Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐ नमोऽहते ज्ञातनंदनाय । निर्ग्रन्थगच्छक्रमागतश्रीमत्तपागच्छभगीरथीहिमाचलमगबजगचंद्रसरिपक्षीरोदधीन्दुश्रीदेवेन्द्रसरि
पुरन्दरविरचितस्वोपज्ञश्राद्धदिनकृत्यसूत्रोदृतः
श्रीसाधर्मिकवात्सल्यप्रकाशः। प्रकाशयित्री-श्रीमालवदेशान्तर्गतश्रीरनपुरीयऋषभदेवजीकेशरीमलजीजैनश्वेताम्बरसंस्था
मुद्रका-सूर्यपुर 'श्रीजैनविजयानंद' प्रिं० प्रेस मुद्रणालयाधिपतिबदामीमगनलालात्मजफकीरचंद्र
वीरसम्बत् २४६५। विक्रमसं० १९९५ ।
पण्यम् रु० ०-८-०
क्राइष्टसन् १९३९ उद्धृतसंस्कृतः
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
00000000✪€€€€€€€€€€€€€ उपयुक्तापूर्वमन्थरत्नानि - ge eeeeeee€€€€€€€€€€€€€€
Boo
00%
१ श्रीआचारांगं सटीकं ६-८-० ११ ऋषिभाषितसूत्राणि २ श्रीदशपयन्ना (छायायुक्त) २-०-० १२ श्रीसंघाचारभाष्यटीका ३ श्रीविशेषावश्यकभाष्यं १३ श्रीश्राद्ध दिनकृत्यटीका (कोट्याचार्यकृत टीकायुक्तं ) ११-०-० ४ विशेषावश्यकगाथानुक्रमादि ०-५-० ५ श्री अंगाकारादिविषयक्रमौ ४-०-० ६ श्री भगवती सूत्रं सटीकं भा. १,५-०-० (भाग २-३ मुद्रणालय)
""
०-२० | २२ कल्पकौमुदी ५-०-० २३ ज्योतिष्करंडकः सटीकः ६-१२-० २४ तत्व तरंगिणी १४ प्रव्रज्याविधानकुलकं सटीकं २८-० २५ तत्वार्थसूत्रं सभाष्यं १५ भवभावना सटीका ७-२-० | २६ हरि० वृत्तिः १६ मवचनपरीक्षा सटीका १०-०-० २७ कर्तृनिर्णया १-०-० २८ द्रव्यक्षेत्र लोक प्रकाशौ १-०-० २९ नवपदवृहद्वृत्तिः
59
""
३-८-० १९ उपदेशमाला (पुष्पमाला ) ६-०-० ३० परिणाममाला ४-०-० २० उपदेशमालामूलं ०-८-० ३१ पर्युषणादशशतकं १-१२ ० २१ उत्पादादिसिद्धिः
२-८०० | ३२ प्रवचनसारोद्धारः ( उ )
७ अनुयोगद्वारचूर्णिः, ह० वृत्तिश्च १-१२-० ८ उत्तराध्ययनचूर्णिः ९ दशवैकालिकचूर्णि १० नंदिचूर्णिः, हरि०वृत्तिश्च
१७ प्रकरणसमुच्चयः १८ परणसंदोहो
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
२-०-०
३-०-०
01110
१-०-०
६-०-०
0-90-0
४-८-०
४-०-०
0-90-0
0-90-0
४-०-०
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माधर्मिकवात्सल्यप्रकाश
श्रीवज्रखामिकथा
GOATORGलाव
त्सल्यप्रकाशः। साहम्मियाण वच्छल्लं, कायव्वं भत्तिनिन्भरं। देसियं सचदंसीहिं, सासणस्स पभावणं ॥१९९॥
समानः-सदृशो धर्म:-अर्हच्छासनं येषां ते साधम्मिकास्तेषां, वात्सल्य-वस्त्रानपानाद्यैः सन्माननं कर्तव्यं भक्तिनिर्भरं-बहुमानसारं, नतु कीाद्यर्थ, कस्माद्धेतोरित्यत आह-देशितं सर्वदर्शिमिः शासनस्य प्रभावनां,अनंतरदृष्टांतदर्शनद्वारेणेति । तथा चाह
महाणुभावेण गुणायरेणं, वयरेण पुर्दिव सुयसायरेणं ।
सुयं सरंतेण जिणुत्तमाणं, वच्छल्लयं तेण कयं तु जम्हा ॥२००॥ महानुभावेन-क्षीराश्रवादिमहालब्धिप्रभावयुक्तेन गुणाकरेण-अलुब्धत्वादिगुणनिवासेन बजेण-श्रीवजस्वामिना पूर्वमिति ऐदंयुगीनजनापेक्षमुक्तं,श्रुतसागरेण-दशपूर्वपयापारावारकल्पेन श्रुतं-जिनोत्तमानां आगमं 'साहमियवच्छल्लंमि उज्जुये त्याद्यर्हद्वचनं । स्मरता, यस्मात् तेनापि साधर्मिकजनवात्सल्यं दुर्भिक्षाद्यापदुद्धरणरूपं कृतमित्यक्षरार्थः। भावार्थस्तु ज्ञातगम्यः, तच्चेदं-इहैव भरतक्षेत्रेऽधिज्यीकृतधनुर्निभे । श्रिया खर्देशदेशीयेऽवंतिदेशोऽस्ति विश्रुतः।।१।। तत्र तुंबवनामिख्यं,विद्यते सनिवेशनम् । श्राद्धो धनगिरि स्तत्र,महर्द्धिः श्रेष्ठिभूरभूत्।२।। स सुधीर्वर्तमानोऽपि,वयसि स्मरवल्लभे ।नावांछीद्वल्लभां कर्तुं,व्रतमिच्छुः सुदुर्लभम्।।३।। यत्र यत्र तदर्थ तत्पितरौ वव्रतुः कनीम् । तत्र वत्र व्रत लास्यामीत्युक्त्वा स न्यषेधयत्।।४।।धनपालमहेभ्यस्य,सुनंदा नंदनाऽन्यदा । ऊचे धनगिरेरेव,
HOTOHOGIGHOOGHOROLOG
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्यप्रकाश: ॥२॥
श्रीवजस्वामिकथा
ROSONIGROKHOROSOTala
का देयाऽहमिति मातरम् ॥६॥ प्रार्थयित्वा ततोऽत्यर्थ,धनो धनगिरेर्ददौ । सुनंदां सोऽप्युपायंस्त,पित्राग्रहवशंवदः ।।३।। भ्राताऽऽयसमितो
नाम,सुनंदायाः पुराऽग्रहीत् । पारिवाज्यं जगत्पूज्य,पार्थ सिंहगिरेगुरोः॥७॥ प्रियां धनगिरिभेजेऽन्यदा ब्रह्मप्रियोऽपि हि । बलीयोsवइयवेद्य हि,कर्म भोगफलं खलु।।दा इतश्चाष्टापदे पुंडरिकाख्यं गौतमर्षिणा प्ररूपितं पुरा येनाध्ययनं यवधारितम् ॥९॥ श्रीदस्योतरदिक्पस्य,सामानिकसुपर्वणः।सुनंदायास्तदा कुक्षौ,प्रच्युत्यावततार सः॥१०॥ युग्मं ।। ज्ञात्वा धनगिरिर्गुब्बी,गर्भोऽयं ते द्वितीयकः। भावीत्युक्त्वा खयं दीक्षा, सिंहगिर्यतिकेऽग्रहीत् ।।११।। जगदानंदकालेऽथ, सुनंदाऽसूत नंदनम् । अनेकगुणकल्पद्रुप्रादुर्भावकनंदनम् ||१२|| आयातः सूतिकागेहे, प्रतिजागरितुं तदा । सुनंदायाः सखीलोकस्तं दारकमदोऽवदत् ॥१३॥ हे जात ! यदि ते तातस्तदा
नादास्सत व्रतम् । अतुच्छमुत्सवं नूनं, तदद्याकारयिष्यत ॥१४॥ बालोऽप्यपालधीः सोऽथ, तच्छृण्वन् कर्मलाघवात् । ईहापोह वि| तन्वानो, जातिस्मृतिमवाप सः ॥१५॥ कथं व्रताय मां माता, मोक्ष्यतीति विचिंत्य सः। रोदनं कर्तुमारेभे, क्रोडस्थोऽपि दिवानिशम् ॥१६॥ एवं च रुदतस्तस्य, मासाः षडतिचक्रमुः। सुनंदाऽप्यतिनिर्वेदमासदत्तेन सूनुना ।। १७ ॥ तदा च तत्र कामेभसिंहः सिंहगिरिगुरुः । आययावार्यसमितधनगिर्यादिसंयुतः॥१८ानत्वाऽथ धनगिर्यार्यसमिती मुनिनायकम् । पप्रच्छतुर्यथा ज्ञातीनिच्छावो वीक्षितुं प्रभो ! ।।१९।। तयोश्च पृच्छतोदृष्ट्वा, शकुन शुभसूचकम् । जजल्पानल्पसं वित्तिरेतसिहगिरिगुरुः ॥२०॥ लमेयाथां सचित्तं| वाऽप्यचित्तं वाऽद्य यद् युवाम् । तदादेयं ततस्तौ तु, प्रतिपद्य गुरोर्वचः ॥२१॥ भिक्षाचर्याप्रविष्टौ तौ, दृष्ट्वाऽन्या योषितोऽभ्यधुः। पित्रेऽमुं दारक दवा, सुनंदे ! पश्य कौतुकम् ।।२२।। क्रमेण विचरती तौ, सुनंदागृहमीयतुः। सुतमादाय सोत्थाय, निरानंदा:ब्रवीदिदम् ॥२३॥ अहमुद्धेजिताऽश्रांतं, रुदताऽनेन मनुना। ततो मे कृतमेतेन, गृहाणेमं खमंगजम् ।।२४।। स्थैर्यनिर्जितगीर्वाणगिरि
जाIGHCOMGHAGHEIGHऊम
॥२॥
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्यप्रकाशः ॥३॥
श्रीवज्रस्वामिकथा
GHOOHORONGHIRONGO
PRACHARTR
र्धनगिरिर्जगौ । करिष्येऽहमिति त्वं तु, पश्चाचापं ब्रजिष्यसि ।।२५।। मा कार्षी सर्वयेदृक्ष, कुरुषे चेत् कुरुष्व तत् । कृत्वा तु साक्षिणः पश्चान्न होनं लप्स्यसे पुनः ॥२६॥ विधाय साक्षिणः साऽथ, निर्विण्णा तं कुमारकम् । मुनेः समार्पयत् सोऽपि, मूर्त पुण्यमिवाददे ॥२७॥ पात्रबंधेन तं दधे, गुणपात्र प्रयत्नतः। सद्विवेकाभिरामोऽथ, विरराम स रोदनात् ॥२८॥ अथार्यसमितेनायं, ययौ घनगिरिर्मुनिः । तस्य बालस्य भारेण, नमद्वाहुरुपाश्रये ॥२९॥ तमीक्षित्वा गुरुः प्रोचे, मिक्षाभारं ममार्पय । भूरिभारभराक्रांतं, | विश्रामय निज भुजम् ।।३०।। कात्या मारकुमारामं, कुमारं सोऽथ यत्नतः। गृहीत्वा तं गुरोर्हस्ते, न्यासीकृतमिवार्पयत् ॥३१॥
अनंसीदंजलिः क्षिप्रं, तारेण गुरोरपि । कृपालोजगदाक्रष्टुमिव संसारगर्ततः ॥३२।। ततः सविस्मयः साधुमूचे वाचंयमोत्तमः। बज्रवद् गुरुभारोऽयमहो धर्तुं न पार्यते ॥३३॥ तीर्थाधारो हि भाव्येष, नृरत्नं तेन बालकः। रक्ष्यो यनेन यद्रत्नं, प्रायोऽपायपरायणम् ॥३४॥ इत्युक्त्वाऽर्यत साध्वीना, पालनाय स मूरिभिः। अदायि बज इत्याख्या,वजसारस्य तस्य तु ॥३६॥ तं बालक बतिन्योऽपि, गत्वा शय्यातरौकसि । संघाधारोऽयमित्युक्त्वा, पालनायार्पयंस्ततः॥३६।। शय्यातयोऽपि बालं ते, बालचापलवर्जितम् । अधिकं स्वखपुत्रेभ्यः, पश्यंत्योऽपालयन मुदा ॥३७॥ अचिकीर्षीत् स बालोऽपि, किंचिन्मूत्रादिकं यदा। तदा तदाऽकरोत् | संज्ञा, मुस्फुटां स्फुटपाटवः ॥३८॥ मुनंदापि तमालोक्य, नेत्रकैरवशीतगुम् । शय्यातरेभ्योऽयाचिष्ट, मत्पुत्र इतिभापिणी ॥३९॥ जानीमहे न ते मातृसंबंधममुना सह । गुरूणां कित्वसौ न्यास, इति तसै न ते ददुः॥४०॥ महताऽथोपराधेन, सा तेषामेव मंदिरे। आगत्य स्तन्यपानादि, ददावाशावशंवदा ॥४१॥-अधाचलपुरे कन्यावेण्णाकूलकषांतरे । अवात्सुस्तापसाः केचित् तत्रैका पादलेपवित् ॥४२॥ स नित्यं पादुकारूडा, पादलेपा जलेऽपि हि । सलवत् संचचारोच्चैर्जनयन् विस्मयं जने ॥४शा यारक्षो दर्शनेऽस्माकं,।
ONHONG
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिक
श्रीवज| स्वामिकथा
वात्सल्यप्रकाशा ॥४॥
GHOHORIGHERAG Ho
प्रभावोऽध्यक्षमीक्ष्यते। न तादृक्षोऽस्ति वःश्राद्धानेवं धृष्णग् दधर्ष सः॥४४॥ तदाऽऽर्यसमिताचार्यस्तत्रागानमातुलः अनेकयोगसंयोगसरित्पूरसरित्पतिः॥४५॥ श्रद्धया वर्धितोत्साहाः, श्राद्धाः सर्वर्षिसंयुताः । द्रुतमेत्य तमाचार्य, यथाविधि ववंदिरे ॥४६॥ तस्मै चाचार्यवर्यायाशंसनिाजभक्तयः । उपहासं खतीर्थस्य, तापसः कृतमाहेताः॥४७॥ अथ सरिरुवाचैव, वैचयत्येष कूटधीः । केनापि पादलेपादिप्रकारेणावुधं जनम् ॥४८॥ नास्य कापि तपाशक्तिस्तापसस्य तपस्विनः। ततोऽसौ श्रावकै क्तुं, कूटभक्त्या न्यमंत्र्यत ॥४९॥ एकस्योपासकस्यागाद् , गेहे सोऽपि जनैर्वृतः । भक्तिमानिव स क्षिप्रमभ्युत्थायाभ्यधादिदम् ॥५०॥ प्रक्षालयामि ते पादौ, भदंतानुगृहाण माम् । महत्सु जायते जातु, न वृथा प्रार्थनार्थिनाम् ॥५१॥ स तस्यानिच्छतोऽप्युष्णांभसा तत्पादपादुकाः। तथा दधाव तत्रास्थालेपगंधोऽपि नो यथा ॥५२॥ अभोजयच्च तं श्राद्धः, प्रतिपच्या गरिष्ठया । नाज्ञासीत् भोजनास्वाद, विगोपा. गमभीः स तु ॥ ५३॥ भुक्त्वा च तापसो द्वीपवतीतीरं पुनर्ययौ । वृतः पौरैः जलस्तंभकौतुकालोकनोत्सुकैः ॥५४॥ लेपांशोऽद्यापि कोऽप्यत्र, भावीत्येवं विभावयन् । साहसं स समाधाय, मूर्खः प्राविक्षदभसि ॥५५॥ ततस्तसिन् सरित्तीरे, बुडति स स तापसः।
आत्मीयमुपहासं हि, जने द्रष्टुमिवाक्षमः ॥५६॥ तत्कालं दत्ततालच, लोकः कलकलं व्यधात् । तदा च तत्र तेऽप्येयुः, सूरयोभूरि| शक्तयः॥५७॥ अथो विधित्सवो जैनशासनस्य प्रभावनाम् । क्षिप्वा नद्यंतरे योगविशेषमिदमूचिरे॥५८॥ हे वेण्णे! ते परे तीरे,व्रजिप्यामस्ततो द्रुतम् । तत्तटे मिलिते सायमम्लिकादलवत् स्वयम् ॥ ५९॥ प्रमोदभरसंपूर्णाशेषसंघसमन्वितः। अथार्यसमिताचार्यः, परतीरभुवं ययौ ॥६०॥ ते तापसाः प्रभावं तं, प्रेक्ष्याचार्यप्रदर्शितम् । सर्वे मथितमिथ्यात्वास्तत्पार्च जगृहुव्रतम् ।।६१॥ ते ब्रह्मद्वीपवास्तव्या, इत्यभूवंस्तदन्वयाः । ब्रह्मद्वीपकनामानः, श्रमणाः श्रुतविश्रुताः ॥६२।। एवं विबोधं जनयन् जनानां, पद्माकराणामिव
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्य-15
श्रीवनस्वामिकथा
प्रकाशः ॥२॥
तिग्मरश्मिः । योगप्रभावद्रुममेघकल्पश्चिरं विजहे समितः पृथिव्याम् ॥३३॥ -इतश्च वज्रस्तत्रस्थः, क्रमाजज्ञे त्रिहायनः । तदा च धनगिर्याद्यास्तत्राभ्येयुर्महर्षयः॥६४॥ तेभ्योऽत्यर्थ सुनंदा सा,ययाचे तं कुमारकम् । नाप्पयंस्ते त्वथो राजकुलेऽभूद् व्यवहारकः॥६॥ तत्र भूपस्य सव्येन, सुनंदा समुपाविशत् । श्रीसंघस्त्वपसव्येन, यथास्थानं च पूर्जनः॥ ६६ ।। राजा स्वांके व्यधाद्वजं, विचार्यैवं
ततोऽवदत् । येनाकारित आयाति, तस्य स्यात् खल्वसौ शिशुः॥६७|| मेनाते नृपनिर्णीतं, तचौ पक्षावुभावपि । ऊचतुश्चात्र का पूर्ववामेनमाह्वातुमर्हति?॥६८॥ अथाचचक्षिरे पौराः, साधूनामयमर्भकः। चिरं संघटितस्नेहो, नातिलंघेत तद्वचः ॥३२॥ मातैवाहातु
तत्पूर्व, यस्माद्दुष्प्रतिकारिणी। नारीति सच्चहीना च, राजाऽप्येवममन्यत ॥ ७० ॥ सुनंदाऽथ शिशु क्रीडनहस्तिहयादिभिः। भक्ष्यभेदैश्च तं बालं, पालोभयन् मुहुर्मुहुः ।। ७१।। जनन्या उपकाराब्धेः, पारीणः स्थान कोऽपि ना। एवं जानन्नपि सुधीर्वत्रो दध्याविदं हृदि ।।७२|| श्रीसंघमपमन्ये चेन, मातुर्मोहेन मोहितः। भविष्यामि तदाऽहं स्वनंतसंसारिकः खलु ॥७३॥ वज्रो वज्रदृढस्वांतस्ततोऽसौ मातृसंमुखम् । मनागपि निजस्थानानाचालीच्छैलनिश्चलः ॥७४॥ राज्ञाऽथ प्रेरितो देतयुति विद्योतिताधरः । रजो. हरणमुत्क्षिप्येत्यूचे धनगिरिर्मुनिः।।७।। चेद्वते व्यवसायस्तेऽशुभकर्मरजोहरम् । तद्रजोहरणं धर्मध्वजमादत्स्व मेऽर्भक! ॥७६|| वज्रस्तदेव तातस्योत्संगमागम्य शुद्धधीः। तद्रजोहरणं मूर्तिमंतं धर्ममिवाददे॥७७॥ जयताच्छ्रीमहावीरशासनं भवनाशनम् । इति लोकप्रघोषोऽभूद्रोदः कुक्षिभरिस्ततः॥७८॥ प्रम्लानवदनां भोजा, हिमाव सरोजिनी । निरानंदा सुनंदा तु, दध्यावे मनस्विनी ॥७९॥ भववासादितो भीती, शार्दूलाविव पावकात् । परिव्रज्यामुपादत्तां, मम भ्रातृपती पुरा ।।८०॥ सांप्रतं त्वकोऽप्येष, मत्पुत्रः प्रव्रजिष्यति । तन्ममापि व्रतं श्रेयो, निःश्रेयसपदप्रदम् ।।८१|| आत्मनैव विचि यै, सुनंदा स्वगृहं ययौ। साऽऽमोदा वज्रमादाय,
PakoraGHOSPONGEORGIC
॥
॥
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीवजखामिकथा
साधर्मिकवात्सल्यप्रकाशा ॥६॥
DROIGHCOOHONGKONGKOSHI
वसतिं यतयोऽप्यगुः॥२॥ नापात् स्तन्यं व्रताकांक्षी, धन्यो धनगिरेः सुतः । प्रवाज्य सूरिभिः सोऽथ,मुक्तासाचीप्रतिश्रये ।।८३॥ शिवशम्मैकसानंदा, सुनंदाऽपि समाददे । श्रीसिंहगिरिपादांते,लोकद्वयहितं व्रतम् ।।८४॥ वज्रोऽधीयानसाधीभ्यः, शृण्वन्नेकादशापि हि । अंगान्यनंगमातंगमृगेंद्रोऽध्यैष्ट सुष्ठधीः ।।८।। आर्यकोपाश्रयादष्टवर्को वजो महर्षिमिः। हर्षफुल्लक्षणांभोजैरानिन्ये स्वप्रतिश्रये ॥८६॥ अन्यदोजयिनी सूरिसिंहः सिंहगिरिर्ययौ । ववर्ष चाव्यवच्छिन्नधारं धाराधरस्तदा।।८७॥ अथ वज्रमुनेः पूर्वसंस्तुतैर्जुभकामरैः । वज्रसत्वपरीक्षार्थ,वणिगरूपानुकारिमिः ।।८८। विकुचितमहासाथैः,स्थितप्राये धनाधने। गुरुः सिंहगिरिभक्क्या,मिक्षार्थ तैय॑मंत्र्यत | ॥८९।। युग्मं । वृष्टिर्नास्तीति विज्ञाय, गुरुणा करुणावता। बालर्षिः प्रेषितो बज्रो, विहत निर्गतस्ततः॥९०|सूक्ष्मवृष्टिं ततो वीक्ष्य, वजो निववृते द्रुतम् । रुद्धाऽथ सर्वथा वृष्टिमाझ्यत पुनस्तु तैः॥९॥ तेषामथोपरोधेन,वर्षाभावेन चागमत् । सौनंदेयस्तदावासमीर्यासमितिसंयुतः॥१२॥ भक्तादि दित्सया तेषु, सुमनस्मृत्थितेषु सः। उपयोगमदाद् द्रव्यक्षेत्राद्यैरेषणोद्यतः॥२३॥ कूष्मांडायमिदं द्रव्यं, क्षेत्रं चोजयिनी पदः । कालो वर्षागमो भावोऽनिमेषाक्षादिकस्तथा ॥९॥ तन्नूनं देवपिंडोऽयं, यतीनां नहि कल्पते। इत्यना
दाय तद्भिक्षा, वनस्वामी न्यवर्तत ॥९॥ ततस्ते मुदिताः स्वीयवृत्तांतख्यानपूर्वकम् । विद्यां वैक्रियलमध्याख्या, ददुर्वज्रमहर्षये 2॥९६॥ ज्येष्ठे मासेऽन्यदा वज्रो, बहिर्भुवि गतः मुरैः । नैगमीभूय तैर्भूयो, घृतपूरैय॑मंत्र्यत ॥९७।। सदोपयोगयुग वजो, देव
पिंडं च पूर्ववत् । विज्ञाय नाग्रहीत पिंडग्रहणे पंडितो हि सः ॥१८॥ ततस्ते पूर्वमित्राय, दवा वज्राय भक्तितः । आकाशगामिनी विद्या,खस्थानमगमन् सुराः ।।१९।। सुस्थिरैकादशांगोऽसौ,यद्यत् पूर्वगतायपि । अपूर्वप्रतिभोऽश्रीपीत्तत्तजग्राह लीलया।।१००। पठेति स्थविराः प्राहुर्यदा वत्रं तदा च सः। उद्गुणत्रस्फुटं किंचिच्छुश्राव पठतोऽपरान् ।।१०१॥ अपरेयुर्दिवामध्ये, भिक्षार्थ मिक्षवो ययुः।
