याध्वपादपे। व्युछिन्नं दशमं पूवं, तुर्य संहननं तथा ।।२६१॥ -सोऽथ वज्रगुरोः शिष्यो, वज्रसेनः परिभ्रमन् । मापाद्भुतश्रियाऽपारं, सोपारं नाम पत्तनम् ।।२६२।। तत्र शत्रुनृपोलूकार्यमाऽभूजितशत्रुराद् । प्रिया च धारिणी तस्य, रोहिणीव हिमद्युतेः ॥२६३।। तत्रैव जिनदत्ताहः, श्राद्ध आसीन्महाधनः । ईश्वरस्येव तस्यासीदीश्वरी नाम वल्लभा ॥२६४॥ तस्मिन् महति दुष्काले, क्षयकाल इवाभवत् । धान्यैर्विनाऽतिदुःस्थं तत्, समस्तं क्षोणिमंडलम् ।।२६५॥ अथेश्वरी निजान बंधूनित्यूचे कलया गिरा । अद्य यावदिहास्माभिरूर्जितं युधि शूरवत् ॥२६६॥ धान्यं विनाऽधुना स्वेष, दुर्लध्यो दुर्दशार्णवः। तद्वरं विषमिश्रान्नमुपभुज्य समाधिना ।।२६७॥ स्मृत्वा पंचनमस्कारं, प्रपद्यानशनं तथा । तनुत्यागं विदध्मोऽथ, मेनिरे तेऽपि तद्गिरम् ।।२६वा पक्वाऽथ लक्षमूल्याचं, यावत् सा नाक्षिपद्विषम् । सावचत्राययौ वज्रसेनस्तजीवनौषधम्।।२६९|| सं निरी For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54