Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
Catalog link: https://jainqq.org/explore/020615/1
JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir OM namo'hate ज्ञातनंदनाय । निर्ग्रन्थगच्छक्रमागतश्रीमत्तपागच्छभगीरथीहिमाचलमगबजगचंद्रसरिपक्षीरोदधीन्दुश्रीदेवेन्द्रसरि पुरन्दरविरचितस्वोपज्ञश्राद्धदिनकृत्यसूत्रोदृतः shriisaadhrmikvaatslyprkaashH| प्रकाशयित्री-श्रीमालवदेशान्तर्गतश्रीरनपुरीयऋषभदेवजीकेशरीमलजीजैनश्वेताम्बरसंस्था मुद्रका-सूर्यपुर 'श्रीजैनविजयानंद' प्रिं0 प्रेस मुद्रणालयाधिपतिबदामीमगनलालात्मजफकीरचंद्र वीरसम्बत् 2465 / विक्रमसं0 1995 / पण्यम् ru0 0-8-0 क्राइष्टसन् 1939 उद्धृतसंस्कृतः For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 00000000EUREUREUREUREUREUREUREUREUREUREUREUREUR उपयुक्तापूर्वमन्थरत्नानि - गे eeeeeeeEUREUREUREUREUREUREUREUREUREUREUREUREUREUR Boo 00% 1 श्रीआचारांगं सटीकं 6-8-0 11 ऋषिभाषितसूत्राणि 2 श्रीदशपयन्ना (छायायुक्त) 2-0-0 12 श्रीसंघाचारभाष्यटीका 3 श्रीविशेषावश्यकभाष्यं 13 श्रीश्राद्ध दिनकृत्यटीका (कोट्याचार्यकृत टीकायुक्तं ) 11-0-0 4 विशेषावश्यकगाथानुक्रमादि 0-5-0 5 श्री अंगाकारादिविषयक्रमौ 4-0-0 6 श्री भगवती सूत्रं सटीकं भा. 1,5-0-0 (भाग 2-3 मुद्रणालय) "" 0-20 | 22 कल्पकौमुदी 5-0-0 23 ज्योतिष्करंडकः सटीकः 6-12-0 24 तत्व तरंगिणी 14 प्रव्रज्याविधानकुलकं सटीकं 28-0 25 तत्वार्थसूत्रं सभाष्यं 15 भवभावना सटीका 7-2-0 | 26 हरि0 वृत्तिः 16 मवचनपरीक्षा सटीका 10-0-0 27 कर्तृनिर्णया 1-0-0 28 द्रव्यक्षेत्र लोक प्रकाशौ 1-0-0 29 नवपदवृहद्वृत्तिः 59 "" 3-8-0 19 उपदेशमाला (पुष्पमाला ) 6-0-0 30 परिणाममाला 4-0-0 20 उपदेशमालामूलं 0-8-0 31 पर्युषणादशशतकं 1-12 0 21 उत्पादादिसिद्धिः 2-800 | 32 प्रवचनसारोद्धारः ( उ ) 7 अनुयोगद्वारचूर्णिः, ha0 वृत्तिश्च 1-12-0 8 उत्तराध्ययनचूर्णिः 9 दशवैकालिकचूर्णि 10 नंदिचूर्णिः, हरि0वृत्तिश्च 17 प्रकरणसमुच्चयः 18 परणसंदोहो For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 2-0-0 3-0-0 01110 1-0-0 6-0-0 0-90-0 4-8-0 4-0-0 0-90-0 0-90-0 4-0-0
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir माधर्मिकवात्सल्यप्रकाश श्रीवज्रखामिकथा GOATORGlAva tslyprkaashH| साहम्मियाण वच्छल्लं, कायव्वं भ्त्तिनिन्भ्र्ण्। देसियं सचदंसीहिं, सासणस्स पभावणं ॥ 199 ॥ समानः-सदृशो धर्म:-अर्हच्छासनं येषां ते साधम्मिकास्तेषां, वात्सल्य-वस्त्रानपानाद्यैः सन्माननं कर्तव्यं भक्तिनिर्भरं-बहुमानसारं, नतु कीआद्यर्थ, कस्माद्धेतोरित्यत आह-देशितं सर्वदर्शिमिः शासनस्य प्रभावनां,अनंतरदृष्टांतदर्शनद्वारेणेति । तथा चाह महाणुभावेण गुणायरेणं, वयरेण पुर्दिव सुयसायरेणं । सुयं सरंतेण जिणुत्तमाणं, वच्छल्लयं तेण कयं तु जम्हा ॥ 