Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्यप्रकाश ॥१७॥
साधर्मिकवात्सल्य
मलाOHOROROSO
तं अत्थं तं च सामत्थं, तं विन्नाणं सुउत्तमं । साहम्मियाण कजंमि, जं विच्चंति सुसावया ।। २०४॥
अन्नन्नदेसाण समागयाणं, अन्नन्नजाईइ समुन्भवाणं । साहम्मियाणं गुणसुट्टियाणं, तित्थंकराणं वयणे ठियाणं ॥२०५।। वत्थन्नपाणासणखाइमेहिं, पुप्फेहि पत्तेहि य पुष्फलेरि।
सुसावयाणं करणिजमेयं, कयं नु जम्हा भरहाहिवेणं ॥२०६।। कण्ठ्यः, नवरं नमस्कारधारक इति दर्शनमात्रधारकोऽपि ।। विवादो-राजकुलादौ पणादिमोचनं, कलहो-राटिकरणं चशब्दात् | मुष्ट्यादिमिस्ताडनं च, एतानि तावदन्येनापि सह सुश्राद्धो न विधत्ते,साधम्मिकैः पुनः सार्द्ध सर्वथा परिवर्जयेत् ,कुत इत्याह-यत एतद्वक्ष्यमाणं पूर्वाचार्यैर्व्याख्यातं-प्रतिपादितमिति ॥ कण्ठ्यः ।। स एवार्थों-धनधान्यादिसंचयः सुष्ठु-अतिशयेनोत्तम-प्रधान,तथा तच सामर्थ्य-प्रभुत्वं शरीरवीर्य वा,तथा तदेव विज्ञानं-राजकुलादौ विज्ञपनादिनैपुण्यं यत्किचित् साधम्मिकाणां कार्ये व्ययंते-चरितार्थयति मुश्रावका इति ॥ प्राकृतत्वादन्यान्यदेशेभ्यः मुराष्ट्रमरुमालवाद्यपरापरमंडलेभ्यस्तीर्थयात्राद्यर्थ समागताना, तथा अन्यान्यजाती-प्राग्वाटपल्लीवालादिवंशे ब्राह्मणक्षत्रियादिकुले वा समुद्भवानां साधमिकाणां, किंविशिष्टानामित्याह-गुणे' त्यादि, गुणा:-सम्यक्त्वाणुव्रतादयः क्षात्यादयश्च तेषु मुष्ठु-अतिशयेन स्थितानां-असद्महत्यागेन भगवदाज्ञानुपालकानामिति ॥ कण्ठ्यं, नवरं अनमिति-दुर्मिक्षादौ धान्यमिति सूत्रपदकार्थः ॥ भरतचरितं विद-आमिर्भरतस्तेन, तयोश्चरितमुत्तमम्।। सत्साधर्मिमकवात्सल्यप्रस्तावात् किंचिदुच्यते ॥१।। अत्र प्रत्यविदेहेषु, पुरे क्षितिमतिष्ठिते । सार्थवाहो धनाख्योऽभूद्, धनी दाता
HOUSKHOSGHONGEORRORONS
CIA
॥१७॥
For Private and Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54