SCOUGHOOMORRORRHOTara
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्यप्रकाशः ||७||
श्रीवजखामिकथा
बहिर्भूमौ गुणग्रामगुरवो गुरबोऽप्यगुः ।।१०२॥ तस्थौ तु बज्र एकाकी, वसतौ सोऽथ वेष्टिकाः। विन्यस्य साधुमंडल्यां, स्वयं मध्ये निषद्य च ॥१०॥ एकादशानामंगानामपि पूर्वगतस्य च । वाचनां दातुमारेमे, मेघगंभीरया गिरा ।।१४।। उपोपाश्रयमायाता, |श्रुत्वा गहगहस्वरम् । दध्युरित्यासमिक्षास्ते, किं त्वेयुर्मक्षु भिक्षवः ॥१०५।। क्षणाच जर्वचस्य, यथाऽयं वाचनाध्वनिः । गर्भSI स्थोऽयं किमध्यष्टाचिंतयंति सूरयः ॥१०६।। अस्यास्मच्छंवणाशंका, मा भूदिति विचित्य सः। अपसृत्य शनैरुपैश्वके नेषेधिकीं।
ततः ॥१०७॥ तामाकर्ण्य सुनंदासझगित्युत्थाय विष्टरात् । कृतहस्तोऽमुचत्सर्वाः,स्वस्वस्थानेषु वेष्टिकाः॥१८॥ समेत्य च गुरोदंडमाददेही ममाजे च । आसनस्थस्य पादौ चाक्षालयत् प्रासुकांभसा ।।१०।। एवं च दध्युराचार्या, विद्यावृद्धोऽर्भकोऽप्यसौ । अजानद्भयोऽन्यसाधुम्यो, रक्ष्योऽवज्ञास्पदीभवन् ।। ११ । एवं विमृश्य यामिन्यां, शिष्येभ्योऽकथयनिति । गंता म श्वोऽमुकं ग्राम, द्वित्राहं तत्र नः स्थितिः ॥१.११।। अथोचुर्मुनयो योगप्रपन्ना वाचनाप्रदः। को नो भावीत्यथो सरिर्वत्र इत्यादिशत् पुनः॥११२।। ऋजवस्ते विनीताच, तत्तथैव प्रपेदिरे । न संतो जातु लंघते, गुर्वाज्ञां भद्रदंतिवत् ।।११.३॥ प्रातः कृत्वा तु योनस, सामग्री ते गते गुरौ । बजर्षि गुरुवद्भक्त्या,निषद्यायांन्यषादयत् ॥११४|| वनोऽथाज्ञानभूमीभृद्धजोऽमृतकिरा गिरा । आनुपूर्त्या मह-1 Kणां, तेषामालापकान् ददौ ।। ११५॥ ये मंदमेधसस्तेष्वप्यभूबनो ह्यमोषवाक् । तद्वीक्ष्य नव्यमाश्चर्य, गच्छ: सर्वो विसिष्मये ॥११६।। आलापान् मुनयः पूर्वपठिताभिस्तुषानपि । संवादहेतवेऽपृच्छन् , सोऽपि व्याख्यात्तथैव तान ।।१७।। ये यावत् सूरितोऽनेकवाचनामिरधीयिरे । पेठुर्ब्रजाच्छ्रतं तावदेकवाचनयाऽपि ते ॥ १८ ॥ अथोचुः साधवो हृष्टा, विलंबेत गुरुर्यदि। वज्रांतिके तदाऽऽश्वेष, श्रुतस्कंधा समाप्यते।।१९।। एतावद्भिर्दिनैर्वजो, भावी ज्ञातगुणः खलु । मुनीनामिति मत्वैयुमुदितास्तत्र सूरयः।।१.२०॥
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिक
वात्सल्यप्रकाशः ||८||
आजका
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुनयस्तानवंदंत, भक्तिभाजोऽथ सूरिभिः । पृष्टाः स्वाध्यायनिर्वाहं, शशंसुस्ते यथास्थितम् ॥ १२१ ॥ नत्वा भूयोऽपि ते शिष्या, गुरुमेवं व्यजिज्ञपन् । भगवन् ! वाचनाचार्यो, वज्र एवास्तु नः सदा ।। १२२|| गुरुर्बभाषे सर्वेषामेष भावी गुरुः क्रमात् । किंतु मान्योऽधुनाऽप्युच्चैर्गुणैर्वृद्धोऽर्भको ऽपि हि ॥ १२३ ॥ अत एव वयं ग्रामेऽगमामायं च वोऽर्पितः । सुरिर्यथा हि जानीथ, यूयमये शान् गुणान् ॥ १२४॥ नत्वस्य वाचनाचार्य पदवी युज्यतेऽधुना । कर्णश्रुत्याऽऽददेऽनेन श्रुतं यन्न गुरोर्मुखात् ॥। १२५ ।। ततश्च श्रुतसारज्ञः, श्रुतमर्थसमन्वितम् । अध्यापयत् गुरुर्वचं, विधायोत्सारकल्पकम् ।। १२६|| साक्षीकृतगुरुर्वमुनिर्गुर्वपितं श्रुतम् । मातृकापदवत्सर्वं, स जग्राह कुशाग्रधीः ||१२७|| तथाऽभूच्छुतविद्वज्रो, यथा सिंहगिरेरपि । चिरसंदेहभूमीभृद्भेदे मिदुरतां ययौ ॥ १२८ ॥ विहरंतोऽन्यदा सिंहगिरयः सपरिच्छदाः । विहारक्रमयोगेन ययुर्दशपुरं पुरम् || १२९|| तदा चोजयिनी संस्थं, संपूर्णदशपूर्विणम् । आ•चार्यं भद्रगुप्ताख्यं, शुश्रुवुर्जनवार्त्तया ॥ १३० ॥ तत्पार्श्वे पठनायाथ, गुरुर्वचं समादिशत् । वत्स ! गत्वा विशालायां, दश पूर्वाण्यघीष्व हे ||१३१ ॥ उररीकृत्य गुर्वाज्ञामवंतीं प्रति सोऽचलत् । संघाधारस्य तस्यादात् साधुसंघाटकं गुरुः ॥ १३२ ॥ ययावुज्जयिनीं सायं, वज्रोssस्थात्तद्रहिर्निशि । स्वप्नमेनं निशाशेषे, भद्रगुप्तस्तदैक्षत ॥ १३३ ॥ यदद्य पयसा पूर्णः, केनाप्य सत्पतद्रहः । अपाय्यागंतुना तेन, तृप्तिश्च परमाऽऽप्यत ॥ १३४|| प्रभाते तं विनेयेभ्यः, स्वप्नं गुरुाचीकथत् । विविधं तेऽपि तस्यार्थं यथाप्रज्ञं व्यचारयन् ॥ १३८ ॥ गुरुः प्रोवाच नो वित्थ, कोऽप्येष्यति ममातिथिः । स उपादास्यतेऽमत्तः, सर्वं सार्थं श्रुतं सुधीः ॥ १३६ ॥ भद्रगुप्तगुरूणां तु, पार्श्वे वज्रो ययौ प्रगे । तांश्च त्रिचतुरावर्त्तवंदनेनाभ्यनंद || १३७|| गुणिनं जितकंदर्परूपं तं श्रुतपूर्विणः । दक्षमुख्या उपालक्ष्य, परिपवजिरेऽथ ते || १३८|| तैरागमनकार्यं च पृष्टो धनगिरेः सुतः । अध्येतुं दश पूर्व्वाणीत्यूचे वंदनपूर्वकम् ।। १.३९ ॥
For Private and Personal Use Only
SINGHGHODINGDO
श्रीवज्रस्वामिकथा
॥८॥
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिकवात्सल्यप्रकाशः ॥९॥
जिल
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततो वज्रमुनिं तुष्टो, भद्रगुप्तो गणाधिपः । अध्यापयितुमारेमे, पूर्वाण्यादरपूर्वकम् ॥ १४० ॥ अचिरेणापि कालेन, सुनंदानंदनो मुनिः । पूर्व्वाण्यधीत पूर्वीव, दशाप्यध्यैष्ट लीलया ॥ १४१ ॥ यत्रैवाध्येतुमारब्धं, ग्राद्याऽनुज्ञाऽपि तत्र हि । इति स्वस्थमतिर्वज, आपपृच्छे गुरूंस्ततः ।।१४२।। तैचादिष्टः सुनंदासूरागाद्दशपुरं पुनः । पूर्वानुज्ञा कृता तस्य श्रीसिंहगिरिणा ततः ।। १४३ || वज्रस्य विदधे पूर्वानुज्ञायां जंभृकामरैः । दिव्यप्रसूनचूर्णाद्यैर्महिमा महिमांबुधेः ॥ १४४ ॥ समर्प्य समये वज्रमूरेः सिंहगिरिर्गणम् । कृतानशनकम्मी च सत्कर्मा त्रिदिवं ययौ । १४५॥ साधुपंचशतीयुक्तो, वञ्ज्ञोऽथ विहरन् गुरुः । यत्र यत्र ययौ तत्र तत्र ख्यातिरभूदियं ॥ १४६॥ अस्याही रूपमस्याहो, श्रुतं विश्वैकविश्रुतम् । उद्दामो महिमाऽस्याहो, अस्याहो कीर्त्तिरुज्ज्वला ॥ १४७॥ - इतश्च पाटलीपुत्रेऽभवच्छ्रेष्ठी धनाह्वयः । तत्पुत्री रुक्मिणी नाम, रुक्मिणीवातिरूपिणी ॥ १४८ ॥ तस्यैव श्रेष्ठिनो यानशालायामन्यदाऽऽर्थिकाः । तस्थुर्वज गुरोस्तास्तु, व्यधुर्नित्यं गुणस्तुतिम् ।।१४२।। तत्पार्श्वे रुक्मिणी वज्रस्वामिनो गुणसंस्तवम् । रूपं चाकर्ण्य तं मुक्त्वा, नान्यं वरमियेष सा॥ १५०॥ आर्यिकारतां ततः प्रोचुर्भद्र ! मुग्धाऽसि रुक्मिणि ।। नीरागमात्तदीक्षं च यद्वजं त्वं बुवूर्यसि ॥ १५१ ॥ रुक्मिण्युवाच चेद्वज्रः, प्राचाज़ीत्तन्ममापिहि । दीक्षैव श्रेयसे हंत, किं भोगेतं पतिं विना ॥ १५२॥ इतश्च पाटलीपुत्र नगरासन्नमाययौ । क्रमेण विहरन्नुर्व्या, श्रीमान् वज्रगणाधिपः ।। १५३॥ आयांतं वज्रमाकर्ण्य, पाटलीपुत्रपार्थिवः । सपौरः सपरीवारस्तत्कालं संमुखो ययौ ।। १६४ ॥ आयातो वीक्ष्य वज्रपिंवृंदीभृतां तपोधनान् । भूपतिः संशयापन्नो दध्यावेवं स्वचेतसि || १६५॥ सर्वेऽमी जितकंदर्पाः, कंदर्योपममूर्त्तयः । तस्को नामैषु वज्रषियों वंद्यः प्रथमं मया १ || १५६ || अथ स्थित्वा नृपोऽपृच्छद्भगवंतो मुमुक्षत्रः !। आख्यात किमयं वज्रः, किमेषः किमसाविति ? | ॥१५७॥ तेऽप्यूचुः सोऽत्र नो किंतु, तदंतेवासिनो वयम् । राजन्माऽस्मासु तं मंस्थाः क्व खद्योताः क्व चार्यमा १ ।। १६८ ।। इत्येवं
For Private and Personal Use Only
DRDIOGIGIOUGHONGKONG
श्रीवज्रस्वामिकथा
॥९॥
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्य प्रकाशा ॥१०॥
GHORRORET
साधुवृंदेषु, सर्वेषु प्रश्नयन नृपः । पश्चाद्वंदस्थितं वत्रं, समीक्ष्य प्राणमन्मुदा ॥१५९॥ उद्याने समवासार्षीदथासौ सपरिच्छदः। श्रीवज्र|विदधे च सुधासारमधुरा धर्मदेशनाम्।।१३०॥ श्रीवज्रस्वामिनःक्षीराश्रवलब्धिमतस्तया। धर्मदेशनया राजा, रारज्यत निजे हृदि लाखामिकथा ॥१६॥ देशनांते प्रभु नत्वा, गत्वा च निजसअनि । राजा जगाद राजीनामग्रे वज्रगुरोगुणान् ।।१६२॥ ततस्ता बंदितुं वज्र, भक्त्याऽपृच्छत भूपतिम् । तेनापि प्रेषिता राश्यः, श्रीवजं वंदितुं ययुः॥१६३।। वज्रमागतमाकर्ण्य, जनधुत्याऽथ रुक्मिणी। तमेव चिंतयंत्यस्थादंभोजमिव हंसिका ।। १६४ ॥ द्वितीये दिवसे रुक्मिण्युवाच जनकं निजम् । सनिबंध यथाऽद्यैव, देहि वजाय तात! | माम् ॥१६॥ धनोऽथ तां विवाहार्थ, सर्वालंकारभूषिताम् । अनेकधनकोटीमियुक्तां बचांतिकेऽनयत ।।१६६ ।। तदिनात्पश्चिमे
चाह्नि, वज्रे कुर्वति देशनाम् । सप्रमोदः पुरीलोकोऽन्योऽन्यमेवमभाषत ।।१६७॥ अहो वचस्य सौस्वयं, शृण्वद्भिर्यस्य देशनाम् । | इहापि प्राप्यते मोक्षारस्थासौख्योपमं सुखम् ।।१३८॥ रूपं गुणानुरूपं हि, यद्येतस्मिन् महामुनौ । भवेदुच्येत किंतर्हि, सौरभ्यमिव | कांचने ॥१.६९॥ बजेणापि तदा तत्र, प्रवेशे रूपयात्मनः । शक्त्या संक्षिप्तमेवासील्लोकक्षोभातिशंकया।।१७०॥ भगवानथ विज्ञाय, तेषां भावं मनोगतम् । विश्ववंद्यांहिकमलः, कमलं कांचनं व्यधात्।। १.७१।। कृत्वा स्वाभाविक रूपमनुरूपं सुपर्वणाम् । वनोऽध्यास्त | परब्रह्मा, ब्रह्मेव तत्पयोरुहम् ।।१७२॥ श्रीमदचस्प तद्रूपं, दृष्ट्वा लोकः सविस्मयः । शिरांसि धूनयन् हादेवमूचे परस्परम् ॥१७३।। | अस्यामरकुमाराभ, रूपमेतत् स्वभावजम् । मा भूवं प्रार्थनीयोऽहं, सामान्यं हस्तनं स्वतः ।।१७८॥ तेन रूपेण वचर्षिर्देशनानीरनीरदः । अमंदानंदजननी, विदघे धर्मदेशनाम् ॥१७॥ देशनांते धनश्रेष्ठी, मुनिश्रेष्ठमदोऽवदत् । सद्यः प्रसघ नः स्वामिन्नुहनां
||१०|| मदुद्वहाम् ॥१७६।। उद्वाहानंतरं हस्तमोचने दुःखमोचनः। अनेका द्रव्यकोटीस्ते, प्रदास्ये भवतादिदम् ॥१७७॥ गुरुगंभीरगीरूचे,
DIGHCOOTHERORISTIOHGAR
O
ONS:
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माधर्मिकवात्सल्यप्रकाशः ॥११॥
श्रीवजखामिकथा
धनं धर्मधनकधीः। कृतं मे धनकोटीभिः, कन्ययाऽप्यनयाऽनध॥१७८।। स्त्रियोऽर्था विषयास्ते तु, विशिष्यते विषादपि। भवातरेऽपि जंतूनां, ये भवंति हि दुःखदाः ।।१७९॥ दुःखदान् विषयान् ज्ञात्वा,कथं कक्षीकरोम्यमून् ? किं कोऽपि निपतेत् कृपे, वीक्षमाणो हि चक्षुषा ॥१८॥ इयं मय्यनुरक्ता चेन्मदात्तं तदसावपि । उपादत्ता परिव्रज्य, द्वार निर्माणसमनः ॥१८॥
श्रुत्वेति रुक्मिणी सद्यो, बुद्धा वनांतिके व्रतम् । जग्राह न हि कोऽपि स्यात्, सुधास्वादनिरादरः॥१८२।। पदानुसारिश्रीबावजः, संघस्योपचिकीः सुधीः। विद्या महापरिज्ञातोऽन्यदोदधे नभोगमाम् ।।१८३।। अभाषिष्ट च वचपिरेतया विद्ययाऽस्ति मे।
जंबूद्वीपभ्रमे शक्तिर्गतुं वा मानुषोत्तरम् ।१८४॥ परं मयैव विद्येयं,धर्तव्या न तु कस्यचिन् । देयेत ऊद्धेमन्ये यद्भविष्यत्यल्पसत्वका all॥१८५।। अन्यदा पूर्व दिग्भागादत्योऽसौ दशपूर्षिणाम् । उदग्देशं ययौ भव्यनेत्ररवचंद्रमाः॥१८६।। तदा करालो दुष्कालः, काल
रात्रिरिवापतत् । सर्वतः सस्यवन्मार्गा, अपि ब्युच्छिन्नतां ययुः ॥१८७॥ तमिन् महति दुष्काले, दुःखितः सकलोपि हि। श्रीसंघः संघनेतारं, वज्रमेवं व्यजिज्ञपत् ॥१८८।। अस्माद् दुःखांबुधेरस्मान , कथंचिदपि तारय । स्वामिनित्युदिते वज्रो, विचक्रे विद्यया पटम् ॥१८९॥ तत्रारुरोह संघोऽथ, ततो वज्रप्रयुक्तया । विद्ययोत्पुषुवे व्योग्नि, पटो वातास्ततूलवइ ।।११०॥ तदा दत्ताभिधः शय्यातरो वज्रगणेशितुः । समागादग्रतः सोऽभूद्गतश्चारेः कृते किल ॥१०.१।। श्रीसंघसंयुतं वज्रवामिनं व्योमगामिनम् । वीक्ष्य | मक्षु शिखां दक्षः, प्रोत्खायेति स आख्यत ।।१९२॥ भगवंतः!पुराऽभूवं,तावच्छय्यातरो हि वः । साधम्मिकोऽधुना त्वमि. तत्ता| स्यसि किं न माम् ॥१९३।। शय्यातरस्य वज्रस्तां, वाचं वाचंयमाग्रणीः। श्रुत्वा समीक्ष्य चोत्खातकेशं सूत्रार्थमसरत् ।।१९४।। ये साधर्मिकवात्सल्ये, प्रहाः प्रवचनोन्नतौ । स्वाध्याये संयमे चैतान् , शक्या साधुः समुद्धरेत् ।।१९५।। ततो भगवता तेन, सोऽपि
SSOORRORS
॥११॥
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिक
वात्सल्यप्रकाशः ॥१२॥
DOLOGY
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शय्यातरो द्रुतम् । अध्यारोपि पटे तस्मिन् दुर्दशार्णवपोतके ।। १९६ ॥ सोऽथ संघयुतः सूरिः, समीरण इव क्षणात् । प्राप पापतम:पूषा, पुरीं नाम महापुरीम् ॥१९७॥ तस्यां समृद्धसच्छ्राद्ध संयुतायां सदाऽभवत् । सुभिक्षं प्रायसः किंतु, बुद्धभक्तो महीपतिः ॥ १२८ ॥ तत्रार्हताः सौगताश्च, देवपूजादि चक्रिरे। स्पर्धया श्रावकैर्दुष्टबोधा बौद्धास्तु जिग्यिरे । १९९ ।। यद्यच्छ्राद्धाः पुरे वीक्षांचक्रिरे कुसुमादिकम् । तत्तत् प्रभूतमूल्येन, समस्तमपि चिक्रियुः ॥ २०० ॥ सौगतास्तु कदर्यत्वात्, पुष्पाद्यादातुमक्षमाः । शौद्धोनिविहारेऽभूत्, ततः पूजा तनीयसी ॥ २०९ ॥ वीक्षापन्नास्तु बौद्धास्ते, विज्ञपय्य नरेश्वरम् । सर्वं पुष्पादिकं जैनश्राद्धानां प्रत्यषेधयन् ॥ २०२॥ दानशौंडा अपि श्राद्धाः पुष्षवृंतान्यपि क्वचित् । अर्थैर्न लेमिरे सौख्यमित्र धर्म्मादृतेऽगिनः ॥ २०३ ॥ उपस्थिते पर्युषणावासरेऽईदुपासकाः । बाष्पार्द्रनेत्रयुगलाः, श्रीमद्वज्रमुपाययुः || २०४ || तीर्थापभ्राजनां यांच, बुद्धैर्दुर्बुद्धिमिः क्रताम् । तेऽसै निवेदयामासुः खेदगद्गदया | गिरा || २०५ || धीरा भवत हे श्राद्धा !, यतिष्ये वः सुतेजसे । इत्युक्त्वोदपतद् व्योम्नि, पक्षिप्रभुरिव प्रभुः ॥ २०६ ॥ क्षणेनाप्यगमद्गच्छे|श्वरो माहेश्वरीं पुरीम् । तत्रोत्ततार चैकस्मिन्नारामे रमणीय के ।। २०७ ।। हुताशनाभिधानं तरस्योपवनं तकत् । योऽस्ति चारामिकस्तत्र, मित्रं वज्रपितुः स तु ॥ २०८॥ अकस्मादागतं वज्रं समीक्ष्य तडित ह्वयः । स आरामिक त्युचे, रोमांचितत्रपुर्मुदा || २०९ || मत्पुण्यैः प्रेर्यमाणस्त्वं, स्वामिन्निह समागमः । तवातिथेः किमातिथ्यं तत्र करवाण्यहम् ॥२०॥ सुमनः सुमनोभिर्नः कार्यमस्ति भ वांस्तुताः । प्रदातुमीशितः १ ऽस्मीति प्रत्यूचे तं पुनः प्रभुः || २१ ॥ सोऽप्यूचेऽनुग्रहं धेहि, पुष्पैर्मयि विभोऽन्वहम् । स्युरत्र विंशतिर्लक्षाः, पुष्पाणां स्वाम्यथावदत् ॥ २१२|| प्रगुणीकुरु पुष्पाणि, तावद्यावद्विधाय भोः । कार्यतरमिहायामीत्युक्त्वाऽगाद् हिमव| गिरिम् || २१३|| तदा च देवपूजार्थमवचित्यैकमंबुजम् । श्रीदेव्या देवतागारं, यांत्या श्रीवज्र ऐक्ष्यत ॥ २१४ ॥ ततोऽवंदत सा
For Private and Personal Use Only
HORSHE ONEIGN GHOIGH
श्रीवज्रस्वामिकथा
॥१२॥
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिक
वात्सल्यप्रकाशः ।।१३।।
PHOTOOOOOOOOOK
