________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्यप्रकाशः ||७||
श्रीवजखामिकथा
बहिर्भूमौ गुणग्रामगुरवो गुरबोऽप्यगुः ।।१०२॥ तस्थौ तु बज्र एकाकी, वसतौ सोऽथ वेष्टिकाः। विन्यस्य साधुमंडल्यां, स्वयं मध्ये निषद्य च ॥१०॥ एकादशानामंगानामपि पूर्वगतस्य च । वाचनां दातुमारेमे, मेघगंभीरया गिरा ।।१४।। उपोपाश्रयमायाता, |श्रुत्वा गहगहस्वरम् । दध्युरित्यासमिक्षास्ते, किं त्वेयुर्मक्षु भिक्षवः ॥१०५।। क्षणाच जर्वचस्य, यथाऽयं वाचनाध्वनिः । गर्भSI स्थोऽयं किमध्यष्टाचिंतयंति सूरयः ॥१०६।। अस्यास्मच्छंवणाशंका, मा भूदिति विचित्य सः। अपसृत्य शनैरुपैश्वके नेषेधिकीं।
ततः ॥१०७॥ तामाकर्ण्य सुनंदासझगित्युत्थाय विष्टरात् । कृतहस्तोऽमुचत्सर्वाः,स्वस्वस्थानेषु वेष्टिकाः॥१८॥ समेत्य च गुरोदंडमाददेही ममाजे च । आसनस्थस्य पादौ चाक्षालयत् प्रासुकांभसा ।।१०।। एवं च दध्युराचार्या, विद्यावृद्धोऽर्भकोऽप्यसौ । अजानद्भयोऽन्यसाधुम्यो, रक्ष्योऽवज्ञास्पदीभवन् ।। ११ । एवं विमृश्य यामिन्यां, शिष्येभ्योऽकथयनिति । गंता म श्वोऽमुकं ग्राम, द्वित्राहं तत्र नः स्थितिः ॥१.११।। अथोचुर्मुनयो योगप्रपन्ना वाचनाप्रदः। को नो भावीत्यथो सरिर्वत्र इत्यादिशत् पुनः॥११२।। ऋजवस्ते विनीताच, तत्तथैव प्रपेदिरे । न संतो जातु लंघते, गुर्वाज्ञां भद्रदंतिवत् ।।११.३॥ प्रातः कृत्वा तु योनस, सामग्री ते गते गुरौ । बजर्षि गुरुवद्भक्त्या,निषद्यायांन्यषादयत् ॥११४|| वनोऽथाज्ञानभूमीभृद्धजोऽमृतकिरा गिरा । आनुपूर्त्या मह-1 Kणां, तेषामालापकान् ददौ ।। ११५॥ ये मंदमेधसस्तेष्वप्यभूबनो ह्यमोषवाक् । तद्वीक्ष्य नव्यमाश्चर्य, गच्छ: सर्वो विसिष्मये ॥११६।। आलापान् मुनयः पूर्वपठिताभिस्तुषानपि । संवादहेतवेऽपृच्छन् , सोऽपि व्याख्यात्तथैव तान ।।१७।। ये यावत् सूरितोऽनेकवाचनामिरधीयिरे । पेठुर्ब्रजाच्छ्रतं तावदेकवाचनयाऽपि ते ॥ १८ ॥ अथोचुः साधवो हृष्टा, विलंबेत गुरुर्यदि। वज्रांतिके तदाऽऽश्वेष, श्रुतस्कंधा समाप्यते।।१९।। एतावद्भिर्दिनैर्वजो, भावी ज्ञातगुणः खलु । मुनीनामिति मत्वैयुमुदितास्तत्र सूरयः।।१.२०॥
For Private and Personal Use Only