Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिकवात्सल्यप्रकाशः
॥३३॥
TOON
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नान्यदाssदितः । पश्चाच्चापरदेवीभ्यश्श्रेटीमिः प्राहिणोन्नृपः ||८|| तारुण्याच्चेटिकाः शीघ्रं गत्वा ताः पूर्व्वमेव हि । देवीनामार्पयत्स्नात्रपाथस्ताश्च ववंदिरे ||९|| सौविदे त्वतिवृद्धत्वात्, मंदवन्मंदगामिनि । अनाप्तस्नात्र पानीया, कौशल्या त्वपमानिता ।। १० । उद्बद्धुं यावदारेभे स्त्रं तत्रैत्य नृपोऽप्यथ । मृत्योर्निवार्य तां प्रोचे, त्वयेदं प्रकृतं कथम् १ ॥ ११ ॥ ततः सोचेऽपमानं तमथागातत्र सौविदः । किमागास्त्वं विलंबेन, राज्ञाऽसावित्यपृच्छयत १ ॥ १२ ॥ कंचुक्यपि जजल्पात्र, वार्द्धक्यमपराध्यति । सर्व्वकार्याक्षमं स्वामिन् !, किं न पश्यतु मे वपुः ||१३|| इति श्रुत्वा नृपो दध्याविति यावदियं जरा सर्वतः शाकिनीवेदं, न गात्रं ग्रसतेतराम् |||१४|| व्याधिन्याधास्त्वमी यावन्न व्यर्थते वपुर्मृगम् । यावच्च करणग्रामो, नाध्यासीत क्षयास्पदम् ||१५|| तावन्नो यतितुं युक्तं, प्रेत्यकार्याय सत्वरम् । ध्यायन्निति नृपोऽथागात्, स्वस्थानं सुसमाहितः ॥ १६॥ सत्यभूतिश्चतुर्ज्ञानी, पुरोधाने तदाऽऽययौ । राजा सपुत्रस्तत्रागान्नत्वाऽश्रौषीदिदं यथा || १७|| “दुष्प्रापं प्राप्य यः पुस्त्वं, धर्मं धत्ते न यत्नतः । चिंतारनं हि कष्टाप्तं, पातयत्येव | | सोऽबुधौ ||१८|| संविग्नोऽथ गृहं गत्वा, राजामात्यान् समादिशत् । राज्ये स्थापयितुं यावत्, रामं पुत्रं प्रमोदभाक् ॥ १९ ॥ कैकयी नृपतिं तावत् प्राप्यं वरमयाचत । राजाऽप्युवाच याचस्ख, विना व्रतनिषेधनम् ||२०|| साऽवोचद् देहि राज्यं हि भरताय ततो नृपः । आनाय्य भरतं राज्ये, संस्थापयितुमादिशत् ||२१|| सोऽपि नत्वा पितुः पादान् रुदन्नूचे त्वया सह । ताताहं प्रवजिष्यामि, राज्यं रामाय देहि तत् ||२२|| व्रताय यदि नो योग्यस्ततोऽहं सीरिशार्ङ्गिणोः । सेविष्ये भक्तितः पादांस्त्वत्पादानिव सर्वदा ॥२३॥ अथोचे नृपतिं राम्रो, भरतोऽत्र स्थिते मयि । राज्यं ग्रहीष्यते नैव, वनवासाय यामि तत् ||२४|| इत्यनुज्ञाप्य राजानं कौशल्यां च प्रणत्य सः । वज्रावर्त्तधनुर्विभ्रनिर्ययौ राजमंदिरात् ||२५|| सौमित्रिरथ निर्यातं वीक्ष्य रामं व्यचिंतयत् । उत्थाप्य
For Private and Personal Use Only
DIKON
पद्मचरित्रं
॥३३॥

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54