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वज्रममंदामोदसुंदरा । प्रांजलिः साह च स्वामिन्!, समादिश करोमि किम् १ || २१६ ॥ खाम्युचे पाणिपद्मस्थं, पद्मे । पद्ममिदं मम । अर्पयेत्युदिते साऽपि तत्तदैवार्पयत् प्रभोः ।। २१६ ।। तदादाय ययौ वज्रो, हुताशनगृहं पुनः । विनिर्ममे विमानं च, तीर्थोन्नतिकृते सुधीः ॥ १७॥ तन्मध्येऽस्थापयत् पद्मं, पद्मादेवीसमर्पितम् । विंशतिपुष्पलक्षाणि तानि तत्पार्श्वतो न्यधात् ॥ २९८ ॥ अस्मापच तदा पूर्व्वसंस्तुतान् जृंभकामरान् । उपातिष्ठन् क्षणात्तेऽपि श्रीवत्रं वज्रिणं यथा ॥ २१९ ॥ ततस्तैस्त्रिदशैः खामी, वृतस्तारैरिवोडुपः । आगानिमेषमात्रेण, तां पुरीं बौद्धदूषिताम् || २२ || आयतिं नभसा वज्रं सविमानामरैर्ऋतम् । संवीक्ष्य सौगताः खल्पसंविदः संबभाषिरे ||२२१|| अहो सातिशयं कीडगू?, दृश्यते बौद्धशासनम् । यत्रायांति सुराः साक्षात्तद् बुद्धाय नमो नमः ॥ २२२ ॥ एवं च जल्पतां तेषां वचोऽगाज्जिनसद्मनि । भूयोऽप्यथोचिरे बौद्धा, मपीधौतानना इव ।। २२३|| अहो अर्हच्छासनेऽभूदियं दैवी प्रभाबना। चिंतितं ह्यन्यथाऽस्माभिर्विधिना त्वन्यथा कृतम् ॥ २२४ ॥ ततोऽकार्युल्लसन्मोदैरर्हदायतनेऽमरैः । स कोऽपि महिमा यो हि, भूस्पृशां गोचरोऽपि न || २२५ ।। ताममर्त्यकृतां वीक्ष्य, शासनस्य प्रभावनाम् । मद्रस्त्यक्तमिथ्यात्वः सप्रजोऽप्याईतोऽभवत् ||| २२६ || विहरन्नन्यद । श्रीमान्, सौनंदेयो गुरुर्ययौ । भूर्भुवः स्वस्त्रयस्यापि दक्षिणो दक्षिणापथम् ॥ २२७ ॥ तत्रापरेद्युर्वचः, श्लेष्मबाधाऽभवद् भृशम् । ततः शुंठीं समानेतुं व्रतिनं कंचिदादिशत् ||२२८ ॥ तेनानीतां च तां शुंठीं, भुक्त्वा भोक्ष्ये इति प्रभुः । न्यधात्कर्णेऽध्यापनादिविवशो व्यस्मरच ताम् ।। २२२ ।। सायमावश्यके तस्य मुखवत्रिकया वदुः । प्रतिलेखयतः शुंठी, न्यपतत् कर्णमूलतः || २३० || खाद्कृत्य पतितां तां च, सस्मार श्रमणाग्रणीः । इहप्रमादिनं धिग्मामित्यात्मानं निनिंद च ॥२३१॥ संयमो हि प्रमत्तस्य, नाकलंकः कथंचन । तद्विना मानुषं जन्म, जन्मिनो हि निरर्थकम् ॥ २३२ ॥ इति स्वामी सनिर्वेदं, संवेगमणि -
For Private and Personal Use Only
$0%G«O!!!!!!!!OROROK
श्रीवज्रस्वामिकथा
॥१३॥
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्य प्रकाश: ॥१४॥
सागरः । दुःखगेहस्य देहस्य, त्यागं कर्तुमचिंतयत् ।।२३३।। तदानीं विश्वसंहारं, विधातुमिव सोद्यमः। समंततोऽपि दुष्कालो, श्रीवनजज्ञे द्वादशवार्षिक: ।।२३४॥ लक्ष्यमूल्योदनस्थाल्या,यदा मिक्षां त्वमाप्नुयाः। तदा सुभिक्षं जानीयास्तद्वितीयदिनादपि ॥२३॥ alस्वामिकथा स्खशिष्यमनुशिष्यवं, श्रुतसारविशारदम् । वज्रसेनाख्यमन्यत्र,विहर्तुं प्राहिणोत् प्रभुः ॥२३६।। युग्मं । चिजहार ततः सोऽथ, शिष्या वजगुरोः पुनः। नाप्नुवंति कचिदिक्षा, भ्राम्यतोऽपि गृहे गृहे ॥२३७॥ ततस्तेभ्यो ददौ सरिः, पिंडमानीय विद्यया। तेऽप्यूचुभगवन् ! इपिंडोऽयं कल्पते न वा ॥२३८॥ विद्यापिंडो धकल्प्योऽयं, जगादेति गुरुर्मुनीन् । साधवोऽप्यभ्यधुर्भोज्यः, कियत्कालमयं प्रभो !॥२३९।। खाम्यूचे द्वादशाब्दानि, भोज्योऽयं यदि वोऽधिकम् । क्षुद्राधा बाधते तद्भो, दास्याम्याहृत्य नित्यशः ॥२४०।। नो चेत्तदा सहान, त्याग देहस्य कुर्महे । ततस्ते शुद्धचारित्रवतिनो तिनोऽभ्यधुः ॥२४१॥ धिक पोषणमिमं पिण्डं, पिंडपोष्यमिमं च धिम्। स्वामिन् ! प्रसीद येनेदं, त्यजामो द्वितयं वयम् ॥२४॥ श्रीवचर्षिः ऋषीन् सर्वानथादाय गिरि प्रति । चचाल जातु मुख्यति, स्वकार्ये सुधियो न हि ॥२४॥ तत्रैकः क्षुल्लकस्तस्थौ, वार्यमाणोऽपिनो यदा। प्रतार्य तं कचिद्भामे, तदाऽऽरोहद्गुरुर्गिरिम् ।।२४४।। गुरूणां मानसेऽप्रीतिर्मा भूदिति विचिंत्य सः । गिर्यधोऽयं च देहं च, व्युत्सृज्यास्थात् समाधिना ॥२४५।। मध्यंदिनार्कसंतापवतीयितशिलातले । विलीनः क्षुल्लको मंक्षु, मृदंगो म्रक्षणं यथा ॥२४६।। सोऽथ योगीच सच्छक्त्या, विहायाग्रेतनी तनुम् । स्वर्गातरतनुश्रेयांस्तन्वंतरमशिश्रियत्।।२४७। तस्मिन् जाते घुसद्धामनयनानयनातिथौ । तस्य विग्रहमानचुर्युसदः प्रोल्लसन्मुदः ॥४८॥ वीक्ष्याथ सुरसंपात, श्रीवत्रं साधवोऽभ्यधुः। स्वामिनी फिमेष गीर्वाणसंपातोऽत्र विलोक्यते ॥२४॥
॥१४॥ स्वाम्यूचेऽक्षुल्लधी क्षुल्लः, स्वकार्यमधुनाऽकृत । तत्संपतंत्यमी देवास्तदेहार्चाविधित्सया।।२५०॥ तच्चाकर्ण्य सकर्णास्ते, दध्युः क्षुल्लो.
MOHARCH
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधामकवात्सल्यप्रकाशः ॥१५॥
प्रजातिका
श्रीवज्रस्वामिकथा
o kONGIGRICE
| ऽप्ययं यदि । स्वकार्यमकरोद् वृद्धा, अपि कुर्मों न किं ततः१ ॥२५।। इति संवेगपाथोधिनिमग्नांस्तान् मुनीश्वरान् । तदैव श्रावकीभूय, मिथ्याग्देवताऽभ्यधात् ।।२५२॥ भोः पारणदिनं वोऽद्य, तदेतन्मोदकादिकम् । मद्दत्वं प्रतिगृह्णीचं, पारणायर्षिवारणाः ॥२५३।। अवग्रहोऽयमेतस्याः, प्रीतये नेति सूरयः । सद्यो नगांतरं जग्मुर्गामांतरमिवाध्वगाः ॥२५४॥ कृत्वा स्वांते च तत्रत्यां, देवतां यतयो व्यधुः । कायोत्सर्गमथागत्य, नत्वा तानित्युवाच सा ॥ २५५ ।। महाननुग्रहोऽयं मे, यद्भवत इहागमन । न जातु जायते | रोरसदने स्वर्णवर्षणम् ।।२५६॥ ततस्ते मुनयस्तत्र,पर्वते गुरुणा समम् । विहितानशनाःप्रापुः, स्वःस्त्रीनेत्रानसूर्यताम् ॥२७॥ ज्ञात्वैतच्छैलमिच्छैलं, तमेत्य च रथस्थितः । अपूजयन् मुदापूर्णो, वज्रादीनां सनूस्तदा ।।२५८॥ शक्रः प्रदक्षिणीचक्रे, रथस्थो वेव तं गिरिम् । भूरुहानमयन्नुच्चैर्भक्तिनम्रः स्वदेहवत् ।।२५९।। तादृक्षा एव तेऽद्यापि, विद्यते तत्र भूधरे। रथावर्त इति ख्यातस्ततः सोऽभून्महीतले ॥२६॥ स्वर्गमीयुषि वज्रषौं, मव्याध्यन्याध्वपादपे। व्युछिन्नं दशमं पूवं, तुर्य संहननं तथा ।।२६१॥ -सोऽथ वज्रगुरोः शिष्यो, वज्रसेनः परिभ्रमन् । मापाद्भुतश्रियाऽपारं, सोपारं नाम पत्तनम् ।।२६२।। तत्र शत्रुनृपोलूकार्यमाऽभूजितशत्रुराद् । प्रिया च धारिणी तस्य, रोहिणीव हिमद्युतेः ॥२६३।। तत्रैव जिनदत्ताहः, श्राद्ध आसीन्महाधनः । ईश्वरस्येव तस्यासीदीश्वरी नाम वल्लभा ॥२६४॥ तस्मिन् महति दुष्काले, क्षयकाल इवाभवत् । धान्यैर्विनाऽतिदुःस्थं तत्, समस्तं क्षोणिमंडलम् ।।२६५॥ अथेश्वरी निजान बंधूनित्यूचे कलया गिरा । अद्य यावदिहास्माभिरूर्जितं युधि शूरवत् ॥२६६॥ धान्यं विनाऽधुना स्वेष, दुर्लध्यो दुर्दशार्णवः। तद्वरं विषमिश्रान्नमुपभुज्य समाधिना ।।२६७॥ स्मृत्वा पंचनमस्कारं, प्रपद्यानशनं तथा । तनुत्यागं विदध्मोऽथ, मेनिरे तेऽपि तद्गिरम् ।।२६वा पक्वाऽथ लक्षमूल्याचं, यावत् सा नाक्षिपद्विषम् । सावचत्राययौ वज्रसेनस्तजीवनौषधम्।।२६९|| सं निरी
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिकवात्सल्यप्रकाशः ॥१६॥
MOODIOHDIOY
www.kobatirth.org
क्ष्येति सा दध्यावहो मे पुण्यसंगमः । यदोदनस्य पाकोऽभूत्, प्रादुर्भावोऽतिथेस्तथा ॥ २७० ॥ दम्वा तदेतत्पात्राय, श्लाध्यं जन्म करोम्यदः । चित्तवित्तसुपात्राणां, सामग्री हि सुदुर्लभा ॥ २७१ ॥ इति मोदभरापूर्णा, तसै मिक्षामदच सा । ते लक्ष मूल्यपाकस्य, वृत्तांतं च न्यवेदयन् ॥ २७२ ॥ अथोवाच निर्भाविभद्रे ! मा म कृथा इदम् । यस्मान्निस्संशयं प्रातर्भविष्यति सुभिक्षकम् ॥ २७३ ॥ साऽपि तं प्रणिपत्याथ, पप्रच्छातुच्छसंमदा । किं प्रभो ! भवता ज्ञातमिदं स्वत उतान्यतः १ || २७४ || बभाषे वज्रसेनोऽपि भद्रे ! ज्ञातमिदं मया । श्रीवचस्वामिनो ज्ञानोल्लोलकल्लोलिनीपतेः ॥ २७५ ॥ इति तद्वाक्य पीयूषमखामनाशयेश्वरी । तं वासरं विषावेगमिवाक्षेप्सीद् झगित्यथ ॥ २७६ ॥ द्वितीये चाह्नि सूर्यास्तोमैस्तिमिरपूरवत् । दूरं प्राक्षेपि दुर्भिक्षं, धान्यैः पोतज्ञतागतैः ॥ २७७॥ ततश्चाजनि लोकस्य, सुभिक्षे सति सुस्थता । तत्रैव वज्रसेनोऽपि, तस्थिवान् कतिचिद्दिनान् ॥ २७८ ॥ जिनदत्तेश्वरीमुख्या, विमुखा भववासतः । अन्येद्युर्जगृहृर्दीक्षां, वज्रसेनर्षिसंनिधौ ॥ २७९ ।। एवं शाखाप्रशाखाद्यैः, प्रसरन वटशाखिवत् । श्रीवज्रस्वामिसंतानो, दृश्यतेऽद्यापि भूतले ॥ २८० ॥ इत्यार्यवज्रस्य कथां निशम्य, भो भव्यलोकाः ! सततं यतध्वम् । सद्धर्म्मसाधम्मिकवत्सलत्वे, तथोन्नतौ श्रीजिनशासनस्य ॥ २८१ ॥ साधम्मिक वात्सल्ये वज्रखामिकथा || एवं साधम्मिक वात्सल्यं व्यवस्थाप्य यथा तद्विधेयं तथा दृष्टांत षमुत्र्याऽऽह
तुम्हा सव्वपयत्तेणं, जो नमुक्कारधारओ । सावओ सोऽवि दट्ठन्बो, जहा परमबंधवो || २०१ || विवायं कलहं चेव, सव्वहा परिवज्जए । साहंमिएहिं सद्धिं तु, जओ एवं वियाहियं ॥ २०२ ॥
जो किर पहणइ साहम्मियंमि कोवेण दंसणमणंमि । आसायणं तु सो कुणइ निक्किवो लोगबंधूणं ॥ २०३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
साधर्मिकवात्सल्यं
॥१६॥
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्यप्रकाश ॥१७॥
साधर्मिकवात्सल्य
मलाOHOROROSO
तं अत्थं तं च सामत्थं, तं विन्नाणं सुउत्तमं । साहम्मियाण कजंमि, जं विच्चंति सुसावया ।। २०४॥
अन्नन्नदेसाण समागयाणं, अन्नन्नजाईइ समुन्भवाणं । साहम्मियाणं गुणसुट्टियाणं, तित्थंकराणं वयणे ठियाणं ॥२०५।। वत्थन्नपाणासणखाइमेहिं, पुप्फेहि पत्तेहि य पुष्फलेरि।
सुसावयाणं करणिजमेयं, कयं नु जम्हा भरहाहिवेणं ॥२०६।। कण्ठ्यः, नवरं नमस्कारधारक इति दर्शनमात्रधारकोऽपि ।। विवादो-राजकुलादौ पणादिमोचनं, कलहो-राटिकरणं चशब्दात् | मुष्ट्यादिमिस्ताडनं च, एतानि तावदन्येनापि सह सुश्राद्धो न विधत्ते,साधम्मिकैः पुनः सार्द्ध सर्वथा परिवर्जयेत् ,कुत इत्याह-यत एतद्वक्ष्यमाणं पूर्वाचार्यैर्व्याख्यातं-प्रतिपादितमिति ॥ कण्ठ्यः ।। स एवार्थों-धनधान्यादिसंचयः सुष्ठु-अतिशयेनोत्तम-प्रधान,तथा तच सामर्थ्य-प्रभुत्वं शरीरवीर्य वा,तथा तदेव विज्ञानं-राजकुलादौ विज्ञपनादिनैपुण्यं यत्किचित् साधम्मिकाणां कार्ये व्ययंते-चरितार्थयति मुश्रावका इति ॥ प्राकृतत्वादन्यान्यदेशेभ्यः मुराष्ट्रमरुमालवाद्यपरापरमंडलेभ्यस्तीर्थयात्राद्यर्थ समागताना, तथा अन्यान्यजाती-प्राग्वाटपल्लीवालादिवंशे ब्राह्मणक्षत्रियादिकुले वा समुद्भवानां साधमिकाणां, किंविशिष्टानामित्याह-गुणे' त्यादि, गुणा:-सम्यक्त्वाणुव्रतादयः क्षात्यादयश्च तेषु मुष्ठु-अतिशयेन स्थितानां-असद्महत्यागेन भगवदाज्ञानुपालकानामिति ॥ कण्ठ्यं, नवरं अनमिति-दुर्मिक्षादौ धान्यमिति सूत्रपदकार्थः ॥ भरतचरितं विद-आमिर्भरतस्तेन, तयोश्चरितमुत्तमम्।। सत्साधर्मिमकवात्सल्यप्रस्तावात् किंचिदुच्यते ॥१।। अत्र प्रत्यविदेहेषु, पुरे क्षितिमतिष्ठिते । सार्थवाहो धनाख्योऽभूद्, धनी दाता
HOUSKHOSGHONGEORRORONS
CIA
॥१७॥
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रकाशः ॥१८॥
DHONGHOIGIGHONG KONGKONGHOSH
www.kobatirth.org
वात्सल्य
माधर्मिक- प्रियंवदः || २ || प्रतस्थे सोऽन्यदा ग्रीष्मे, वसंतपुरपत्तनम् । तत्समं धर्मघोषाख्यः, सूरिश्व सपरिच्छदः || ३|| अरण्यानीं ततस्तत्र, वर्षारात्रमसौ स्थितः । तत्रर्षिभ्यो गतप्राये, धनो घनमदाद् घृतम् ||४|| मृत्योत्तरकुरुक्षेत्र, जज्ञे युगलधर्म्मभृत्। त्रिपल्यायुस्ततश्चायं, सौधर्मे त्रिदशोऽभवत् ||५॥ अथापरविदेहेऽस्ति, विजयो गंघिलावती । तत्र वैताढ्यभूमी, गंधाराख्ये च नीवृति ॥६॥ पुरे गंधसमृद्धेऽतिबलपुत्रो नृपोऽभवत् । नाम्ना शतबलस्तस्य, चंद्रकांता च वल्लभा ॥७॥ धनजीवस्ततयुत्वा तदकुक्षौ नंदनोऽजनि । महाबलनृपस्तस्य प्रिया विनयवत्यभूत् ॥ ८ ॥ सचिवौ तु स्वयं बुद्धसंमिनश्रोत आयौ । आद्योऽन्यदा नृपं प्राह, प्रेक्षणेक्षणतत्परम् ॥९॥ सर्वं विलपितं गीतं, सर्व नाट्यं विडंबना । भाराः सर्व्वेऽप्यलंकाराः सर्वे कामाच दुःखदाः ॥ १० ॥ एवं विमृश्य त्यक्त्वैतत्, परलोकसुखावहम् । विधेहि देव ! सद्धम्मं, तमथो नृपतिर्जगौ ॥ ११ ॥ त्याजयन्नैहिकं प्राप्तं, सुखमामुष्मिकं दिशन् । संदिग्धं दंत मे नित्यं हितैषी कथ्यसे कथम् १ ||१२|| द्वितीयो मंत्रयुवाचैवं, देवायं सचिवो ननु । शोचिष्यति चिरं मांसत्यागिमीनैषिफेरुवत् ||१३|| स्वयंबुद्धोऽभ्यधाद् भद्र !, तुच्छसौख्यकृते कृती । कस्ते वचः प्रपद्येत, संसारानित्यतां विदन् ? ॥ १४ ॥ पुनः स प्राह भान्येव, मृत्युचेकिं पुराऽपि हि । स्थेयं पितृवने किंच, टिड्डीभीवासि यत्नकृत् ॥ १५ ॥ स्वयंबुद्धोऽब्रवीन्मुग्ध !, लने युद्धे न शक्यते । दमनं दन्तिनां कूपखननं च प्रदीपने ॥ १६॥ अन्यद्विषयगृध्नूनां दुःखमत्र परत्र च । काकाख्यानकमाख्यासीत्, करिकायोपल|क्षितम् || १७ | संमिन्नश्रोत ! एवं यो, ज्ञात्वा कामान् विमुच्य च । चरिष्यति तपस्तीव्रं, शोचिष्यति न च क्वचित् ॥ १८ ॥ यः पुनविषयाकांक्षी, मृत्युकालानपेक्षकः । स जंबुक इवाविज्ञो भावी दुःखैकभाजनम् ॥ १९ ॥ वने वनचरः कश्चिच्छरेणैकेन कुंजरम् । व्यापाद्यादित्सुरेषोऽपि तद्दन्तादीनथोद्यतः ॥ २० ॥ विमुच्यारोपितं चापं गृहीत्वा च परश्वधम् । असौ पतद्विपाक्रांतसर्पदष्टो
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
साधर्मिकवात्सल्यं
||१८||
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्य प्रकाश ॥१९॥
साधर्मिकवात्सल्य
मृतस्ततः ॥२१॥ दृष्ट्वा तत्रागतः क्रोष्ट्रा, हृष्टो दध्याविदं हृदि । सर्पः पुमानिभो भावी, भक्ष्यं मे जीवितावधिः ॥२२॥ ज्यावंधानधुनाऽमीति, ध्यात्वा तानेष भक्षयन् । त्रुटन्मौा धनुष्कोट्या, तालुदेशे हतो मृतः ॥ २३॥ एवं ज्याबंधवत् तुच्छे, सक्तो मानुष्यके सुखे । न पश्यत्यायति यस्तु, स क्रोष्टेव विनंक्ष्यति ॥४॥ अथोचे नृपतिमंत्रिन्!, परलोकोऽस्ति किं ननु । स्वयंबुद्धो|ऽप्यभाषिष्ट, बाद शिष्टाग्रणीः शृणु ॥२५॥ यदावां देव! पालत्वे, बनेगच्छाव नंदने । तत्रातिबलराइजीवोऽवदत्वां लांतकाधिपः
।।२६|| स ते पितामहस्त्यक्त्वा, राज्यं प्रव्रज्य लांतके । इंद्रोऽभूवं ततो वत्स!, धम्म मा भूः श्लथाशयः ।। २७॥ इत्युक्त्वा स बातिरोऽधत्त, तत्ते किं नाथ! विस्मृतम् । राज्ञोचे नेत्यथो लब्धावकाशः सोऽब्रवीदिदम् ॥२८॥ युष्मद्वंशे पुग जज्ञे, नास्तिकः कुरुचंद्र-1
राट् । प्रिया कुरुमती तस्य, हरिश्चंद्रश्च नंदनः ॥२९॥ कुरुचंद्रो महापापतत्परोऽपूरयद्भवम् । सर्वेन्द्रियविपर्यासात् , पंचत्वं प्राप दुःमाखितः ॥३०॥ हरिचंद्रस्य सदृष्टिः, सुबुद्धिर्धर्ममंत्र्यभूव । सोऽधर्षेः केवलाभ्य , दृष्ट्वा राजे न्यवेदयत् ॥३१॥ गत्वा नत्वा ततो
भूपस्तमनाक्षीद पितुर्गतिम् । केवली कथयामास, सप्तमी नरकावनीम् ॥३२॥ ततो मंत्रियुतो राजा, न प्रवज्य ययौ शिवम् । असंख्येषु नृपेष्वेवं, गतेषु त्वमभूर्नृपः॥३३॥ तथा मुबुद्धिवंशेऽहमभूवं धर्मधीसखः। ततो निजनियोगत्वादेवं विज्ञप्यसे मया ॥३॥ विज्ञप्तं यच्चकाले तु, तत्रेदं शृणु कारणम् । गतोऽहं नंदनोद्यानेऽद्याद्राक्षं चारणी सुनी ॥३५॥ वदित्वा भवदायुष्कं, तौ पृष्टाविदमूचतुः। मासमेकं ततोऽभ्येत्य, राजन्नेवं व्यजिज्ञपम् ॥३६॥ श्रुत्वेत्येष विलीनो द्राक्, पयःपूर्णामकुंभवत् । कृतांजलिरथोत्थाय, | खयंबुद्धमदोऽवदत् ॥३७॥ वल्पायु: किं करिष्येऽह, मंत्र्यूचे मा विषीद यत् । साम्यभाजांक्षणेनापि, क्षीयते कर्मसंचयः ॥३८॥ चैत्येष्वष्टाटिका कृत्त्वा, स सिद्धायतने नृपः । संस्तारकयतिर्भूत्वाऽनशनं प्रत्यपद्यत ॥३९॥ द्वाविंशतिदिनांतेऽसौ, विपये
