Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकसाधम्मिकाणां वात्सल्यमिति द्रव्यवात्सल्यमेतदनंतरोक्तं तथा अन्यदिति भाववात्सल्यं व्याख्यातमागमे एतदिति, किं
भाववात्सल्य- तदित्याह-धर्मस्थानेषु-पूजानुष्ठानादिकृत्येषु सीदंतं-प्रमाद्यतं श्रावकमिति प्रक्रमाद्गम्यं, सर्वभावेन-सर्वोचमेन नोदयेत्-मारणा
वात्सल्य प्रकाशः वादिमिः शिक्षयेदिति ।। ता एवाह॥४८॥
सारणा वारणा चेव, चोयणा पडिचोयणा। सावएणावि दायब्वा, सावयाणं हियया ॥२०॥
विस्मृतसद्धर्मकृत्यस्य ज्ञापनं मारणा , तथा कुसंसर्गादिकृत्यस्य निषेधनं वारणा २ एतयोश्च सततं क्रियमाणयोरपि कस्यबाचित्प्रमादबहुलस्य नियमस्खलितादौ युक्तं किमीक्कुलोत्पन्नस्य तवेत्थं प्रवर्तितुमित्यादिवाक्यैः सोपालम्भं प्रेरणं नोदना३ तथा
तत्रैव च असकृत् स्खलितादौ धिग ते जन्म जीवितमित्यादिनिष्ठुरवाक्यैः गाढतरप्रेरणा प्रतिनोदना४, उक्तं च-पम्डुढे सारणा वुत्ता, अणायारस्स वारणा । चुकाणं चोयणा होइ, निडरं पडिचोयणा ॥१॥, इति, एताश्च सुश्रावकेणापि दातव्याः, न केवलं साधु नैवेत्यपिशब्दार्थः, केषामित्याह-श्रावकाणां हितार्थाय-उभयलोकसुखाप्रमादाय, श्रावकाणामित्यत्र बहुवचन दुष्पमादोषेण प्रमाद-12 प्राचुर्यख्यापनार्थमिति ॥ यस्त्वप्रीतिभयात्सामिकमुपेक्षते तं प्रतीदमाहरूसउ वा परो मा वा, विसं वा परियत्तउ। भासियव्वा हिया भासा, सपखगुणकारिया ॥२१॥
मारणादौ क्रियमाणे कश्चिद्रुष्यतु वा-रोषं विदधातु परः-आत्मव्यतिरिक्तः, कश्चिच्च सहिष्णुतया तत्वान्वेषितया वा मा रौषीत् , कस्यचिद्गुरुकर्मणः सारणादिकं विषमिवोद्वेगकृत् भूत्वा परावर्तेत, तथाऽप्यनुयहबुख्या भाषितव्या हिता-तिक्ताद्यौषध
॥४८॥ पानवत् सद्यो मिथ्या (ग्रं०1८०००) त्वगदसूदनात् परिणामसुंदरा भाषा-सारणादिलक्षणा, किंविशिष्टा?-वकपक्षगुणकारिका
HIROIDOHORICROINGH
For Private and Personal Use Only

Page Navigation
1 ... 48 49 50 51 52 53 54