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिक-I वात्सल्यप्रकाश ||२०||
साधर्मिकवात्सल्यं
त्रिदशोऽजनि। ईशाने ललितांगाख्यो, विमाने श्रीप्रभामिधे ॥४०॥ स्वयंबुद्धोऽपि निष्क्रम्य, मृत्वेशाने सुरोऽभवत् । च्युता स्वयंप्रभादेवी, ललितांगप्रियाऽन्यदा ॥४१॥ दृष्ट्वा तं तद्वियोगा, जीवस्तस्यैव मंत्रिणः । उवाच शृणु वृत्तांतं, त्वत्कार्य येन सिध्यति ॥४२॥ द्वीपेऽत्र धातकीखंडे, मेरो पूर्व विदेहजे । विजये मंगलावत्या, नंदिग्रामोऽस्ति नंदिभाक् ॥४३॥ नागिलाख्यो गृहपतिस्तत्राभृत्तस्य गेहिनी । नागश्रीरिति तस्यास्तु, जज्ञिरे सप्त पुत्रिकाः ॥४४॥ मुलक्षणा सुमंगला, धनिका चोज्झितादयः । षडेता | सप्तमी निर्नामिकेत्यकृतनामिका ॥४५॥ साऽन्यदा वाल कानन्यान् , वीक्ष्य कसिंश्चिदुत्सवे । भक्ष्यहस्तान् स्वयं भक्ष्यकामाज्याचत मातरम् ॥४६॥ तया दुर्गतया सोचे, ताडयित्वा चपेटया । गत्वाउंबरतिलकेद्रौ, फलान्यद्धि म्रियस्य वा ॥४७|| निर्नामिका ततो गेहात , तत्राद्रौ रुदती ययौ । तदा युगंधराचार्यस्तत्रैव समवासरत् ।।४८ ॥ चतुर्तानी महात्माऽसौ, समस्तश्रुतकेवली । तं नंतुं ग्रामतो | लोकः, प्रभूतो याति तत्क्षणात् ॥४९॥ तं दृष्ट्वा साऽगमत्तत्र, नत्वा पृष्टवती गुरुम् । जगबंधो! जगत्यस्मिन्, किं मत्तः कोऽपि | दुःखितः ॥५०॥ मूरिरूचे सुदुःखार्ता,रे ते श्वभ्रवासिनः । पश्याध्यक्ष नतिर्यक्षु, दुःखं वाचामगोचरम् । ५१।। तत्र नृणां वियोगादिच्याधिबंधवधादिकम् । तिरबां तु बुभुक्षातदशीतवातातपादिकम् ।।५२|| दुःखं कुतस्ते धर्म तु, कुरु सर्वसुखावहम् । श्रुत्वेति । गृहिधर्म सा, गृहीत्वा मुचिरं व्यधात् ॥५३।। अधुनाऽनशनं कृत्वा, सा तत्रास्ति त्वदीक्षणात् । निदानेन विपद्यासो, पत्री तव भविष्यति ॥२४॥ तथैव विहिते तेन, तस्य साऽभूत् वयंप्रभा । सुखांभोनिधिमनोऽसौ, ततः वायुरपूरयत् ॥५५॥ जंबूद्वीपेऽस्ति मेरोः प्राग, विजयः पुष्कलावती । पुरं लोहार्गलं तत्र, वर्णजंघोऽस्ति भूपतिः ।। ५६ ॥ प्रिया लक्ष्मीवती तस्य, तत्कुक्षौ स | ततश्युतः । पुत्रत्वेन समुत्पद्य, वज्रजंघोऽभवन्नृपः ॥२७॥ च्युत्वा निर्नामिकाजीवस्तत्रैव विजये पुनः । नगर्या पुंडरीकियां,
जानGHCRORONGKONOSIS
॥२०॥
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्यप्रकाशा ॥२१॥
EKHETICTIONaomarate
वज्रसेनस्य ! चक्रिणः ॥२८॥ पत्न्यां गुणवतीनाम्न्या, श्रीमतीत्यभिधा सुता। देवसंपातमालोक्य, जातिस्मृतिपराऽभवत् ।।१९।। साधर्मिकहा सोचे पूर्व पतिं मुक्त्वा, परिणेष्यामि नेतरम् । ततस्तच्चरितं तां तु, दृष्ट्वा धात्री पटेऽलिखत् ॥६०॥ राज्ञामदर्शयच्चक्रिवर्षग्रंथी समे
वात्सल्य युषाम् । तद् दृष्ट्वा वज्रजंघोऽपि, जातिस्मृत्याऽवदत् स्फुटम्।।६॥ चक्रिणाऽथ स सत्कृत्य, श्रीमत्या परिणायितः। विमृष्टः श्रीमतीयुक्तो, ययौ लोहार्गलं पुरम् ॥३२॥ प्राबाजीद्वजसेनोऽथ, राज्यं न्यस्य जिनोऽन्यदा । सुते पुष्कलपालाख्ये, सोऽन्यदा द्विपतां | भयात् ।।१३।। आजूहवत् स्वसृपति, सप्रियं नगरे स्वके । सुतं संस्थाप्य सोऽचालीदंताशरवणाध्वना ॥३४॥ वभाषेऽथ जनोऽत्रा
स्ति, दृग्विषाहिकुलं किल । ततः सोऽगात पथाऽन्येन, नगरी पुंडरीकिणीम् ।।३।। अरातयस्ततोऽनेशनसौ श्यालेन सत्कृतः।। । वासरान कतिचित्तत्र, स्थित्वा वजो न्यवर्चत ॥६६॥ जनोऽवोचच्छरवणे, मुनेरेकस्य केवलम् । जज्ञे तत्रामरोद्योता, बभूवुस्तेऽहा योऽविषाः ॥७॥ ऋजुनैव पथा राज्ञा, गच्छताऽथ निजानुजौ । मुनिः सागरसेनाख्यो, मुनिसेनश्च वीक्षितौ ॥६८॥ सप्रियेण प्रणत्यैतौ, भक्ताद्यैः प्रतिलंमितौ। धन्यं मन्यस्ततो राजा, राज्ञी चागानिजं पुरम् ॥६९।। पुत्रेण विषधूमेन, राज्यलुब्धेन तौ हतौ।। मृत्वोत्तरकुरुक्षेत्रेऽभूतां युगलधम्मिणौ ॥ ७० ॥ ततो देवौ च सौधर्मे, त्रिपल्योपमजीवितौ । च्युत्वाऽथ वज्रजंघस, जीवः पूर्व| विदेहगे ।७बच्छावत्याख्यविजये, पुरी याऽस्ति प्रमंकरा । तस्यां सुविधिसूचद्योऽभयघोपाभिधोऽभवत् ।।७२।। (ग्रंथाग्रं ७५००) | जज्ञिरे चास्य रामंत्रिसार्थेशवेष्ठिनां सुताः वयस्याः श्रीमतीजीवः, केशवाख्यसुवणिक्यः ॥७३॥ ते पंचाप्यन्यदा वैद्यसमस्थाः
कुष्ठिनं मुनिम् । वीक्ष्य मित्रमभाषत, युष्मानिर्भक्ष्यते जनः ॥७॥ न कस्यचित्तपस्यादेश्चिकित्सा क्रियते किल । स प्राह क्रियते किंतु, मेषजानि न संति मे ॥ ७५ ।। ते प्रोचुर्दबहे मूल्यं, शाघि साध्वौषधानि नः । सोऽब्रवीत् कंबलीरनं, तथा गोशीर्षचंदनम् 16॥२१॥
WOHOROHOROROO
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्य प्रकाश: ॥२२॥
HOROजजालKSHERS
| ॥७६।। लक्षद्वयेन तत् क्रेयं,तृतीयं तु मदोकसि । विद्यते लक्षपाकाख्यं,तैलं तद् गृह्यतां पुनः॥७॥ लक्षद्वयं गृहीत्वाऽथ,तेऽप्ययुः साधर्मिक कुत्रिकापणे । अयाचतौषधे तांस्तु, श्रेष्ठयचे किं प्रयोजनम् ॥७॥ तेवोचन् कुष्ठिनः साधोचिकित्साऽऽभ्यां विधास्यते । सोऽ-15
वात्सल्यं वोचजातसंवेगो, गृह्यतामौषधे मुधा॥७९॥ ते दवा व्रतमादाय, स श्रेष्ठी शिवमीयिवान् । वयस्यास्ते तु सामग्री, कृत्वाऽयु: साधुसन्निधौ ।।८०॥ नत्वाऽनुज्ञाप्य तैलेन, सर्वांगं म्रक्षितः स तैः । वेष्टितः कंबलेनाथ, निरीथुः कुमयस्ततः ।। ८१॥ शीतत्वात्तत्र ते लग्ना, निर्यद्भिस्तैस्तु पीडितः । लिप्तच चंदनेनाशु, पुनः स्वस्थो बभूव सः॥८२|| त्रिरेवमाद्यवेलापा, निर्गताः कृमयस्त्वचः। मांस-| गास्तु द्वितीयस्थां, तृतीयस्यां च तेऽस्थिगाः ॥८३॥ कृपालवः कृमींस्तांस्ते, चिक्षिपुर्गोकलेवरे । संरोहण्या च तं साधु, सञ्जीचक्रुश्च तत्क्षणात् ।।८४॥ क्षमयित्वा च नत्वा च, गत्वा च नगरं ततः । चैत्यं चक्रुश्च विक्रीय, तेऽर्धमूल्येन कंबलम् ॥ ८५॥ गृहीत्वा गृहिधर्म ते, पश्चात्कृत्वा च संयमम् । ते षडप्यच्युतेऽभूवनिंद्रसामानिकाः सुराः ॥८६॥ द्वीपेत्र प्राग्विदेहेषु, विजयः पुष्कला
वती । समस्ति श्रीनिवासौकस्तत्र पू: पुंडरीकिणी ।।८७॥ वज्रसेनो नृपस्तत्र, धारिणी तस्य वल्लभा । तत्कुक्षौ वैद्यजीवः स, पूर्व अच्युत्वा सुतोऽभवत् ॥८८॥ स चक्री वज्रनाभाख्य, इतरेऽपि ततश्युताः। बभूवुरनुजास्तस्य, चत्वारोऽपि क्रमादमी ॥ ८९ ।। बाहुः |सुबाहुः पीठोऽथ, महापीठाभिधस्तथा। षष्ठो निर्नामिकाजीक,सारथिश्चक्रिणस्त्वभूत् ॥९०॥ वज्रसेनो जिनो राज्यं, न्यस्य ज्येष्ठसुते व्रतम् । जग्राह ते तु सर्वेऽपि, भोगान् बुभुजिरे वरान् ॥५१॥ वज्रसेनस्य यत्राहि, जिनस्थाजनि केवलम् । उत्पेदे वज्रनाभस्य, चक्रं तत्राहि चक्रिणः ।। ९२।। तेऽन्यदा तु पितुः पार्थ, जगृहु। षडपि व्रतम् । तत्रायो द्वादशांगीभृत् , शेषा एकादशांगिनः ॥१३॥ ॥२२॥ साधूनां भक्तपानाद्यैर्व्यधा बाहुरूपग्रहम् । विश्रामणं सुबाहुस्तु, गुरुस्तानन्वमोदत ।।९॥ ततः पीठमहापीठौ, चक्राते(5)प्रीतिकं
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माधर्मिकवात्सल्यप्रकाशः ॥२३॥
साधर्मिकवात्सल्य
NOHORORONST
गुरौ । विंशत्या कारणैस्त्वावस्तीर्थकृस्त्रमुपार्जयत् ॥९.1 भोगानुपार्जयद् बाहुः, सुबाहुर्बाहुजं बलम् । स्त्रीत्वं पीठमहापीठावर्जेतां मायया तया ॥९६॥ कालविंशत्कुमारत्वे, मंडलित्वे च षोडश । चक्रित्वे पूर्वलक्षाणां, विंशतिश्चतुरन्विता ॥९७॥ व्रते तु वज्रनाभस्य, पूर्वलक्षाश्चतुर्दश । सर्वायुः पूर्वलक्षाणामशीतिचतुरर्गला ॥९८॥ आराधनाविधानेन, मृत्वा सर्वेऽपि जझिरे । देवाः सर्वाः र्थसिद्धाख्ये, विमाने प्रवरर्द्धिके ।। १५ ।। भरतेऽत्रावसर्पिण्यां, नाभिः कुलकरोतिमः । तृतीयारकपर्वते, जज्ञे तस्य प्रिया पुनः ॥१००।। मरुदेवीति तत्कुक्षो,शुक्तौ मुक्तामणियथा । शुचौ कृष्णचतुर्थ्यां तु, वैश्वीनक्षत्रगे विधौ ॥१०१।। स जीवो वज्रनाभस्य, पुत्रत्वेन ततश्युतः । चतुर्दशमहाखप्नभूचितः ममवातरत् ॥१०२।। शकस्तत्रैत्य नत्वांवामृचे भावी सुतस्तव । आद्योऽर्हन् केऽपि व्याख्यांति, शक्रा द्वात्रिंशदाययुः॥१०३।। वैश्व्यां चैत्रासिताष्टम्यां, परिपूर्णदिनेष्वथ । वृषांकं स्वर्णवर्ण च, निशीथेऽसूत सा सुतम् ।।१०४॥ विधिवद्दिकुमारीमिः,सूतिकर्मणि निमिते । मेरो जन्ममहश्चक्रे,सर्वेरैः प्रथमार्हतः ।।१०।। नाभिर्वृषभ इत्याख्यां, व्यधात प्रातः प्रभोर्मुदा । शक्रश्च वर्षजातेऽस्सेक्ष्वाकुवंशव्यवस्थितिम्॥१६॥ खामिना सह संजाना, कन्या चैका सुमंगला । अकाले च मृतस्यान्या, सुनंदा वन्ययुग्मिनः ॥१०७॥ शक्रेण वृषभस्वामी, समयेऽथ विवाहितः । साद्धं ताभ्यां कुमारीभ्यां, विवाह|स्थितिहेतवे ॥१०८॥ पदपूर्वलक्षजातस्याभूवन् पल्ल्योस्तयोः प्रभोः । बाह्वादयस्ततश्युत्वा, चत्वारोऽपि क्रमादमी ॥१०९॥ युग्मे । भरतबाहूम्यौ बाहुबली मुंदरीति च । आद्यास्ततः सुतयुग्मैकोनपंचाशतं पुनः ॥११०॥ गतेषु पूर्वलक्षेषु, विंशती जन्मतः प्रभो। महा देवराजेन, चक्रे राज्याभिषेचनम् ॥५॥ विनीता नगरीं शक्रः, कुबेरेण न्यवेशयत् । स्वामी शिल्पकलादीनि, भरताधानशिक्षयत् ।।११२॥ त्रिषष्टिपूर्वलक्षाणि, राज्यं कृत्वा जगत्पतिः । न्यस्य पुत्रशतं राज्ये, दवा दानं च वार्षिकम् ।।११।।वैश्व्यां
OMGHORORS
OROLE
॥२३॥
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिक
वात्सल्य
प्रकाशः
॥२४॥
DOCTORONGHORall
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैत्रासिताष्टम्यामपराह्ने सुदर्शनाम् । आरुह्य शिविकां गत्वोद्याने सिद्धार्थनामनि ॥ ११४॥ कृत्वा लोचं चतुर्मुष्टिं सहस्रै राजमिः समम् । चतुःसंरूयैः प्रवव्राज कृतपष्ठतपाः प्रभुः ॥ ११५ ॥ सोऽथ निर्नामिकाजीवश्रुत्वा सर्वार्थसिद्धितः पुत्रः सोमप्रभाख्यस्य, बाहुवल्पात्मजस्य सः ॥ ११६ ॥ पुरे गजपुरे जज्ञे, श्रेयांसो नाम तेन च । अकारीक्षुरसेणैष, वर्षांते पारणं प्रभुः ॥ ११७ ॥ स्वामी तक्षशिलां गत्वा, यत्राघात् प्रतिमां निशि । रात्रं बाहुबली तत्र, धर्म्मचक्रं व्यधात् प्रगे || १८ || आयानार्येषु मौनेन, विहृत्यान्दसहकम् । पुरे पुरिमतालाख्ये, ययौ स्वामी समाहितः ॥ ११९ ॥ उद्याने तत्र शकटमुखे वटतरोरधः । जन्मर्क्षे फाल्गुने कृष्णैकादश्यां परमेश्वरः ॥१२८॥ पूर्वाह्नष्टमभक्तेन, केवलज्ञानमासदत् । महिमानं ततञ्चक्रुः सर्वे देवासुरादयः ॥ १२१ ॥ भरतस्यायुधागारे, चक्ररत्नं तदाऽजनि । युगपत्केवलं तच्च, राज्ञे पुंमिर्निवेदितम् ॥ १२२ ॥ अचिंतयत्ततो राजा, किं पूज्यं प्रथमं मया । क्षणानिर्णीतवांस्तातः पूज्यः प्रेत्य सुखावहः ॥ १२३ ॥ रुदतीं पुत्रशोकेन, नीलीच्छन्नदृशं ततः । सिंधुरस्कंधमारोप्य, मरुदेवीं स्वयं नृपः ॥ १२४ ॥ जिनं नंतुं व्रजन्नूचे, मातः ! पश्य श्रियं प्रभोः । अनन्यसदृशीं देवासुराणामपि दुर्लभाम् ॥। १२५ ।। हर्षाशुप्रगलच्छाया, सा पश्यंती प्रभोः श्रियम् । क्षणात् कर्म्मक्षयं कृत्वा, निर्वृता शुभभावतः ॥ १२३ ॥ ततः प्रथमसिद्धोऽयमित्यभ्यर्च्य कलेवरम् । तस्याः क्षीरमहां भोधौ, चिक्षिपेऽनिमिषैर्मुदा ॥ १२७ ॥ अभ्रच्छायातपाभ्यां हि, शरत्काल इव क्षणात् । नृपो हर्षविषादाभ्यां युगपत् सस्वजे - तराम् ||१२८|| ततः समवसृत्यंतर्गत्वा नत्वा जगद्गुरुम् । निषद्य च यथास्थानमश्रौषीद् देशनामिति ।। १२२ ।। " जीवाः सुखैषिणः सर्वे, तन्मोक्षे मुख्यमक्षयम् । स च ज्ञानक्रियाभ्यां हि, यतध्वं तत्र सज्जनाः १ ॥ १० ॥ श्रुत्वेमां देशनां भर्तुः, प्रावाजीद्भरतात्मजः । पुंडरीकस्तथाऽन्येऽपि, भूयांसः साधवोऽभवन् ॥ १३१ ॥ साच्यो ब्राहृम्यादिकाः श्राद्धा, भरताग्रास्तु सुंदरी । व्रताय तेन
For Private and Personal Use Only
GIGION ON
OXOHDI
साधर्मिकवात्सल्यं
॥२४॥
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्यप्रकाशः ॥२५॥
नो मुक्ता, तदाद्याः श्राविकास्ततः॥१३२॥ विधायेत्यादिम संघ, विजहेऽन्यत्र तीर्थऋत् । भरतस्तु गृहं गत्वा, चक्रमानर्च कृत्य
भरवस्तु यह गत्वा, चक्रमानच कृत्य साधर्मिकवित् ।।१३३॥ तत्पूर्वाभिमुखं गत्वा, योजनांते स्थिति व्यधात् । योजनप्रमितिजजे, तेतो भरतभूतले ॥१३४ ॥ चतुगचमृयुक्तो,
वात्सल्यं भरतस्तदनुजन् । मागधं तीर्थमासाय, ततश्चक्रेऽष्टमं तपः ॥१३५॥ रथेनैत्यांबुधौ चक्रनामिदनपयोऽवधिम् । स्वास्यांकमिषमवा क्षेप्सीन , मागधाधिपतिं प्रति ॥१३॥ स पपात पुरस्तस्य, गत्वा द्वादशयोजनीम् । पुकोप सोऽपि तं प्रेक्ष्याशाम्यन्नाम निरीक्ष्य हा
च ॥१३॥ शरं हारं किरीटं च, चूडारनं च कुंडले । कटके च गृहीत्वैत्य, नत्वोवाचेति चक्रिणम् ।।१३८|| अहं ते पूर्वदिकपाल, | सदैवाज्ञाविधायकः । सत्कृत्य तं विसृज्याथ, भरतोऽष्टाटिका व्यधात् ।।१३९॥ तथैव वरदामानं, गत्वा प्राच्या वशे कृते । राजे सोऽपि कटीसूत्रं, ददौ अवेयकादि च ॥१४०।। प्रभासमपरस्यां तु, मुक्कामालादि सोऽप्यदात् । ततोऽप्यसाधयसिधु, सा कुंभाष्टसहस्रकम् ॥१.४१।। अदादालं ततः प्राप, वैताब्योपत्यकं नृपः । धीमानसाधयत्तत्र, वैताढ्याद्रिकुमारकम् ॥१४२॥ कृतमाल नमिश्राख्यगुहेशं चाथ सोऽप्यदात् । दिव्यं स्त्रीरलयोग्यं तु, सर्वालंकारमप्यथ ॥१४३॥ सुपेगो नाम सेनानी, सिंधमत्तीयं चर्मणा। N सैन्याईयुगपाच्यं सोऽसाधयत् सिंधुनिष्कुटम् ॥१४४॥ सोऽश्वरत्नस्थितो दंडरनेन त्रिरताडयत् । तमिश्रायाः कपाटे नत्स्वामी ते उदघाटयत् ।।१४५॥ पण्मासी तु प्रतीक्ष्याथ, हस्तिरत्नस्थितो नृपः। गुहांतः प्राविशत् कुर्बनुद्योतं मणिरत्नतः॥१४६॥ काकण्यैकोनपंचाशत्तद्भिन्योमंडलानि च । धनु-पंचशतीमानान्यालिलेख क्षितीश्वरः ॥१४७॥ तत्रोन्मनानिमग्राख्ये, नद्यावुत्तीर्य पद्यया।। कृतया सूत्रधारेण, गुहाया निर्ययौ ततः ॥१४८|| चिलातैश्चक्रिसेनान्या, युद्धे भग्नैः स्वदेवता। स्मृता मेघमुखाश्चक्रिसैन्येऽध वृ-16 पुर्धशम् ।।१४९॥ चतुरंगचमं चक्रं, चक्री चक्रेऽथ चर्मणि । उपरिष्ठात्ररत्नं च, तन्मूले च मणि व्यधात् ॥१५०॥ ल्यंते चात्र ॥२॥
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्य
साधर्मिकवात्सल्यप्रकाशः ॥२६॥
करनाला
PLEASKR
| मध्यावे, प्रातरुतास्तु शालयः । लोके ब्रह्मांडसंज्ञं तत्सप्तरात्रमवस्थितम्॥१५॥ ततो मेघमुखा देवा, भग्नाश्चयामियोगिकैः। भृत्यका भावं ततो मेजुम्लेच्छास्ते भरतेशितुः ।।१५२।। गिरौ हिमवति क्षुद्रे, गत्वा राट् शरमक्षिपत् । सोऽप्यूद्धं योजनानां तु, द्वासप्ततिम
I गाच्छरः॥१५॥ मागधाधिपवत कृत्वा, तद्रीिशं वशंवदम् । चक्री वरथतुंडेन, तमद्रिं त्रिरताडयत् ॥१५४|| काकिण्यर्षभकूटादा। | लिलेखाथ स्वनाम सः । असाधयच सेनानीरुदीच्यां सिंधुनिष्कुटम् ॥१५५।। गंगां चासाधयत्तां च, बुभुजेऽब्दसहस्रकम् । असाधयत् सुषेणोऽथ, गंगानिष्कुटमुत्तरम् ।।१५६।। वैताट्ये खेचराधीशौ, नमी च विनमी तथा । द्वादशाब्द्या जितौ राज्ञा, खगरत्नभृता| ततः ॥१५७॥ नमी रत्नान्यदादन्यः, स्त्रीरत्नमथ राट् व्यधात् । वश्यं खंडपपाताख्यं, गुहेशं नाट्यमालिनम् ॥१५८॥ प्राग्वदुद्घाटितद्वारा, निर्गस्य गुहया तया । असाधयबिधीन गंगामलस्थान स नवाप्यमून् ॥१५९॥ नैसर्पः, पांडकर बैव, पिंगलः३ सर्वरवक्तः४ । महापद्मव५ कालब, महाकालश्च७ मानवा८॥१६०॥ शंखस्थिताश्च१ ते यक्षसहस्रेण पृथक पृथक । क्रमाचेपु भवत्येतच्चक्रिपुण्यप्रभावतः ॥१६॥ निवेशो नगरादीनां १, धान्यमानधनोद्भवः २। नृतिर्यग्भूषणविधि३ थक्रिरत्रोद्भवस्तथा ॥१६२॥ वस्त्रोत्पत्तिश्वर कालस्य,ज्ञानं स्वर्णादिकोद्भवः। शुद्धा नीतिप्रसूतिश्च८, काव्यनाटकयोर्विधिः॥१६३।। तेऽष्टचक्रप्रतिष्ठा योजनानि | द्वादशायताः। अष्टोच्चा नवविस्तीर्णा, मंजूषाकारधारिणः॥१६४|| सुपेणोप्यजयद्गानिष्कुटं दाक्षिणात्यकम् । भरतोऽसाधयत् षष्ट्य. | ब्दसहरुयेति भारतम्॥१६॥न्यस्तकृत्यो गृह पतौ, कृतशांतिः पुरोधसा । राजन् राजा महाऽसौ, विनीतामाययौ पुरीम् ॥१६६॥ चक्रे राज्याभिषेकोऽस्य, राजमिदिशाब्दिकः । चक्री वौकस्ततो गत्वा, ज्ञातिवर्ग व्यलोकत ।।३.६७॥ अथ सा सुंदरी दीक्षानिषेधासा प्रभृत्यपि । आचाम्लानि व्यधान्नित्यमुक्वा मुक्ती महामनाः ॥१६८॥ तपःपरां कृशांगी तां, वीक्ष्योचे प्रवजिष्यसि । किं
॥२६॥
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्य प्रकाशः ॥२७॥
साधर्मिकवात्सल्य
जाजभाजाजावाजा
| स्वस: साऽब्रवीद् बाद, ततस्तां भरतोऽमुचत् ॥१६९॥ तदा च समवासादृषभोऽष्टापदाचले । गत्वा सा तत्र जग्राह, व्रतं तीर्थकदंतिके | ॥१७०।। राजा दूतमुखेनाख्यत् ,सौदर्यास्तांल्लघूनिति । सेवध्वं मां मया साई, युध्यध्वं वाऽधुना ध्रुवम् ॥१७१।। कुमारास्तेऽपि गत्वा
ऽऽशु, नत्वा तातं बभाषिरे । युष्मद्दत्तानि राज्यानि,लात्यसौ किमु कुर्महे ॥१७२।। (ग्रंथा। ६८००)खाम्यथोवाच हे वत्सा!, | या वांछा विषयेषु वः । न सिमा स्वःसुखैः सा हि, च्छेत्स्यते नृसुखैः कथम् ।।१७३।। अत्रार्थेऽचीकथनाथा, कथामांगारदा| हिकीम् । वैतालिकं च ते श्रुत्वाऽध्ययन शिथियुर्वतम् ॥१७॥ प्रैषीद् दूतमथो बाहुबलिने भरतः स तु । गत्वा नत्वेत्यभाषिष्ट, स्पष्टवाक भरतानुजम् ।।१७।। भरतो भरतक्षेत्रे, विभुरद्वैतवैभवः। कल्पद्रः सेवकानां यो, द्विषां महिषवाहनः ।।१७३ ।। ज्येष्ठो भ्राता जगज्ज्येष्ठ, सर्वत्राप्यौचितीचणः। तदसौ सेग्यतां स्वामिस्ततो वाहबलिर्जगौ ।।१७७ सेवकानामसौ कर्तमलं पुण्याहतेऽपि किम् । जिताश्चानेन केऽमित्रा, अजय्ये मय्यनिर्जिते ॥१७८। राजाऽधमौचितीचंचुशियमनुजानहो । ज्ञास्यते युधि लग्नेऽन्यदित्युक्त्वा तं व्यसर्जयत् ॥१७९।। ततश्च भरतः सर्वमामग्रीसहितोऽचलत् । सौनंदेयोऽपि त ज्ञात्वा, भरतायाभ्यषेणयत् ॥१.८०संग्रामसमये तूक्तो, सुरविद्याधरैरिमौ । युवां ननु महात्मानौ, युध्येथा ग्युधादिभिः ॥१८१॥ आमेत्युक्ते ततश्चकी, विजिग्ये दृष्टिसंयता। वाग्बाहुमुष्टिदंडेश्व, सौनंदेयेन लीलया ॥१८२॥ ततचिंतातुरश्चक्री, चक्रं समार तस्करे । आगाद् बाहुबली तं च, दृष्ट्वोचे चक्रिण | क्रुधा ।।१८३॥ धिक् त्वां भ्रष्टाश्रवः किं च, सचक्रं चूरयामि मे । किंत्वेमिभोगसंयोगैरीदृम्भिर्दारुणैः कृतम् ॥१८४॥ इत्युक्त्वा प्राव्रजत् सोऽथ, भरतस्तममर्षयत् । न्यस्य सोमप्रभ तस्य, राज्येऽसौ स्वां पुरीमगात् ॥१.८५॥ दध्यौ बाहुबली मानाद्वंदिष्येऽहं कथं लघून् । बंधुबंधुसुतादींश्च, प्रभुपार्श्वे स्थितान् मुनीन् १ ॥१८६॥ केवलार्थी ततस्तत्र, तस्थौ प्रतिमया च सः। वर्षाते प्राहिणोद् ब्राह्मीं,
॥२७॥
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिक- वात्सल्य- प्रकाशः ॥२८॥
साधर्मिकवात्सल्य
सुंदरीं च जगद्विभुः ॥१८७॥ तृणवल्ल्यादिमिाप्त, ते तं दृष्ट्वैत्यवोचताम् । खाम्याख्यत् केवलं न स्यात् , करिस्कंधजुषां कचित्
१८८॥ स दध्यौ मे कुतो हस्ती ?, ज्ञातं मानो मतंगजः । धिग् मां विनयविध्वंसकारिमानविडं वितम् ॥१८९॥ इयत्काल मुधा सेहे, शीतवातातपादिकम् । ततश्चारित्रपूतांस्तान् , वदिष्येऽद्य शिशूनपि ॥१९॥ ध्यायमिति विशुद्धात्मा, सोऽथ पादमुदक्षिपत्। केवलं प्राप्य गत्वाऽस्थात्तत्र केवलिपर्षदि ।।१९।। राज्यं भरतराजोऽथ, कुर्वन्नेतैयुतो यथा । यक्षाणां कृतरक्षाणां, सहस्रास्तत्र पोडश ||१२|| राज्ञां मुकूटबद्धानां, द्वात्रिंशच सहस्रकाः। चतुष्पष्टिसहस्राश्च, राज्ञीनां वरयोषिताम् ॥१५३।। पत्तनानां सहस्राण्यष्टा-1 चत्वारिंशदपथ । द्वासप्ततिसहस्राब, समृद्धानां पुरां तथा ॥१९८|| तथा षोडश खेटाना, संवाधानां चतुर्दश । कर्बटानां सह-। साश्च, विंशतिश्चतुरन्विता ॥१९५॥ मटंबानां च तावंत, आकराणां च विंशतिः। द्रोणमुखसहस्राणां, नवतिर्नवनियुता ॥१९६॥ तथा त्रिषष्टिसंयुक्ताः, सूदानां च शतत्रयी। श्रेणीप्रश्रेणयश्चाष्टादश सेवाकृतोऽनिशम् ॥१९७॥ प्रत्येकं च रथाश्चेभलक्षाश्चतुरशीतिकाः। प्रत्येकं ग्रामपत्तीना, कोट्यः षण्णवतिस्तथा ॥१९८।। अत्र च विषमपदानामों यथा-ग्रामो वृत्यावृतः स्यान्नगरमुरुचतुर्गोपुरोद्भासिशोभ, खेटं नद्यद्रिवेझं परिवृतमभितः कर्बर्ट पर्वतेन । ग्रामैर्युक्तं मडंबं दलितदशशतैः पत्तनं रत्नयोनिद्रोणाख्यं सिंधुवेलावल|यितमथ संबाधनं चाद्रिशंगे॥१९९।। कुराज्यकोनपंचाशत, पंचाशचांतरोदकाः। प्रयुक्ता चैवमादीनां, वस्तुनामनुशासिता॥२०॥ द्वात्रिंशतः सहस्राणां, देशानामीशिता तथा । द्वात्रिंशद्वद्धसंज्ञाना, नाटकानामपीयताम् ।।२०१।। भरतः पूर्वजन्मर्षिदानपुण्यप्रभावतः । समग्रभरतैश्वर्यसुखं सुचिरमन्त्रभूत् ।।२०२॥ अन्यदा समवासार्षीगिरावष्टापदे प्रभुः। सर्वा भरतस्तत्र, गत्वाऽहंतमवंदत ॥२०३।। तत्र दृष्ट्वाऽनुजान् दध्यौ, भुक्ते काकोऽपि नैककः। विटभोज्यं व्या राज्य, श्वेवोच्छिद्य निजं कुलम् ॥२०४॥ संप्रत्यपि
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माधर्मिकवात्सल्यप्रकाशः ॥२९॥
ततो भोगैः, प्रार्थयिष्येऽनुजानमून् । राजा ध्यात्वेति राज्येन, नत्वा तानभ्यमंत्रयत् ॥२०५।। खाम्युवाच न लांत्येते, राज्यं वांत
साधर्मिकमिवाथ सः। आनाय्य मोदकानांसि, पंचशत्या प्रदत्तवान् ।।२०६।। अकल्प्यमिदमूचेऽहन्नाधाकाहृतं बदः। अकृताकारितान्नं तु, वात्सल्य यच्छन्नूचेऽर्हताऽथ सः॥२०७ा यतीनां राजपिंडत्वात् , कल्पते नैतदप्यथ । निषिद्धः सर्वथा राजा, दध्यौ म्लानमुखांबुजः॥२०॥ त्यक्तोऽहं तातपादैस्तु, सर्वथा पापकर्मकत । घिग्मां कुकर्मचंडालं, भविष्यामि कथं हहा? ॥२०९।। शोका तं हरित्विाऽप्राक्षीत प्रभुमवग्रहम् । स्वाम्याख्यात शृणु देवेंद्रावग्रहः पंचधा पुनः॥२१॥शक्रचक्रिनृपागारिसाधुभेदादमीषु तु। पूर्वः पूर्वः समग्रोऽपि, पाश्चात्येन विबाध्यते ।। २११ ॥ शक्रोऽथोवाच साधुभ्यो, द्रव्यादिमिरवग्रहः । दत्तो मया निजोऽथोचे, प्रीतचित्तो नृपः प्रभु ॥२१२।। खकीयोऽवग्रहो दत्तो, यतिभ्यः सर्वथा मया । ऋभुक्षाणं बभापेऽथ, हर्षभाग् वृषभात्मजः ।। २१३॥ ददे कसायिदं । भक्तं , वद विद्वन् ! दिवस्पते।। गुणोत्तरेभ्य इत्यूचे, शक्रः सोऽथेत्यचिंतयत् ।। २१४ ॥ के ते मत्तस्ततो ज्ञातं, विरताविरता: खलु। तत्तेषां भक्तपानाद्यैः,करिष्ये भक्तिमादृतः॥२१५॥ तुष्टः पुनरभाषिष्ट, दृष्ट्वा राठ्वाकृति हरिम् । स्वर्गे तिष्ठत किं यूयं,रूपेणानेन ? सोऽभ्यधात् ॥२१६।। नैतत्स्वाभाविकं तत्तु, मायर्द्रष्टुं न शक्यते । राजोवे कौतुकं मेऽत्र, तद्दर्शय यथा तथा ॥२१७|| शकोsप्यदर्शयत्तस्यैकांगुली भूषणान्विताम् । दृष्टाऽत्यंतप्रदीप्तां तां, मुमुदे मेदिनीपतिः ॥२१॥ शक्रांगुली च संस्थाप्याकार्षीदष्टाहिक नृपः । ततःप्रभृति संजत्रे, पृथव्यामिंद्रमहोत्सवः ॥२१९।। विजहेऽन्यत्र तीर्थेशा, पृथ्वीशोऽप्येत्य मंदिरे। आकार्य श्रावकानचे भक्तिनिर्भरया गिरा ॥२२०॥ युष्माभिः कृषिवाणिज्यं, नैवान्यदपि कर्म च । कार्य किंतु सदाऽप्यत्र, भोक्तव्यं मम सअनि ॥२२या अपूर्व श्रुतमध्येयं, पूर्बाधीतं च गुण्यताम् । धम्मैकमानसैः स्थेयं, भो भोः साधमिका यतः॥२२२।। सत्साधर्मिमकवात्सल्ये,परा ॥२९॥
ONOR
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिक
वात्सल्यप्रकाशः
॥३०॥
DHONGKONGG
KONGHOR
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रवचनोन्नतिः । तया च तीर्थकृनामकर्म्म जीवः समार्जयेत् ॥ २२३॥ ब्रूयते च मदग्रे तु संभूयेति जितो भवान् । वर्द्धते च भयं येभ्यस्तस्मान्मा हन माहन ||२२४|| तथैव चक्रिरे ते तु, चक्री त्वाकर्ण्य तद्वचः । अचिंतयजितोऽहं कैहुं कषायैस्ततश्च मे ॥ २२५ ॥ भयमस्ति ततः कस्माद्धेतोर्हन्मि यतोऽगिनः । संवेगमित्यगाद्राजा शृण्वानस्तां गिरं क्षणम् ॥ २२६॥ पुनः पश्यन्नसौ प्रीत्या, साम्राज्यश्रियमुत्तराम्। सिषेवे विषयान् भोगफलं हि बलवद्यतः ॥ २२७॥ सूदैर्नृपोऽथ विज्ञप्तो भूयिष्ठा इह भोजिनः । परीक्षार्थं ततो राजा, श्रावकानिति पृष्टवान् ॥ २२८ ॥ व्रतानि कति वः संति १, तेऽप्यूचुर्न व्रतानि नः । अणुव्रतानि पंच स्युः, सप्त शिक्षात्रतानि च ।। २२९ || रेखात्रयेण काकण्या, तेऽथ राज्ञाऽंकिता हृदि । लांछ्यंते तेऽपि षण्मास्या, षण्मास्यैवं महीभुजा || २३० ॥ ब्राह्मणा इत्यजायंत, ते पुत्रान् खानदीक्षयन् । परीषहासहिष्णूंस्तु, कानपि श्रावकान् व्यधुः || २३१|| आर्यान् वेदान् व्यधाच्छाद्धधर्माचारपरान्नृपः । तेनार्याः सुलसायाज्ञवल्क्याद्यैश्चक्रिरे पुनः || २३२ || पश्चाद्यज्ञोपवीतानि, सौवर्णादीनि जज्ञिरे । मिथ्यात्वं ब्राह्मणास्तेगुरंतरे नत्रमार्हतः ।। २३३ ।। राज्ञाऽन्यदा जिनोऽत्रत्यान्, पृष्टो भाविजिनादिकान् । जगाद पितृमातायुर्मानवर्णादिभिश्व तान् ||२३४|| विहृत्यान्दसहस्रोनं, पूर्वलक्षमथ प्रभुः । केवलित्वेन धर्मं च, पंचयाममुपादिशत् ॥ २३५ ॥ चतुर्युक् पुंडरीकाया, अशीतिर्गणधारिणः । सहस्रास्तु चतुर्युक्ताशीतिश्चाप्यनगारिणाम् ॥ २३६॥ साध्वीनां ब्राह्मिकासुंदर्यादीनां च त्रिलक्षिका । श्रावकाणां त्रिलक्षी च, सहस्रैः पंचमिर्युता ॥ २३७॥ श्राविका पंचलक्षी चतुष्पंचाशत्सहस्रयुक् । प्रभोः चतुःसहस्री चाभूच्चतुर्दशपूर्विणाम् ॥ २३८|| सार्द्धशतीयुक्तास्तथाऽवधिमतां नव । सहस्राः केवलज्ञानभृतां ते विंशतिः पुनः।। २३९ ।। विंशतिर्वैक्रियर्द्धानां सहस्राः षट्शतीयुताः । सहस्रा द्वादशाभूवन् सार्द्धानि षट्शतानि च ।। २४०॥ मनःपर्यययुक्तानां तावंतो वादिनोऽपि च । द्वाविंशतिसहस्राश्रानुत्तरेषूपपा
For Private and Personal Use Only
साधर्मिकवात्सल्यं
॥३०॥
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्यप्रकाशा ॥३१॥
KISHO
साधर्मिक| वात्सल्य
MGHOOOOOजानानाजाजार
तिनाम् ॥२४१।। युक्ता नवशतैरेवं, भव्यवर्ग प्रबोध्य सः। धनुष्पंचशतीमानश्चाष्टापदसमद्युतिः ।। २४२ ।। गिरावष्टापदेऽन्येयुः, खामी नष्टापदाग्रणी। आययौ जगतामष्टापदादिव्यसनैकहृत् ॥२४३।। अष्टभिः कुलकं । तृतीयारे स साष्टिमासत्र्यम्दावशेषके। माघकृष्णत्रयोदश्यां, पूर्वाह्नेऽभीचिगे विधौ ॥२४४।। चतुर्दशेन भक्तेन, सहस्रर्दशमिः समम् । मुनीनामथ पर्यकनिषण्णो योगरोधतः ॥२४५॥ सर्वायुः पूर्वलक्षास्त्वतीत्याशीति चतुर्युताम् । प्रथमस्तीर्थकृत् प्राप, शाश्वतं परमं पदम् ॥२४६।। त्रिमिर्विशेषकं ॥ सुरासुराश्च चक्री च, पूर्वायातास्ततः प्रभोः। विधिवञ्चक्रिरे मोक्षमहं कृत्वा चितित्रयीम् ॥२४७।। पूर्वापाच्यपराशास्वर्हतस्तद्वंशजन्मिनाम् । शेषाणां च क्रमात् वृत्तां, त्रिकोणां चतुरश्रिकाम् ॥२४८।। त्रीनग्नीस्तान्नृपो भक्त्या, श्रावकाणां समापयत् । तेऽपि त्रिवा|र्षिकैवाहियवाद्यैर्जुहुवुश्च तान् ॥२४९॥ ते वृद्धश्रावकास्तेन, प्रथिता अग्निहोत्रिकाः । लोकोऽपि राजपूज्यत्वात्तेभ्यो दानमदात्तदा ॥२५०॥ तत्र सिंहनिषद्याख्य, चैत्यं वर्द्धकिरत्नतः । त्रिकोशोचं द्विगव्यूतपृथु देध्यं च योजनम् ॥२५॥ चतुरिं च तत्रार्चाः, खखवर्णप्रमाणतः। जिनानां वृषभादीना, चतुविशतिमप्यथ ॥२५२।। भक्त्या स्तूपशतं चक्री, भ्रातृणां प्रतिमाशतम् । एकोनं तु गिरौ तत्र, दंडेनाष्टौ पदानि च ॥२५३॥ कारयित्वेति तत्तीर्थ, चक्रथागत्य निजां पुरीम् । भेजे भोगान् पुनः पंच, पूर्वलक्षीं यथासुखम् ॥२५४॥ अन्यदा च कृतस्नानः, सर्वालंकारभूषितः । गत्वाऽतदर्पणागार, सिंहासन उपाविशत् ॥२५५।। पश्यतस्तस्य संक्रांत, स्वगात्रं मणिमित्तिषु । अंगुलीयकमेकं चापतद्राज्ञाऽप्यलक्षितम् ।।२५६॥ तद्विना चांगुली तां तु, क्षमापतिवीक्ष्य विश्रियम् । दध्यावागंतुकाऽत्र श्री, पुस्तायैरिव मित्तिषु ॥२५७।। स्वांगेभ्यो भूषणान्येष, उत्ततार यथा यथा । तथा तथाऽतिभूयांसं, संवेगमगमत् परम् ॥२५८॥ आरुह्य क्षपकश्रेणी, शुक्लध्यानाग्निना क्षणात् । घातिकर्माणि निर्देश, केवलश्रियमाप सः॥२५९।। शक्रो
R
RONG
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्मचरित्रं
साधर्मिकवात्सल्यप्रकाशा ॥३२॥
MOHACHERSIO
| ऽथासनकंपेन, तत्रागारतोऽपि च । देवतादत्तमादत्त, द्रव्यलिंगं च तद्गिरा ॥२६॥खोमोजे निषयाथ, कृत्वा सद्देशनामसौ प्रबोध्य दीक्षयामास, सहस्रान् दश भूभुजाम् ।।२६१॥ भरतः पूर्वलक्षाणि, कौमार्ये सप्तसप्ततिम् । अतीत्य मंडलित्वे च, सहस्रं शरदां पुनः ॥२६२॥ तदुनायां कृतायां च, पुनः षट्पूर्वलक्षिकाम् । विहत्य केवलित्वे तु, पूर्वलक्षं तथैककम् ॥२६३॥ सिद्धा शत्रुजये तीर्थे, तत्पुत्रस्तु बिडौजसा । अथादित्ययशोऽमिख्या,पितराज्येऽभ्यषिच्यत ॥२६४।। एवमष्टौ क्रमाचे तु, त्रिखंडेशाः शिवं ययुः । दिग्मात्रमिदमित्युक्तं, चरितं भरतेशितुः ॥२६॥ साधम्मिकाणां भरतेश्वरेण, वात्सल्यमेवं विहितं निशम्य । सुश्रावका:! | श्रावकलोकवर्गे, भक्ति स्वशक्त्या कुरुताशनायैः ॥२६६।। साधर्मिमकवात्सल्ये भरतेश्वरकथा । वात्सल्यमेव राजग्रहाद्याप| दुद्धाररूपं सदृष्टांतमाह--
वजाउहस्स रामेणं, जहा वच्छल्लयं कयं । ससत्तिअणुरूवं तु, तहा बच्छल्लयं करे ॥२०७॥
अक्षरार्थः सुगमो, भावार्थस्तु ज्ञातगम्यः, तच्चेदं-क्षेत्रेऽत्र पुर्ययोध्यायामिक्ष्वाकुलविश्रुतः। (ग्रंथाग्रं ७०००) राजा दशरथो जज्ञे, विवेकरथसारथिः॥१।। तस्याभवन्महादेवी, कौशल्या कुशलाशया। द्वितीया तु सुमित्राख्या, तृतीया केकयी पुनः ॥२॥ तुर्या वसुप्रभामिख्या, तासां पुत्रा इमे क्रमात् । पझनामाष्टमः शीरी, रामभद्रापराहयः ॥ ३॥ नारायणामिधः शाही, लक्ष्मणापरनामकः। तृतीयो भरतामिख्यः, शत्रुघ्नश्च तुरीयकः॥४॥ -इतश्च मिथिलापु-, जनकोऽभून्महीपतिः। विदेहेति प्रिया तस्य, सीतानाम्नी च तत्सुता ॥५॥ वज्रावर्तार्णवावर्त्तचापारोपात पणीकृताम् । गत्वाऽथोद्यौवनां तत्र,पमस्तामुदवाहयत् ।।६।। समं रामादिभिः पुत्र, राजा दशरथस्ततः। जिनधर्मरतः प्राज्यं, साम्राज्यं सुचिरं व्यधात् ॥७।-कौशल्यायै जिनस्नात्रं, सौविदे
GRA
॥३२॥
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिकवात्सल्यप्रकाशः
॥३३॥
TOON
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नान्यदाssदितः । पश्चाच्चापरदेवीभ्यश्श्रेटीमिः प्राहिणोन्नृपः ||८|| तारुण्याच्चेटिकाः शीघ्रं गत्वा ताः पूर्व्वमेव हि । देवीनामार्पयत्स्नात्रपाथस्ताश्च ववंदिरे ||९|| सौविदे त्वतिवृद्धत्वात्, मंदवन्मंदगामिनि । अनाप्तस्नात्र पानीया, कौशल्या त्वपमानिता ।। १० । उद्बद्धुं यावदारेभे स्त्रं तत्रैत्य नृपोऽप्यथ । मृत्योर्निवार्य तां प्रोचे, त्वयेदं प्रकृतं कथम् १ ॥ ११ ॥ ततः सोचेऽपमानं तमथागातत्र सौविदः । किमागास्त्वं विलंबेन, राज्ञाऽसावित्यपृच्छयत १ ॥ १२ ॥ कंचुक्यपि जजल्पात्र, वार्द्धक्यमपराध्यति । सर्व्वकार्याक्षमं स्वामिन् !, किं न पश्यतु मे वपुः ||१३|| इति श्रुत्वा नृपो दध्याविति यावदियं जरा सर्वतः शाकिनीवेदं, न गात्रं ग्रसतेतराम् |||१४|| व्याधिन्याधास्त्वमी यावन्न व्यर्थते वपुर्मृगम् । यावच्च करणग्रामो, नाध्यासीत क्षयास्पदम् ||१५|| तावन्नो यतितुं युक्तं, प्रेत्यकार्याय सत्वरम् । ध्यायन्निति नृपोऽथागात्, स्वस्थानं सुसमाहितः ॥ १६॥ सत्यभूतिश्चतुर्ज्ञानी, पुरोधाने तदाऽऽययौ । राजा सपुत्रस्तत्रागान्नत्वाऽश्रौषीदिदं यथा || १७|| “दुष्प्रापं प्राप्य यः पुस्त्वं, धर्मं धत्ते न यत्नतः । चिंतारनं हि कष्टाप्तं, पातयत्येव | | सोऽबुधौ ||१८|| संविग्नोऽथ गृहं गत्वा, राजामात्यान् समादिशत् । राज्ये स्थापयितुं यावत्, रामं पुत्रं प्रमोदभाक् ॥ १९ ॥ कैकयी नृपतिं तावत् प्राप्यं वरमयाचत । राजाऽप्युवाच याचस्ख, विना व्रतनिषेधनम् ||२०|| साऽवोचद् देहि राज्यं हि भरताय ततो नृपः । आनाय्य भरतं राज्ये, संस्थापयितुमादिशत् ||२१|| सोऽपि नत्वा पितुः पादान् रुदन्नूचे त्वया सह । ताताहं प्रवजिष्यामि, राज्यं रामाय देहि तत् ||२२|| व्रताय यदि नो योग्यस्ततोऽहं सीरिशार्ङ्गिणोः । सेविष्ये भक्तितः पादांस्त्वत्पादानिव सर्वदा ॥२३॥ अथोचे नृपतिं राम्रो, भरतोऽत्र स्थिते मयि । राज्यं ग्रहीष्यते नैव, वनवासाय यामि तत् ||२४|| इत्यनुज्ञाप्य राजानं कौशल्यां च प्रणत्य सः । वज्रावर्त्तधनुर्विभ्रनिर्ययौ राजमंदिरात् ||२५|| सौमित्रिरथ निर्यातं वीक्ष्य रामं व्यचिंतयत् । उत्थाप्य
For Private and Personal Use Only
DIKON
पद्मचरित्रं
॥३३॥
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिकवात्सल्यप्रकाशः ॥३४॥
{Q}{@»»«O%G&©÷0%G«Ø{0}{$RONG ON
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भरतं राज्यादग्रजं स्थापयामि किम् १ || २६ ॥ न युक्तमथवा ह्येतत्तातादेशविबंधकम् । ततोऽहमनु यास्यामि, पद्मं सर्वत्र भृंगवत् ॥२७॥ चितयित्वेति सौमित्रिरर्णवावर्त्तचापभृत् । पृष्ठो तं सिततूणीरो, निर्ययौ पद्मपृष्ठतः ॥२८॥ वियोगभीता सीताऽपि, नत्वाश्वश्रूं पतिव्रता । ज्योत्स्नेवानु विधुं शीघ्रं प्रतस्थे साइनु राघवम् ॥ २९ ॥ राजाऽथ भरतं राज्ये, स्थापयित्वा तपोऽग्रहीत् । सत्यभूति गुरोः पार्श्वे, क्रमेण शिवमाप च ॥ ३०॥ - सौमित्रिजानकी युक्तः, पद्मो गच्छन् क्रमादथ । प्राप मालवदेशांतर्दशांगपुरसन्निधौ ॥३१॥ धात्रीपुत्रीमथ श्रांतां, विश्रामयितुमध्वनि । निषसाद वटस्याधो, यक्षेश इव राघवः ॥ ३२ ॥ तं देशमभितो वीक्ष्य, सीरी शार्ङ्गिणमत्रवीत् । अधुनैवोद्वसो जज्ञे, देशोऽयं कस्यचिद्भिया ||३३|| अशुष्ककुल्या आरामा, इक्षुवाटाश्च सेक्षवः । खलानि च ससस्यानि, समीक्ष्यं भो यतः ॥३४॥ अत्रांतरे नरं कंचित् दृष्ट्वाऽपृच्छद्रघूद्वहः । किमुच्चचाल देशोऽयं, प्रस्थितोऽसि क्व वा भवान् १ ||३५|| सोऽथाख्यत् श्रीविशालायां, विशालायां नरेश्वरः । अस्ति सिंहोदरो नाम, सिंहाभो वैरिदंतिनाम् || ३६ || तस्यास्ति प्रतिबद्धोऽस्मिन्, देशे सामंतकाग्रणीः । वज्रायुध इति ख्यातो, वज्रकर्णापरामिधः ||३७|| आखेटकेऽन्यदा सोऽगान्मृगाद्यांस्तत्र खेटयन् । प्रीतिवर्द्धननामानं वीक्षांचक्रे महामुनिम् ||३८|| अमुष्मिन् भीषणेऽरण्ये, प्रेतराजगृहोपमः । त्वं तिष्ठसि किमत्रेति, तं पप्रच्छ महीपतिः | ॥ ३९ ॥ यत्यूचे स्वहितायाथ, भूयोऽभाषिष्ट भूपतिः। खाद्यादिवर्जिते तेऽत्र, किं नामात्महितं भवेत् १ ||४०|| योग्योऽयमिति मत्व र्षिर्द्धर्म्ममात्महितं जगौ । तमाकर्ण्य नृपो धर्म्ममग्रहीगृहमेविनाम् ||४१ || मुक्त्वा देवं हि सर्व्वज्ञं, गुरून् साधूंश्च नापरम् । प्रणंस्थाम जग्राहाभिग्रहं च महामनाः || ४२ ॥ ततस्तं मुनिमानम्य, स्वपुरेऽगात् स पार्थिवः । विशुद्धं धर्ममातन्वन् मनस्येवमचिंतयत् ॥ ४३ ॥ न नमस्यो मया धन्य, इति तावदभिग्रहः । सिंहोदरस्तु मे द्वेषी, भविष्यत्यनमस्यतः ॥ ४४ ॥ एवं चेतसि संचिंत्य, खांगुलीये
For Private and Personal Use Only
HOOTOHDIO
पद्मचरित्रं
॥३४॥
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्मचरित्रं
साधर्मिकवात्सल्यप्रकाशः ॥३५॥
MOHOROLOGICSGOTOभाव
मणीमयम् । श्रीसुव्रताहतो विवं, धीश्रेष्ठः स न्यवीविशत् ।।४५॥ वज्रायुधो नमश्चक्रे, यदा सिंहोदराय सः। तदा तदंगुलीयस्थं, पुरः कृत्वाऽनमजिनम् ॥४३॥ वृत्तांत तमथो ज्ञात्वा, कोऽपि तस्यान्यदा खलः । सिंहोदराप तत्सर्वमाचख्यौ विप्रतारणम् ।।४७॥ ततोऽमै कुपितः सिंहोदरी हकितसिंहवत् । तत्कोपं वज्रकर्णाय, कोऽप्येतद्रागचीकथत् ॥४८॥ भोः कथं मयि तत्कोपस्त्वयाऽज्ञायीति
स स्फुटम् । वज्रायुधेन पृष्टः सन् , स पुमानित्यभाषत ।।४९।। श्राद्धः समुद्रदत्तोऽस्ति, पुरे कुंडपुरे वणिक । तआया यमुनाsall मिख्या, विद्युदंगोऽमि तस्मृतः ॥५०॥ अन्यदा पण्यमादाय, प्रभूतं प्रययावहम् । उअयिन्यां वणिज्याय, वणिजां धर्म एष |
हि ॥५१॥ तत्र कामलतां नाम, कामपत्रीमिवापराम् । वेश्यां ददर्श सद्यश्च, मन्मथोन्माथितोऽभवम् ।।५२||रात्रिमेका वसामीति, तया विहितसंगमः । षण्मासानवतस्थेऽह, तत्संगविरहासहः ॥५३॥ यदार्जि विपुलं द्रव्य, मत्पित्रा जन्मतोऽपि हि। तचनाशि |मया सर्व, मत्तेमेनेव काननम् ॥५४|| सिंहोदरमहादेव्याः , श्रीधराया हि कुंडले । यादृशी तारशी देहि, मामित्यूचेऽन्यदा तु
सा ॥५५॥ तावन्मात्रो न मेऽर्थोऽस्ति, तत् ते एव हराम्यहम् । ध्यात्वेति निशि खात्रण, प्रविष्टो नृपवेश्मनि ॥५६॥ तदा सिंहोदरं क्रोधात् ,निःश्वसंतं महादिवत् । पृच्छंती श्रीधरादेवीत्येवमाकर्णिता मया||२७|| निद्रामुद्रादरिद्राजलोचनःप्राणितेश्वर दानवारिरि-1 वेदानी, निद्रा न लमसे कथम ॥५८||सोऽप्यचे देवि! तावन्मे,कुतो निद्रासमागमः। प्रणामविमुखो यावद्वजको न हन्यते॥१९॥ प्रातस्तु निग्रहीष्येऽमुं,समित्रं हि ततो मम । निद्रैष्यति कृते पुत्र्या, उद्वाहे तत्पितुर्यथा ॥६०॥ एतच्छत्वा ततोऽत्राहं,त्यक्त्वा कुंडलचौ. | रिकाम् । साधम्मिक इति प्रीत्या, तव शंसितुमागमम् ॥६१॥ ततो वज्रायुधः पुंमिः, पुरं तृणकणादिभिः। अपूरयदथापश्यत् ,परानीकरजोऽचरे ॥६२॥ अथ सिंहोदरोऽरौत्सीत् , तत्पुरं प्रचलैबलेः। तुरंगमखुरोत्स्वातरजोमिछादयन्नभः ॥६३॥ तेनावीवदत् सोऽथ,
KasteuroGRGHOOMGHORRORIES
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Dura
साधर्मिकवात्सल्यप्रकाश: ॥३६॥
| क्रूद्धो बज्रायुधं यथा । प्रणाममाययाऽवंचि, भवताऽहमियच्चिरम् ॥६४॥ इदानीं तु विना तेनांगुलीयेनैत्य मां नम । अन्यथा स- पद्मचरित्रं कुटुंबं त्वां, नेष्यामि यमसमनि ॥६५॥ वर्जकर्णस्ततःप्रोचे, दूतं मेऽमिग्रहो यहम् । यद्विना जिनसाधुभ्यां, नमस्यो नापरो मया ॥६६॥ न पौरुपमदो मेऽत्र, किंतु धम्मैकलुब्धता । तत्प्रणामादृते लातु, सर्वस्वमपि ते प्रभुः ॥१७॥ धर्मद्वारं स मे दत्ता, धर्म पालयितुं यथा । गच्छाम्यन्यत्र कुत्रापि, खस्ति भूयात्तव प्रभो ॥१८॥ इत्युक्ते वज्रकर्णेन, दुत एत्य शशंस तत् । सिंहोदरनृनाथाय, सोऽथ मेने न किंचन ॥६९॥ ततश्च सर्वतो रुद्धा, पुरमेष स्थितो बहिः। देशं च लुटयबस्ति, तद्भयादयमुद्धसः॥७०।। अहं च भीतचेताः सनष्टोऽस्मि राजविवरे । गृहाण्यत्राद्य दग्धानि, तन्ममापि कुटीरकम् ।।७१।। शून्येभ्य इभ्यसद्मभ्यः, सोपकरणान्यहम् । सधम्मिण्या समानेतुं, प्रहितो यामि तत्कृते ॥७२॥ एवमुक्ते ततस्तस्मै, पुंसे दाशरथिर्ददौ। मणिहेममयं सूत्र, वदान्यो दीनवत्सलः ॥७३।। तं विसृज्याथ सीरानो, दांगपुरमीयिवान् । चंद्रप्रभ पहिचैत्ये, नत्वा तत्रैव तस्थिवान् ।।७४।। रामं प्रणत्य सौमित्रिरवादीद्वदतांवरः । स्वामिनादिश येनाहं, भोजनं वां समानये ।।७।। कौशल्यानंदनोऽप्याख्ययुक्तं भोक्तुं न सांप्रतम् । रुद्धे बज्रायुधे मध्ये, ज्ञाते चासाहशा ततः ॥७६।। यस्य चित्ते जिनो देवो, गुरवश्च सुसाधवः। तच्च जिनोदितं चैव, तस्य का स्यात्समो| नरः ॥७७॥ विशेषेण नृपस्यास्य, द्वादशव्रतधारिणः । वज्रकर्णस्य किं बमो, घोराभिग्रहशालिनः ॥७.।। अथोचे लक्ष्मणो नत्वा, देवादेशं प्रयच्छ मे । येन सिंहोदरं बद्धाऽऽनयामि भवदंतिके॥७९॥ ततो हृष्टेन पोनानुशिष्टः प्रहितो ययौ। लक्ष्मणोऽवंतिभपालं, । जजल्पेति च सुष्टुवाक् ।।८०॥ त्वामूचे भरतोराजा, राजराजीनतक्रमः। किं न वज्रायुधस्वास्थ, प्रसीदसि महात्मनः॥८१॥ प्रत्य
॥३६॥ चेऽवंतिराजोऽपि, भृत्यानां भरतोऽपि राट् । नतानामेव कुरुते,प्रसत्तिं ह्यन्यथा नतु ||८२।। अयं तु वज्रकों मे,सामंतः कपटाशयः। Mail
RKanoHROHERORNसला
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिकवात्सल्यप्रकाशः
|३७||
ONGC
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नमस्यति न मां तेन, प्रसीदाम्यस्य भोः कथम् १ || ८३॥ भूयोऽपि शार्ङ्गभृत् प्रोचे, नासावविनयी त्वयि । किं त्वस्यान्यनमस्कारकरणे नियमोऽर्गला ||८४|| मा कुप्य वज्रकर्णाय, मान्यं भरतशासनम् । आसमुद्रांतमेदिन्या, भरतो ह्यनुशासिता || ८५ ॥ क्रुद्धोऽतिनृपो ब्रूते, कोऽयं भरतभूपतिः । यो वज्रकर्णगृह्यः सन्, बातूलो मां वदत्यदः ॥ ८६ ॥ आध्मातताम्रताम्राक्षो, मदाविष्ट इव द्विपः । अमित्रध्वांतमित्रोऽथ, सौमित्रिरिदमब्रवीत् ||८७|| भरतं किं न जानासि भरवस्थोऽपि भूभुजाम् । अरेरे कृपमंडूक !, ज्ञापयाम्येष क्षुतम् ||८८|| तदुत्तिष्ठ युधे सर्वात्मना संवम्मितोभव । न भवस्यसि गोधेव मद्भुजाशनिताडितः ॥८॥ तच्छ्रुत्वाऽतिराजोऽपि, | सानीकोऽनीकलालसः । सौमित्रिं तुमुत्तस्थौ, मृगारातिं मृगार्भवद् ॥ ९०॥ लक्ष्मणोऽपि गजस्तंभं, भुजस्तंभेन हेलया । उत्पाट्य ताडयामास, द्विषो द्विष इवांतकः ॥ ९१ ॥ अथानिल इवोत्पत्यावंतिराजं गजस्थितम् । बबंध वस्तवत् कंठे, तद्वस्त्रेणैव शार्ङ्गभृत् ॥९२॥ सायं पश्यतां तेषां वीराणां राघवानुजः । दुष्टर्षभमिवाकृष्य, तं निन्ये रामसन्निधौ ॥२३॥ वीक्ष्य सिंहोदरं रामो, बंधनाद् द्रागमोचयत् । सोऽपि राममुपालक्ष्य, नत्वा चेति व्यजिज्ञपत् ||१४|| स्वह्यो वज्रकर्णोऽयं, न चाज्ञायि मया प्रभो ! । तत् क्षमस्व | ममाज्ञानदोपं यत्कृत्यमादिश ।। ९२ ।। वज्रकर्णेन संबेहीत्यादिशत् तं रघूद्रहः । अवंतीशोऽपि तां वाचं, तथेति प्रत्यपद्यत ॥९३॥ (वज्रकर्णोऽपि तत्रागा लक्ष्मणाग्रजशासनात् । न ज्ञातस्त्वमिहायातो, मया रघुकुलोद्वह ! | अथवा किमिदं देव !, मत्परीक्षाकृते कृतम् ॥२७॥ कृतं नः प्राणितेनापि, यूयं छलपरा यदि । क्षमखाज्ञानदोषं मे, यत्कर्त्तव्यं तदादिश ॥ ९८ ॥ भूत्यै कोपः शिखामात्रकृत्ये शिष्ये गुरोरिव । संधेहि वज्रकर्णेनेत्यादिशतं रघूद्वहः ||२९|| सिंहोदरोऽपि तां वाचं, तथेति प्रत्यपद्यत ।) वज्रकर्णोऽपि तत्रागालक्ष्मणाग्रजशासनात् । विनयेन पुरोभूयेत्येवमूचे कृतांजलिः ॥ १०० ॥ मत्खामिनममुं मुंच, शाधि चैनं तथा प्रभो ! सदैव सहते
For Private and Personal Use Only
पद्मचरित्रं
॥३७॥
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पअचरित्रं
साधर्मिकवात्सल्यप्रकाशा ॥३८॥
मेऽन्याप्रणामामिग्रहं यथा ॥१०॥ रामाज्ञयाऽथ तन्मेनेऽवंतीजनपदाधिपः । रामानुजेन मुक्तः सन् , बजकर्ण च सखजे ॥१.०२॥ जाततश्च परया प्रीत्या, रघुपुंगवसाक्षिकम् । वज्रायुधाय राज्याईमदत्तार्वतिपार्थिवः ॥१०३॥ श्रीधराकुंडले ते च, याचित्वाऽवंति
नायिकाम् । (ग्रं०७४.०) प्रददे विद्युदंगाय, वज्रकर्णः स मोदभाव ॥१०४॥ ततः सप्रणयं सिंहोदरवज्रायुधौ नृपौ। विसृष्टौ al रामचंद्रेण, जग्मतुः स्वखपत्तनम् ॥१०५।। अथाग्रे यान् क्रमात प्राप, विजयाख्यं पुरं बलः। तसिंच बहिरुधाने, बटस्याधोऽव-18
सनिशि ॥१०६॥-इतश्च नगरे तत्राभून्महीभृन्महीधरः। इंद्राणीनाम तद्भार्या, वनमाला च तत्सुता।।१०७॥ सा च बाल्येऽपि सौमित्रराकर्ण्य गुणसंपदम् । तमेव हि पतीयंती, नान्यं वरमियेष सा ॥१०८।। तदा दशरथं श्रुत्वा, निष्क्रांतं रामलक्ष्मणौ। गतौ च वनवासाय, विषण्णोऽथ महीधरः ॥१.१॥ ददौ चंद्रपुरेशाय, वृषभक्ष्मापजन्मने । नाम्ना सुरेंद्रभूपाय, सुरूपाय निजां मुताम् ॥११०।। युग्मं । तच्छ्रुत्वा वनमालाऽपि, मरणे कृतनिश्चया । तस्यां निश्येकिका दैवात्तस्मिन्नुद्यान आययौ ॥१११॥ तमायांती वटं प्रैक्षि, मंक्षु राजानुजेन सा। सुप्तराघववैदेहीयामिकेन प्रजाग्रतः ॥११२॥ क्षणाच्च पश्यतस्तस्य, साऽऽरोहत्तं वद्रुमम्। विधास्यति किमेषेति, लक्ष्मणोऽप्यारुरोह तम् ॥११३।। ततः सा प्रांजलिर्भूत्वा,प्रोचे हे वनदेवताः।। चत्वारो लोकपालाश्व, सर्वे शृणुत मद्वचः ॥११४|| जन्मन्यस्मिन्न मे तावदभूद्भर्चा स लक्ष्मणः। भूयाजन्मांतरे तर्हि, तत्र भक्तिर्ममास्ति चेत् ॥११५।। एवमुक्त्वोत्तरीयेण, कंठपाशं विधाय सा । बद्धा च बटशाखायामारेभे स्वं विमोचितुम् ।।११६॥ मा कार्षीः साहसं भद्रे, लक्ष्मणोऽहमिति ब्रुवन् । शरुया सोऽपास्य तत्पाशं, तं गृहीत्वोत्ततार च ॥११७॥ प्रबुद्धयोः प्रभाते तु, पनवत् पद्मसीतयोः। सोऽशंसद्धनमालायास्तं वृत्तांतमशेषतः ॥१.१.८।। इतस्तदानीमिंद्राणी, महीधरसम्मिणी। वनमालामपश्यंती, पूञ्चकारोच्चकैः स्वरम् ।। ५.९॥ अथान्वेष्टुं निजां पुत्री,
F
॥३८॥
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिकवात्सल्य
प्रकाशः ||३९||
GOODONNOIS
MONGHOUSING
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निर्जगाम महीधरः । इतस्ततः परिभ्राम्यंस्तत्रस्थां तां ददर्श च ॥१२०॥ अरे रे हिंस्र हिंस्रैतान, वनमालामलिम्लुचान् । एवं वदन् दधावे स तानिहंतुं ससेनकः ।। १.२१ ॥ अथ रामानुजः क्रुद्धस्रिवली भीमभालकः । धनुष्यारोपयामास, संजिनीं धन्विनां वरः ॥ १२२॥ आकर्णीतं तदाकृष्य, ज्यानादं च ततान सः । शात्रवाखर्वगर्वे च सिंहनादसमानकम् ।। १२३ ।। चुक्षुभ्रुस्तत्रमुः पेतुस्तद्धनुर्ध्वनिनाऽरयः । ततो राजा पुरःस्थाय, स्वयं सौमित्रिमैक्षत || १२४|| उपलक्ष्य च तं प्रोचे, ज्यामुत्तारय धन्वनः । सौमित्रे ! मत्सुतापुण्यैः, प्रेरितस्त्वमिहागमः || १.२६ ।। अथो उत्तारयामास, मौर्वी चापाद् बलानुजः । महीधर महीनाथमानमद्विश्वमानितः ॥ १२६॥ ततः सुस्थितचित्तः सन् महीधरमहीधरः । रामचंद्रं नमश्चक्रेऽवतीर्य स्यन्दनोत्तमात् ||१.२७|| अबोवच्च तव भ्रात्रेऽमुष्मै शार्ङ्गभृते मया । स्वयं जातानुरागेयं, प्राकल्पयत पुराऽपि हि ॥ १२८॥ अधुना तूचितो योगः, स्वर्णमण्योरिवैतयोः। मद्भाग्यैरेव संजज्ञे, संबधोऽयं त्वया सह ॥ १२९ ॥ इत्युक्त्वा स्वगृहे नीत्वा, रामसौमित्रिमैथिली । भक्त्या शार्ङ्गभृतोऽदत्त, वनमालां महीधरः ॥ १.३० ॥ ततस्तस्योपरोधेन, तत्रैव कतिचिद्दिनान् । काकुस्थः सुस्थितस्तस्थौ स्वकीय इव वेश्मनि ।। १३१ || महीधरमथापृच्छ्रय, गंतुं रामे समुद्यते । आपृच्छद्वनमालां तां, गंतुकामो वलानुजः ॥ १३२ ॥ साऽप्युवाच प्रियतमात्मनैव सह मां नय । त्वद्वियोगच्छलं लब्ध्वा, नेष्यत्येष रथांतकः ॥ १.३३|| प्रत्यजल्पन् मुकुंदोऽपि, बंधोः शुश्रूषको ह्यहम् । शुश्रूषाविनकृन्मा भूः, सहायांती क्रशोदरि ! ॥ १३४ ॥ प्रापय्य वांछितं स्थानं, ज्यायांसं भ्रातरं प्रिये ! । भूयोऽपि त्वां समेष्यामि, वास्तव्या हृदये त्वसि || १३५ || अत्रार्थे शपथं यं यं, सौमित्रिः कुरुतेतराम् । महांतमपि सा तं तमनादृत्यैव धीमती ॥१३६॥ भूयोऽपि यदि नायामि तदहं रात्रिभोजिनाम् । गृह्येसेति शपथं कारयामास लक्ष्मणम् ॥१३७॥ ततच सीतासौमित्रियुक्तः सत्यश्रवाग्रणीः । कौशल्यानं दनोऽचालीदलंकम्मणदो
For Private and Personal Use Only
SONGS
पद्मचरित्रं
॥३९॥
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व
साधर्मिकवात्सल्य प्रकाशः ॥४०॥
KA TAREEKekaratosHOROWord
चलः ॥१३८॥ क्रमेण पुरतो गच्छन् , दंडकारण्यमासदत् । विधाय तत्र चावासं, तस्थौ गिरिगुहागृहे ॥१.३९।। -इतश्च लवणांभोधौ, पद्मचरित्रं रक्षोद्वीपोऽस्ति पूर्वरा । सर्वस्वर्णमयी लंका, भूचराणामगोचरा ॥१४०॥ तत्र रत्नश्रवःपुत्रो, दशास्यः कैकशीभवः। दोष्मंती तस्य बंधू स्तः, कुंभकर्णविभीषणी ।।१४१॥ जित्वाऽसौ वरुणेंद्रादीन् , खेचरानपि दुर्जयान् । करोत्यकंटकं राज्यमष्टमः प्रतिकेशवः ॥१४२|| पाताललंकां लंकेशोऽन्यदाऽऽगात्तत्र खेचरम् । हत्वा चंद्रोदरं तस्य, राज्यं खीयां च सोदरीम् ॥१४३॥ नाना चंद्रखणां प्रीतः, खचराय खरौजसे । अदात् खराय त्रिशरो, दूषणज्यायसे ततः॥१४४॥ सिद्ध्यर्थ सूर्यहासासेः, खरचंद्रणखासुतः। शंबूको दंडकारण्यमागात् सुंदाग्रजोऽन्यदा।।१४५।। सोऽथ क्रौंचरवातीरे,स्थित्वाऽतर्वशगहरे अधोमुखश्च न्यग्रोधशाखोबद्धपदद्वयम् ॥१४६॥ विद्यां जपितुमारेमे, सूर्यहासासिसाधिकाम् | सप्ताहानद्वादशाब्द्या, या सिद्धिमुपगच्छति ॥ १४७ ।। एवं साधयतस्तस्य, वल्गुलीस्थानसंस्पृशः । वर्षाणि द्वादशातीयुश्चत्वारो वासरास्तथा ॥१५८॥ अथागात सूर्यहासासिस्तं दृष्ट्वा लक्ष्मणोऽग्रहीत। भ्रमं-12 स्तत्रागतस्तेनाच्छिदवंशी स कौतुकात् ।।१४९॥ त्वक्सारगहरांतःस्थं, कृतं वीक्ष्याथ मस्तकम् । विषण्णात्मा ततो गत्वा, रामस्याग्रे शशंस तत् ॥१५०1। सूर्यहासो वयं खगः, साधकोऽस्य हतस्त्वया। रामः साहात्र संभाव्यः, कश्चिदुत्तरसाधकः ॥१५१॥ अत्रांतरे तु पौलस्त्यस्खसा चंद्रणखाया । खरजायाऽऽययौ तत्राद्राक्षीच निहतं सुतम् ।।१५२।। कासि हा वत्स ! शंबूक, शंबुकेति रुरोद सा । अपश्यत् केशवस्यांहिपद्धतिं च मनोहराम् ॥१५३॥ सुतो मे निहतोऽनेन, यस्येयं पदपद्धतिः। ततस्तस्यांहिपद्धत्या, क्रुद्धा |चंद्रणखाऽऽययौ ।।५५४॥ यावत्कियदगात्तावत् , स सीताविष्णुमग्रतः। जगन्नेत्राभिरामं सा, रामचंद्रं निरक्षत ।। ५५५॥ राम 10 विलोक्य सा सद्यः, कामावेशवशाऽभवत् । कामावेशोउंगनानां हि, महाशोकेऽपि कोऽप्यहो ॥१५६॥ खं रूपं साधु कु
SHOGGHONGK
॥४०॥
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिक
वात्सल्यप्रकाशः ॥ ४१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्वाऽथ, रंतुं रामं ययाव सौ हसन्नूचे सभार्योऽहमभार्यं भज शार्ङ्गिणम् ॥ १२७॥ तयाऽयाचि तथैवैत्य, प्रत्याहेति बलानुजः । गता त्वमार्यमार्यैव, तत्कृतं वार्त्तयाऽनया || १५८ ।। प्रार्थनाभंगतः सूनुवधाच्च कुपिताऽधिकम् । गत्वाऽशंसत् खरादीनां तत्कृतं सा सुतक्षयम् ।। १६९ || विद्याधरसहस्रैस्ते, चतुर्दशमिरावृताः । ततोऽभ्येयुरुपद्रोतुं रामं सिंहमिवैणकाः ॥ १६०॥ शीरिणं शार्ङ्गभृत्वा युद्धायायाचत खयम् । जययात्रासु शूरा हि, प्रकृत्यैव सदोद्यताः ॥ १६१ ॥ वत्स ! गच्छ जयाय त्वं भवेत्ते यदि संकटम् । तदा क्ष्वेडां ममाहुत्यै, कुर्या इत्याह तं बलः ॥ १६२॥ पद्माज्ञां प्रतिपद्याथ, गत्वा शार्ङ्ग धनुः सखा । प्रावर्त्तत निहंतुं तान् सौपर्णेय इवोरगान् ॥१६३|| तद्युद्धे वर्द्धमानेऽथ, खपतेः पाणिवृद्धये । गत्वाऽतिसत्वरं साऽऽख्यादित्येवं दशकंधरम् || १६४ || आयात दंडकारण्ये, मानुषौ पद्मलक्ष्मणौ। अनात्मज्ञावनैषातां यामेयं ते यमालये ॥ १६५ ॥ श्रुत्वा स्वसृपतिस्तेऽथ, सानुजः सबलोऽप्यगात् । सांप्रतं युध्यमानोऽस्ति तत्र शार्ङ्गभृता सह ॥१६६॥ कनिष्ठबंधुवीर्येण, खत्रीर्येण च गर्वितः । विलमन् सीतया सार्द्धं, परतोऽस्ति स्थितो बलः ॥ १६ ॥ सीता तु रूपलावण्यश्रिया सीमेव योषिताम् । भ्रातः ! स्त्रीरत्नमेतनद्, ग्रहीतुं युज्यते तत्र ॥१६८॥ ततः पुष्पकमारुह्योपरामं रावणो ययौ । विभ्यत्तस्थौ च दूरेऽस्माद्, व्याघ्रो हव्याशनादिव ॥ १३१ ॥ ततोऽवलोकनीं विद्यामादिदेश दशाननः । शीघ्रं विधेहि साहाय्यं, मैथिलि हरतो मम ॥ १७० ॥ साऽऽख्यादादीयते सर्पराजमौलेर्म्मणिः सुखम् । नतु रामसमीपस्था, मैथिली त्रिदशैरपि ।।१७१ ।। किंतूपायो ह्यसावत्र, गच्छेद्येनैष शार्ङ्गिणम् । तस्यैव सिंहनादेन, संकेतोऽस्त्यनयोरयम् ॥ १७२ ॥ एवं कुव्त्रिति तेनोक्ता, सा गत्वा परतस्ततः । रामावरजवत् साक्षात्सिंहनादं विनिर्ममे ॥ १७३ ॥ तं श्रुत्वा जानकीं तत्र, मुक्काऽऽगान् मंक्षु सीरभृत् । सीतामारोग्य यानेऽथ, रुदंतीं रावणोऽहरत् ।। १७४ ।। हा नाथ ! राम हा शार्ङ्गिन् !, आतर्भामंडल हा । हिये हठादनेनाहं, यथा
For Private and Personal Use Only
DRONGH
पद्मचरित्रं
॥४१॥
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्मचरित्रं
साधर्मिकवात्सल्यप्रकाशः ॥४२॥
RROHGIOGROGROIGROID
श्येनेन वर्तिका ॥१७॥ रुदतीमेवमाकर्ण्य, जानकी रत्नजव्यथ । दध्यौ रामस्य पत्न्येषा, स्वसा भामंडलस्य च ॥१७६|| अन्धेरुपरि शब्दोऽयं, रावणेन हुता ततः। अधावतासिमाकृष्य, राक्षसेश्वरमाक्षिपन् ।।.७७|| खेचरस्थाथ तस्याशु, वियां लंकेश्वरोऽहरत् । नि-1 कृतपक्षपक्षीव, सोऽपविद्योऽपतद्भुवि ।।१७।। रावणोऽगात्ततो लंका, सीतां चोपवनेऽमुचत् । मंदोदर्या समं देव्या, सोऽथ माहेति
मैथिलीम् ॥१७२।। दासस्तेऽयं जनः सर्वो, मच्छुद्धांतमलंकुरु । त्वं जानकि ! जनं चैनं, प्रीणासि न शापि किम् ॥१८०॥ सीता तात्ववाझुखीभूयेत्यवोचत दशाननम् । कीनाशष्ट्या दृष्टोऽसिहरन मां सीरिगेहिनीम् ॥१८१|| ततो दशास्वः स्वस्थानेऽगमन् मुक्त्वा ।
तु यामिकान् । तां प्रलोभयितु तत्र,विजयामादिदेश च ।।१८२।। -इतश्च राममायांत, वीक्ष्य रामाऽनुजोऽब्रवीत् । आर्यामार्य! विमुच्यैका, किमागास्त्वमिहाहवे ॥१८३॥ रामः प्रोवाच नत्साहमागां त्वसिंहनादतः। सोऽप्युवाच नहि भ्रातः!, सिंहनादो मया कृतः ॥१८४॥ सत्यमार्यामुपादातुमपनीतोऽसि केनचित् । सिंहनादस्य करणे, शंके स्तोकं न कारणम् ।।१८।। तद्गच्छ गच्य मंक्ष्वेव, त्रातुमार्या सहोदर!। हत्वाऽरीनहमप्येष, आगन्छ नास्मि पृष्ठतः ।।१८३॥ एवमुक्तो ययौ रामः, स्वस्थानं तत्र मैथिलीम् । अपश्यन् प्रययौ मुर्छा, क्षणात् प्रापञ्च चेतनाम् ॥१८७॥ मैथिलीमथ सोऽन्वेष्टुमाटाटव्यामितस्ततः। इतत्रिशिरसं रामानुजोऽहिंसीत् खरानुजम् ॥१८८॥-तदागत्य मसैन्योऽपि, खेचरः माह शाङ्गिणम् । विराधस्तव भृत्योऽहमेतेषां त्वद्विषां द्विषन् ।।१८९॥ किंच-हत्वा पाताललंकेशं, तातं चंद्रोदरं मम । सप्तांगराज्यसहितां, तां पुरी खरराट् ललौ ।।१९।। गु िच नष्टा मे माता, विराधं नाम | |मा सुतम् । अन्यत्रासूत तस्याश्र, कश्चिन्मुनिरिदं जगौ ॥१०॥ यदा जनाईनो हंता, खरादीन स्वसुतं तदा। स्थापयिता पिवराज्ये, इत्यागां त्वां निषेवितुम् ।। १९२ ।। लक्ष्मणोऽप्याह मत्स्वामी, सेव्यस्तेऽपि रघूद्वहः । पाताललंकाराज्ये तु, न्यस्तोऽस्ययैव भो मया
HORSHRSSIOLORONGRESS
॥४२॥
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिक
वात्सल्यप्रकाशः ॥४३॥
AGHOLIGIOUGHOROIGIOIGIOK
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।।१९३।। विरोधिनं विराधं स्वं तं दृष्ट्वा माधवांतिके । रुष्टोऽढौकिष्ट युद्धाय, सौमित्रिं तर्जयन् खरः ।। १२४|| चिरं युद्ध्वा च षद् (गो) विंदस्तस्य चिच्छेद मस्तकम् । प्रहरन् दूषणोऽप्याशु जन्मे शार्ङ्गभृता युधि ॥। १२५ ।। ततः समं विशधेन, माधवोऽभ्येत्य सीरिणे । वियोगार्त्ताय वृत्तांतं, विराधाख्यस्तमाख्यत ॥ १९६॥ ततः पाताललंकायां, पद्मः पद्मानुजेरितः । ययौ तत्र विराधं च पित्र्ये राज्ये न्यवीविशत् ।। १२.७।। किष्किंधायामथाहूतः, सुग्रीवेण गमद्धली । निहंतुं विटसुग्रीवं, तारादेवीरिरंसुकम् ॥१९८॥ सुग्रीवेण समं तत्र, युध्यमानमथो बली । निहत्य विटसुग्रीवं सुग्रीवायार्पयत् प्रियाम् ॥ १९९॥ सीताशुद्धिकृते भ्राम्यन्, सुग्रीवोऽथ सुयोधयुक्क् । तं रत्नजटिनं वीक्ष्य, रामपार्श्वे समानयत् ॥ २००॥ रामं प्रणम्य सोऽप्यूचे, सती सीता दुरात्मना । जहे नक्तंचरेशेन, विद्याच मम कृष्यतः || २०१|| समायाद् रामकार्याय, विराधोऽथ मसैनिकः । भामंडलोऽपि तत्रागाचतुरंगचमूत्रतः ॥ २०२॥ जांबवद्हनुमन्नीलनलादीनमितौजसः । सुग्रीवोऽपि स्वसामंतान्, समंतादप्यजूहवत् ||२०३|| तेषु खेचरनाथेषु, समायातेषु सर्वतः । (ग्रं० ७९००) हरीशो हरिसौदर्यमानम्यैवं व्यजिज्ञपत् ॥ २०४॥ अवष्टंभैकशीलेंद्रः, श्रीशैलो ह्येष पात्रनिः । सीतोदंतकृते लंकामांजनेयो विसृज्यताम् || २०५ ॥ तेनाप्याज्ञापितो दवा, स्वमभिज्ञानमूर्मिकाम् । व्योमाध्वना क्षणेनापि, लंकायां मारुतिर्ययौ ॥ २०६ ॥ | तत्रोद्यानवरेऽशोकतरोर्मूले स ऐक्षत । ध्यायंतीं मैथिलीं राम, राम इत्यक्षरद्वयम् ।।२०७ । सोऽथ शाखातिरोभूतः, सीतोत्संगेऽगुलीयकम् । अपातयत् तदालोक्याहृष्यद्राममिवाथ सा ॥ २०८ ॥ तदैव त्रिजटाऽभ्येत्य, शशंस दशमौलये । इयत्कालं विषण्णाऽऽसीत्, सहर्षा त्वद्य जानकी || २०२|| मन्ये विस्मृतपद्मेयं, रिरंसुरधुना मयि । गत्वा तद् बोध्यतां तूर्णमूचे मंदोदरीं स तु ॥ २९०॥ ततश्च पत्युरादेशात् कुलीनाऽपि हि तत्क्षणम् । व्रजित्वा देवरमणोद्याने शीतामुवाच च ।। २११ || सीते ! त्वमेव धन्याऽसि, यां
For Private and Personal Use Only
पद्मचरित्रं
॥४३॥
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| पनचरित्रं
साधर्मिकवात्सल्यप्रकाशः ॥४४॥
wat
मिसेविषते भृशम् । भूर्भुवःस्वस्त्रयपतिः, पति रूपतः सरः ॥२१२॥ किं पत्या ते हतास्त्रेण, माचरेण तपस्विना । अद्यापि प्राप्यते विद्याधरेशश्चेद् दशाननः ॥२१३॥ उपेत्यभजनीयं तं, त्वद्भज भज रावणम् । अहमन्याश्च ते देव्यस्त्वदाज्ञां सुभ्रु! विभ्रतु ॥२१४॥ सीताऽप्युवाच हे पापे !, भर्तृदौत्यविधायिनी । द्रष्टुमप्युचिता नासि, किमु संभाषितुं हले ! ॥२१५॥ रामस्यांते तु मां विद्धि, शाझिंग विह चागतम् । खराद्यानिव हंतुं द्राक्, पति ते ससहोदरम् ।।२१६।। उत्तिष्ठोतिष्ठ पापिष्ठे !, त्यज चक्षुष्पथं मम । जानक्या तर्जिता चैपा, सपेषा प्रययौ द्रुतम् ॥२१७॥ अथोत्तीर्याजनापुत्रो, नत्वा सीतामुदंजलिः । ऊचे विजयते देवि!, स्वामी रामः | सशाभृत् ।।२१८॥ त्वत्प्रवृत्त्यै समादिष्टः, खामिनाऽहमिहागमम् । मयि तत्र गते नाथ, इहै यति रिपूच्छिदे ॥२१९।। पतिदूतं हनूमंतं, तं ज्ञात्वा जनकात्मजा। सानंदा साऽप्यथाशीमिरनघाभिरनंदयत् ॥२२०॥ पावनेरुपरोधेन, कांतोदांतमुदापि च । एकोनविंशतिदिनस्यांते साऽकृत पारणम् ।। २२१ ।। -तदैव देवरमणोद्यानं भक्तुं प्रचक्रमे। हनूमान् मत्तदंतीच, बलालोकनकौतुकात् ॥२२२॥ भज्यमानं तदुद्यानं, सयामिकमनीशवत् । प्रेक्ष्यैत्य रावणाय द्रागारक्षा आचचक्षिरे ॥२२३।। आदिष्टोऽथ दशास्येन, सक्रुधा शत्रुजित्सुतः । तबंधायामुचत् पाशान् , पाशैः स्वं सोऽप्यपंधयत् ।।२२४॥ राज्ञोऽग्रे तेन निन्येऽथ, दलस्तन्मौलिमंघ्रिणा। | उत्पपात तडिदंड, इवोदोदंड आनिलिः ॥२२५|| मार्यतां गृह्यतां चैप, इति युवति रावणे । तत्पुरी सर्वतोऽभांक्षीद्धनूमान पाददर्दरैः ॥२६॥ क्रीडां विधायेति समीरसनुरागम्य रामं च प्रणम्य चोचः। शशंस तत्सर्वमखर्वगर्वद्विषन्नृपानेकपपंचवक्रः||२२७॥ ततो रामः ससैन्योऽपि, ज्योम्नि लंकापुरी वजन् । समुद्रसेतू भूपालौ, बद्धा वेलघरे पुरे ॥२२८।। सुवेलाद्रौ सुवेल च, हंसद्वीपे ततोऽग| मत् । जित्वा हंसरथं तत्र, स्कंधावार न्यबीविशत् ।।२२९॥ -तदा रावणमागत्य, प्रणत्योचे, विभीषणः । कनिष्ठस्यापि मे भ्रातरबैक
जाIGHORGREHSHONGKOOHORIGH
:ON: INDO
॥४४॥
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिक
वात्सल्यप्रकाशः ॥४५॥
15
GHEROINC
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रियतां वचः ॥ २३८ ॥ स्वं कलत्रं समादातुं काकुत्थोऽयमुपस्थितः । आतिथ्यमिदमेवास्मै, तत्तद्दारार्पणं कुरु ॥२३१॥ अथोचे रावणो रोपात् त्वया कापुरुषोचितम् । ईदृशं ब्रुवता रे रे, दूषितं रक्षसां कुलम् ||२३२|| विभीषणो बभाषेऽथ, दूरे तौ शीरिशार्ङ्गिणौ । तत्पत्तिर्हनुमानेको, दृष्टो देवेन किं नहि १ ॥२३३॥ अस्मद्वेषी द्विपत्पोषी, ज्ञातो भीरुध याहि रे । इत्युक्तो रावणेनागाद्रामसैन्ये विभीषणः ||२३४|| लंकाराज्यं तदा तस्मै, प्रत्यपद्यत सीरिणा । संगतिर्महद्भिः सार्द्धं, न मुधा स्यात् कदाचन ॥ २३५॥ बहिर्निर्गत्य लंकाया, लंकाधिपचमूरथ । योद्धुं प्रववृते सार्द्ध, रामचंद्रस्य सेनया ॥ २३६ ॥ रामसंज्ञयाज्ञप्ताः, श्रीशैल प्रमुखास्ततः । द्विषत्सैन्यमगाईत, कासारं कासरा इव || २३७|| क्षयार्त्ताविव तौ कोपाटोपलोहितलोचनौ । न द्रष्टुमप्यशक्येतां, विशंतौ रामसैनिकैः ||| २३८ ।। रुपोत्पाट्याथ सुग्रीवः, शिलामेकां गरीयसीम् । मुमोच कुंभकर्णाय सोऽपि तां गदयाऽपिषत् ॥ २३२ ॥ ततस्तं गदयाऽऽहत्य, कपीशं रावणानुजः । क्षिप्रं निक्षिप्य कक्षायां, लंकां प्रत्यचलत्ततः ॥ २.४०|| रावणिः श्रावणांभोद, इव गर्जनथोचकैः । एवंगानू प्लावयामास, निशात शरवर्षणैः || २४१ || इढौके रक्तया शत्रून्, दशाऽपि हि दहन्निव । रामोऽथ कुंभकर्णाय, मेघनादाय शार्ङ्गभृत् || २४२ || रोषध्यात् कुंभकर्णेनोत्क्षिप्तदोदंडपाशतः । आगादुत्पत्य सुग्रीवो, विहगः पंजरादिव ॥ २४३ ॥ दशाननानुजः क्रुद्धो, रामेण युयुधे ततः। जनार्दनेन सार्द्ध तु, रावणी रणकोविदः || २४४ ॥ शस्त्राशत्रि चिरं कृत्वा, रक्षोभ्यां सह राघवौ । पातयित्वाऽग्रहीषातां व्यक्तं नक्तंचरौ तकौ || २४५ || पंचास्य इव संक्रुद्धो, दशास्यः समरांगणे । प्रविवेशाथ सावेशस्त्रासयन्नखिलान् कपीन् ॥२४६॥ तत्संमुखोऽचलद्रामचंद्र आस्फालयन् धनुः । दूरादभ्यागमत्तुल्योसुहृदां खुद्दामपि ॥२४७॥ कृतं स्वयं रणेनार्येत्युक्त्वा कृत्वा गुणारवम् । बाणप्रयाणकल्याणजयातोद्यवोपमम् ॥ २४८ || सौमित्रिरभ्यमित्री गो, रात्रिं चरपतेरभूत् । ततस्तौ संप्रजहाते,
For Private and Personal Use Only
पद्मचरित्रं
॥४५॥
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्मचरित्रं
साधर्मिकवात्सल्यप्रकाश ॥४६॥
ROHSIOGROGROLOHORE
अन्योऽन्यं जयकांक्षिणौ ॥२४९॥ चिरं युद्ध्वाऽखिलैः शस्त्रैर्जयार्थी यातुधानराट् । जघानामोधया शक्या, ततो वक्षसि केशवम् २५०|| तया मिन्नोऽपतत् पृथ्व्यां, तत्क्षणाद्राममोदरः। सद्यस्तथैव रामोऽपि,ताडितः शोकशंकुना।।२५।। मरिष्यत्यद्य सौमित्रिस्तद्विना च तदग्रजः । तत्कि मे संगरेणेति, दशास्योऽगात् पुरीं ततः॥२५२॥ विद्यया ते कपीशाचा, कृत्वा प्राकारसप्तकम् । काकुत्थौ वेष्टयित्वा त्वभूवनारक्षिका निशि ॥२५॥ -इतश्च जानकीबंधुभामंडलमहाभुजम् । विद्याधरनरः कोऽपि, समभ्येत्येदमब्रवीत् ।।२५४॥ साकेताद् द्वादशस्वस्ति, योजनेषु पुरं वरम् । कौतुकमंगलं तत्र, चास्ति द्रोणधनो नृपः ॥२५॥ कैकयीसोदरस्तस्य, विशल्याख्याऽस्ति कन्यका । तस्याः स्नात्रजलस्पर्श,शल्यं निर्याति तत्क्षणात् ।।२५६|| सौमित्रिरानिशांताचेत् तस्याः स्नानांभसोक्ष्यते। निःशल्यः संस्तदा जीवत्यन्यथा तु न जीवति ॥२५७॥ गत्वा भामंडलोऽप्याशु, सीरिणे तव्यजिज्ञपत् । तदर्थमादिशत् पद्मस्तमेव सह पावनिम ॥२५८॥ ईयतस्तौ विमानेनायोध्यां मानसरंहसा । प्रासादांके समक्षेता, शयानं भरतं नृपम् । २५९॥ तौ तस्याथ प्रबोधाय, गीतं चक्रतुरंदरे। उत्थाप्यंते हि राजानो, राजकार्येऽप्युपायतः ॥२६०॥ बुद्धाऽथ भरतेनापि, कार्य पृष्टोऽग्रतोऽनमत ।। ततस्तं विष्णवत्तांतं, ततो जानकिरूचिवान् ।।२६१।। सेत्स्यत्येतन्प्रया तत्र,गतेनेति बलानुजः । तद्विमानस्थितो गत्वा, तत्पुरे तेन | मातुलः ॥२६२।। विशल्यास्नानपानीयमर्थितोऽथ निवेद्य तम् । सोऽथाख्यद्यदियं बाल्ये, ज्ञानिना कथिता यथा ॥२६३।। हनिष्यति दशास्सं यस्तस्य पत्री भविष्यति । उद्बाह्य स्वीसहस्रेण, सहितां तां ददाविति ।।२६४।। भामंडलोऽपि साकेते, मुक्त्वा भरतमुत्सुकः। समागात् स्वपरीवार, विशल्यामहितस्ततः ॥२६५।। ज्वलद्दीपविमानस्थौ,भीतैरकोंदयभ्रमात् । क्षणं व्यक्षि स्वकैः सोऽधाद्विशल्यामुपमाधवम् ।।२६६।। तया च पाणिना स्पृष्टात्तत्क्षणादपि केशवात् । निगेत्य काप्यमाच्छक्तिः, तस्करीच परालयात् ।। २६७॥
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्यप्रकाशः ॥४७॥
PHONGKONGHORSROSकाजालामा
तत्स्नानपयसाऽन्येऽपि, बलादेशादथोक्षिताः। निम्शल्या अभवन् दत्तालोचना इच साधवः ॥२६८॥ ततस्त कुंभकर्णाद्या, वैराग्यक
पद्मचरित्रं भृतो भटाः । सर्वे संगपरित्यागाद् , बभूवुः स्वार्थसाधवः ॥२६९॥ कन्यासहस्रसंयुक्तां, विशल्यां रामशासनात् । तदैव रावणारातिरुपायस्त प्रमोदभाक ॥२७॥ ज्ञात्वैतद्रावणो गत्वा, शांतिचैत्ये कृतोत्सवे। असाधयन्महाविद्यामाया बहुरूपिणीम् ॥२७॥ संना सर्वसन्नाटा, युधेऽचालीद् दशाननः । शकुनैर्वार्यमाणोऽपि,दुनिमित्तैश्च दुर्मदः॥२७२॥ कृत्वा बहूनि रूपाणि, इंदौके लक्ष्मणं प्रति । जघान रावणान् सोऽपि, चिंतितोपनतैः शरैः ॥२७॥ जनार्दनस्य तैणिर्विधुरो रक्षसां पतिः। स तस्मै चिक्षिपे चक्र युगांततपनोपमम् ।।२७४॥ कृत्वा प्रदक्षिणां तत्तु, सौमित्रर्दक्षिणे करे । अवतस्थे सहस्रांशुरिवोदयधगधरे ॥२७॥ ततस्तेनैव चक्रेण, शीर्ष लंकापुरीपतेः। पबला लुलावाशुपमहक पद्मसोदरः॥२०६।। दुर्गविद्याभुजभ्रातबालिप्तोऽपि रावणः। कृत्वा कलक्षात |श्वभ्रे, परखीव्यसनादगात् ॥२७७|| रामेण समुपादायि, सीता सच्छीलशालिनी । तदैव लंकाराज्ये चाभ्यपिच्यत विभीषणः॥२७॥ ततश्च रामसौमित्री, त्रिखंडभरतेश्वरौ । विभीषणगिरा तत्र, तस्थतुर्वत्सराणि पट् ॥२७॥ श्रुत्वाऽथ नारदमुखान्, दुःखं मानोर्वि-17 योगजम । अयोध्यामेत्य तौ राज्यं, सुचिरं चक्रतुर्पती॥२८०॥ प्रबंधारावणादीना, प्राग्जन्मपूर्वजादिकाः । रामादीनां च विजेयाः । श्रीपाचरितात पुनः॥२८१॥ प्रस्तुत रामचंद्रस्य, वात्सल्येनेह तेन हि । तवृनं लेशतोऽदर्शि, रुयासक्तानां च दूषणम ॥२८॥ साधम्मिकाणामिति वत्सलत्वं,सुश्रावका! रामकृतं निशम्य । सम्यक्त्वनैर्मल्यकृते कुरुध्वं, भक्या तदेतन्निजशक्तितुल्यम् ॥२८॥ साधर्मिमकवात्सल्ये रामचंद्रकथा ।। सांप्रतं द्रव्यवात्सल्यमुपसंहरन् भाववात्सल्यमुपदिशबाह-- साहम्मियाण वच्छलं, एवं अण्णं वियाहियं । धम्मट्ठाणेसु सीयंतं, सव्वभावेण चोयए ॥२०॥
॥४७॥
HEACate:RCTORATOR
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकसाधम्मिकाणां वात्सल्यमिति द्रव्यवात्सल्यमेतदनंतरोक्तं तथा अन्यदिति भाववात्सल्यं व्याख्यातमागमे एतदिति, किं
भाववात्सल्य- तदित्याह-धर्मस्थानेषु-पूजानुष्ठानादिकृत्येषु सीदंतं-प्रमाद्यतं श्रावकमिति प्रक्रमाद्गम्यं, सर्वभावेन-सर्वोचमेन नोदयेत्-मारणा
वात्सल्य प्रकाशः वादिमिः शिक्षयेदिति ।। ता एवाह॥४८॥
सारणा वारणा चेव, चोयणा पडिचोयणा। सावएणावि दायब्वा, सावयाणं हियया ॥२०॥
विस्मृतसद्धर्मकृत्यस्य ज्ञापनं मारणा , तथा कुसंसर्गादिकृत्यस्य निषेधनं वारणा २ एतयोश्च सततं क्रियमाणयोरपि कस्यबाचित्प्रमादबहुलस्य नियमस्खलितादौ युक्तं किमीक्कुलोत्पन्नस्य तवेत्थं प्रवर्तितुमित्यादिवाक्यैः सोपालम्भं प्रेरणं नोदना३ तथा
तत्रैव च असकृत् स्खलितादौ धिग ते जन्म जीवितमित्यादिनिष्ठुरवाक्यैः गाढतरप्रेरणा प्रतिनोदना४, उक्तं च-पम्डुढे सारणा वुत्ता, अणायारस्स वारणा । चुकाणं चोयणा होइ, निडरं पडिचोयणा ॥१॥, इति, एताश्च सुश्रावकेणापि दातव्याः, न केवलं साधु नैवेत्यपिशब्दार्थः, केषामित्याह-श्रावकाणां हितार्थाय-उभयलोकसुखाप्रमादाय, श्रावकाणामित्यत्र बहुवचन दुष्पमादोषेण प्रमाद-12 प्राचुर्यख्यापनार्थमिति ॥ यस्त्वप्रीतिभयात्सामिकमुपेक्षते तं प्रतीदमाहरूसउ वा परो मा वा, विसं वा परियत्तउ। भासियव्वा हिया भासा, सपखगुणकारिया ॥२१॥
मारणादौ क्रियमाणे कश्चिद्रुष्यतु वा-रोषं विदधातु परः-आत्मव्यतिरिक्तः, कश्चिच्च सहिष्णुतया तत्वान्वेषितया वा मा रौषीत् , कस्यचिद्गुरुकर्मणः सारणादिकं विषमिवोद्वेगकृत् भूत्वा परावर्तेत, तथाऽप्यनुयहबुख्या भाषितव्या हिता-तिक्ताद्यौषध
॥४८॥ पानवत् सद्यो मिथ्या (ग्रं०1८०००) त्वगदसूदनात् परिणामसुंदरा भाषा-सारणादिलक्षणा, किंविशिष्टा?-वकपक्षगुणकारिका
HIROIDOHORICROINGH
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्यप्रकाशः ॥४९॥
भाववात्सल्यं
साधुश्राद्धादिवर्गस्य पथ्याहाराम्यवहारवत् प्रमादपरिहारेण कायस्योपचयादिगुणविधात्रीति ॥ यतः प्रमादत्रतां गरीयसामपि गरी-| यस्तरोज्नर्थः, तथा चाह
पमायमइरामत्तो, सुयसायरपारओ। अणंतं णंतकायंमि, कालं सोऽविय संवसे ॥२१॥ प्रमादमदिरामत्ता-निद्राविकथादिप्रमादमद्येन मना-ज्ञानाद्याचारविराधकत्वेन विशिष्टचैतन्यविकलः श्रुतसागरपारगः-संपूर्णद्वादशांगधरः सोऽपि च, किं पुनरबहुश्रुतः१, अनंतकाये-साधारणवनस्पतिरूपेऽनंतं कालं-अनंतोत्सपिण्यवसर्पिणीलक्षणं संवसेत् , यदाह-"चउदसपुवी आहारगा य मणनाणि वीयरागा य । हुंति पमायपरवसा तयणंतरमेव चउगइय ॥१॥"ति, यतश्चैवमतोऽसौं श्रावको वक्तव्यः, कथमित्याह
कल्लं पोसहसालाए, नवि दिडो जिणालए । साहणं पायमूलंमि, केण कजेण साहि मे ॥२१२॥ कण्यः। ततः किमित्याह
तओ य कहिए कजे, जइ पमायवसं गओ। वत्तव्बो सो जहाजोग्गं, धम्मियं चोयणं इमं ॥२१३॥
सुगम, नवरं 'धम्मिय'ति धर्मादनपेता धा सोम! महात्मनित्यादिश्रुत्याहूलादकृत्संबोधनरूपा तया सैव धार्मिमका ताम् ।। तामेव प्रेरणा षट्स्च्याऽऽहबुल्लहो माणुसो जम्मो, धम्मो सवण्णुदेसिओ। साहुसाहम्मियाणं च, सामग्गी पुण दुल्लहा ॥२१४॥ चलं जीयं धणं धन्नं, बंधुमित्तसमागमो। खणेण दुक्कए वाही, ता पमाओ न जुत्तओ ॥२१॥
॥४९॥
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाववात्सल्य
साधर्मिकवात्सल्यप्रकाश: ॥५०॥
ROGRONGHDHONGIGROIGHORG
3 न तं चोरा विलुपंति, न तं अग्गी विणासए । न तं जूएवि हारिज्जा, जं धम्ममि पमत्तओ ॥२१॥
किण्हसप्पं करग्गेणं, घट्टए घुटए विसं । निहाणं सो पमुणं, कायखंडं तु गिण्हए ॥२१७॥
ता सोम! तं वियाणतो, मागं सव्वदेसियं । पमायं जं न मिल्हेसि, तं सोइ हिसि भयन्नवे ॥२१॥ | एवंविहाहिं वग्गृहिं, चोएयव्यो य सावओ। भाववच्छल्लयं एयं, कायब्वं च दिणे दिणे ॥२१॥
___अत्र च प्रयोगैाख्या, तथाहि-जीवोऽयमेकदा मानुष्यं जन्म संप्राप्य पुनस्तदेव दुःखेन प्राप्नोतीति प्रतिज्ञा ! अकृतधर्मत्वे सति बहूवंतरायांतरितत्वादिति हेतुः २ यद्यद् बहुभिरंतरायैरंतरितं तत्तद् दुःखेन प्राप्यते, ब्रह्मदत्तचक्रवर्निमित्रस्य लब्धवरस्य ब्राह्मणस्य एकदा चक्रवर्तिगृहे कृतभोजनस्य सकलभरतक्षेत्रवास्तव्यराजादिलोकगृहभोजनपर्यवसाने पुनश्चक्रवर्तिगृहे चोल्लकापरनामभोजनवारकवत् १ चाणक्यवरदत्तपाशकविपरीतपातवत् २ भरतक्षेत्रगतसर्वधान्यमध्यप्रक्षिप्तसर्षपप्रस्थकस्य जरत्स्थविरया पुनर्मीलकवत् ३ राज्याकांक्षिकुमारस्याष्टाधिकस्तंभशतमत्कप्रत्येकाष्टोत्तरशताश्रिनिरंतरातजयवत् ४ देशांतरगते महाश्रेष्ठिनि तत्पुत्रनानादेशीयवणिग्हस्तविक्रीतप्रभूतरत्नसमाहारवत् ५ महाराज्यप्राप्तिहेतुचंद्रवप्नदर्शनाकांक्षिसुप्तकार्पटिकपुनस्तारशखप्नलाभवत् ६ मंत्रिदौहित्रराजसुतसुरेंद्रदत्ताष्टचक्रारकपरिवातरितराधावामलोचनवेधवत् ७ आर्द्रचर्मोपमगाढसेवालावनद्धमहाहदे राकानिशीथसमयप्रबलपवनोद्भूतकच्छिद्रविनिर्गतकच्छपग्रीवोपलब्धनिशानाथतत्क्षणसंवलितसेवालपटलपर्यस्तितपुनस्तच्छिद्रलाभवत्८ अपारपारपारावारांतर्वतिपूर्वापरांतविक्षिप्तयुगसमिलास्वयंछिद्रानुप्रवेशवत ९ अनंतपरमाणुसंघातघटितमहाप्रमाणस्तंभनिष्पादनवच्चेति दृष्टांताः १०, ३ । अनेकजात्यंतरप्राप्तिलक्षणबहवंतरायांतरितं च मानुषं जन्मेत्युपनयः ४ । तसा दुर्लभ मानुष्यं जन्मेति नि
काकालाजाकाकाकाOHORIOR
॥५०॥
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाववात्सल्य
साधर्मिक
गमनं ५। तथा मनुष्यत्वलामेऽपि दुर्गतिप्रसृतजंतुधरणाद् धर्मः सर्वज्ञदेशितो जीवस्य श्रोतुमपि दुर्लभ इति प्रतिज्ञा | आलवात्सल्य
| स्यादिबवंतरायांतरितत्वादिति हेतुः२ तथा चागमः "आलस्स १ मोह२ ऽवण्णा३ थंभा ४ कोहा ५ पमाय६ किवणत्ता७।। प्रकाशः ॥५१॥
भय८ सोगा९ अन्नाणा१० वक्खेव ११ कुतूहला'२ रमणा१३ ॥१॥ एएहि कारणेहिं लघृण सुदुल्लह पि माणुस्सं। न लहइ वसई हियकरि संसारुत्तारणिं जीवो ॥२॥"त्ति, अत्रापि दृष्टांतास्त एव३ उपनियनिगमने अपि प्राग्वदायोज्ये ५ । तथा मनुष्यत्व
जिनधर्मप्राप्तावपि साधुसाघम्मिकाणां पुनः सामग्री अतीव दुर्ल मेति प्रतिज्ञा१ दुषमादोषेण धाम्मिकजनानां स्वल्पत्वादिति हेतुः२ उक्तं च-"दुरे ता चारित्ती तहाविहा लिंगिणो न सव्वत्थ । संपइ सम्मद्दिट्टीवि दुल्लहो सुत्तनिहिछो॥शा"ति, दृष्टांतादित्रयं पूर्ववदिति श्लोकार्थः । ततश्च यावदिति सामग्री समग्राऽप्यस्ति तावद्धर्म एव यत्रो विधेयः, यतः-चलं-क्षणविनश्वरं जीवितं-आयुर्बह्वपायाधीनत्वात् , यथा-"शस्त्रं व्याधिर्विषं च ज्वलनजलभयव्यालवेतालशोकाः, शीतोष्णक्षुत्पिपासागलविवरमरुन्मूत्रविष्ठानिरोधाः। नानाक्षुद्रोपघाताः प्रचुरभुजि रुजः श्रांतिगात्रामिधाताः, वैधान्येतानि सद्यश्चिरमपि घटित जीवितं . संहरंति ॥१॥" तथा धनं-गण्यादिपण्यं चतुर्विधं, धान्यं तु शाल्यादिशस्यमनेकविधं, उपलक्षणमेतत् क्षेत्रादिवस्तुजातस्य, तदपि चलमेव, बहुभि| रुपघातितत्वात् , यथा-"दायादाः स्पृहयंति तस्करगणा मुष्णंति भूमीभुजो, गृहंति च्छलमाकलय्य हुतभुर भस्मीकरोति क्षणात् । अंभाप्लावयति क्षितौ विनिहितं यक्षा हरते हठाद् ,दुर्वृत्तास्तनया नयंति निधनं धिग्बह्वधीनं धनं ॥2॥" तथा बंधु इत्यादि, बंधवोज्ञातयो मित्राणि-मूहृदस्तेषां च समागमोऽपि कर्मपरतंत्रत्वात् चल एव 'एगत्थ रुक्खे व कुटुंबवासे, कालं कियंतंपि खगव्व बंधू। ठाऊण गच्छंति चउग्गईसं, चउद्दिसासुं व सकम्मबद्धवा ॥१॥" तथा क्षणेन दौकते व्याधिः, शरीरस्येति गम्यते, प्रायो दुष्षमाया
GHONDIGAR
H
॥५१॥
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वात्सल्यप्रकाशः // 52 // GOOOOOOONAL मसातबहुलत्वान्मनुष्याणां अतस्तच्चलमेव, यथा “मूलजलोयरजरकाससासखसदुट्ठकुट्ठमाईहिं / खजह खणेण देहं ई-पुणेडिं151 खजंतं // 1 // " एवमवगम्य ता इति तस्मात्कारणाद्विवेकिनां प्रमादो-धर्मानादरलक्षणोन युक्तो-नोचितः, कमिति मागवगत वात्सल्य कण्ठ्या, नवरं 'जं धम्ममि पमत्तत'त्ति जीवो हि धर्मे प्रमत्तः सन् देवगत्यादिलाभविनाशेन यन् मनुष्यत्वप्राप्तिहारणरूपं मृलच्छेदमप्यात्मनः करोति न तच्चौरादयः सुष्टु दुष्टा अपि कुर्वतीति, यदाप-"माणुस्सत्तं भवे मूलं, लाभो देवगई भवे / मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ॥श"ति,एवमुच्यमानोऽपि यःप्रमादं न मुंचेत् स किं करोतीत्याह-सुगमः, निगमयितुमाह-ता इति तस्माद्धेतोः हे सौम्य! श्रद्धासुंदराशय त्वं विजानबपि मार्ग, मोक्षस्येति शेषः, सम्यग्ज्ञानादित्रिकरूपं सर्वत्रदेशित मनुष्यत्वादिसामग्रीसुदुर्लभतासमन्वितं प्रमादं यन्न मुंचसि तच्छोचिष्यसि भवार्णवे, गत इति शेषः, यदागम:-"इय दुल्लहलंभं माणुसत्तणं पाविऊण जो जीवो। न कुणइ पारत्तहियं सो सोयइ संकमणकाले // 1 // जह वारिमझळूढोच्च गयवरो मच्छउव्व गलगहिओ / वग्गुरपडिओ व मिओ संवट्टइओ जह व पक्खी // 2 // सो सोयइ मञ्चुजरासमुच्छओ तुरियनिहपखित्तो / तायारमविदंतो कम्मभरपणुल्लिओ जीवो // 3 // तं तह दुल्लहलभं विज्जुलयाचंचलं च माणुस्सं / लभ्रूण जो पमायइ सो काउरिसोन सप्पुरिसो॥॥"त्ति / / भाववात्सल्यमुपसंजिहीर्षुराह-पाठसिद्धः।। भोजनद्वार एव कृत्यांतरमाह नेव दारं पिहावेई, भुंजमाणो सुसावओ। अणुकंपा जिणिदेहि, सद्धाणं न निवारिया // 220 // सुगमः / एनमेवाथं सविशेष भावयन्नाह // 52 // सब्वेहिंवि जिणेहिं दुज्जयजियरागदोसमोहेहिं / अणुकंपादाणं सयाण न कहिंचि पडिसिद्धं // 221 / / GOSHOROROGRAGHOSपक For Private and Personal Use Only