200 ॥ महानुभावेन-क्षीराश्रवादिमहालब्धिप्रभावयुक्तेन गुणाकरेण-अलुब्धत्वादिगुणनिवासेन बजेण-श्रीवजस्वामिना पूर्वमिति ऐदंयुगीनजनापेक्षमुक्तं,श्रुतसागरेण-दशपूर्वपयापारावारकल्पेन श्रुतं-जिनोत्तमानां आगमं 'साहमियवच्छल्लंमि उज्जुये त्याद्यर्हद्वचनं । स्मरता, यस्मात् तेनापि साधर्मिकजनवात्सल्यं दुर्भिक्षाद्यापदुद्धरणरूपं कृत्मित्य्क्स्स्रार्थ्ः। भावार्थस्तु ज्ञातगम्यः, तच्चेदं-इहैव भरतक्षेत्रेऽधिज्यीकृतधनुर्निभे । श्रिया खर्देशदेशीयेऽवंतिदेशोऽस्ति vishrutH॥1॥ तत्र तुंबवनामिख्यं,विद्यते सनिवेशनम् । श्राद्धो धनगिरि स्तत्र,महर्द्धिः shresstthibhuurbhuut|2|| स सुधीर्वर्तमानोऽपि,वयसि स्मरवल्लभे |नावाण्छीद्व्ल्ल्भां कर्तुं,व्रतमिच्छुः सुदुर्ल्भ्म्॥3॥ यत्र यत्र तदर्थ तत्पितरौ वव्रतुः कनीम् । तत्र वत्र व्रत लास्यामीत्युक्त्वा स न्य्स्सेध्य्त्॥4॥ध्न्पाल्म्हेभ्य्स्य्,सुन्ण्दा नंदनाऽन्यदा । Uce dhanagirereva, HOTOHOGIGHOOGHOROLOG For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्यप्रकाश: ॥ 2 ॥ श्रीवजस्वामिकथा ROSONIGROKHOROSOTala का देयाऽहमिति मातरम् ॥ 6 ॥ प्रार्थयित्वा ततोऽत्यर्थ,धनो धनगिरेर्ददौ । सुनंदां सोऽप्युपायंस्त,पित्राग्रहवशंवदः । / 3 / / भ्राताऽऽयसमितो नाम,सुनंदायाः पुराऽग्रहीत् । पारिवाज्यं जगत्पूज्य,पार्थ सिण्ह्गिरेगुरोः॥7॥ प्रियां धनगिरिभेजेऽन्यदा ब्रह्मप्रियोऽपि हि । बलीयोस्वैयवेद्य हि,कर्म भोगफलं ख्लु॥दा इतश्चाष्टापदे पुंडरिकाख्यं गौतमर्षिणा प्ररूपितं पुरा येनाध्ययनं यवधारितम् ॥ 9 ॥ shriidsyotrdikpsy,सामानिक्सुप्र्व्न्न्ः|सुन्ण्दायास्त्दा कुक्षौ,प्रच्युत्यावततार स्ः॥10॥ युग्मं । / ज्ञात्वा धनगिरिर्गुब्बी,गर्भोऽयं ते द्वितीय्क्ः। भावीत्युक्त्वा खयं दीक्षा, सिंहगिर्यतिकेऽग्रहीत् । / 11 / / जगदानंदकालेऽथ, सुनंदाऽसूत नंदनम् । अनेकगुणकल्पद्रुप्रादुर्भावकनंदनम् ॥12॥ आयातः सूतिकागेहे, प्रतिजागरितुं तदा । सुनंदायाः सखीलोकस्तं दारकमदोऽवदत् ॥ 13 ॥ हे जात ! यदि ते तातस्तदा नादास्सत व्रतम् । अतुच्छमुत्सवं नूनं, तदद्याकारयिष्यत ॥ 14 ॥ बालोऽप्यपालधीः सोऽथ, तच्छृण्वन् कर्मलाघवात् । ईहापोह वि। तन्वानो, जातिस्मृतिमवाप सः ॥ 15 ॥ कथं व्रताय मां माता, मोक्ष्यतीति विचिंत्य स्ः। रोदनं कर्तुमारेभे, क्रोडस्थोऽपि दिवानिशम् ॥ 16 ॥ एवं च रुदतस्तस्य, मासाः स्स्द्द्तिच्क्र्मुः। सुनंदाऽप्यतिनिर्वेदमासदत्तेन सूनुना । / 17 ॥ तदा च तत्र कामेभसिंहः सिंहगिरिगुरुः । आय्यावार्य्स्मित्ध्न्गिर्यादिस्ण्युत्ः॥18आन्त्वाऽथ् धनगिर्यार्यसमिती मुनिनायकम् । पप्रच्छतुर्यथा ज्ञातीनिच्छावो वीक्षितुं प्रभो ! / / 19 / / तयोश्च पृच्छतोदृष्ट्वा, शकुन शुभसूचकम् । जजल्पानल्पसं वित्तिरेतसिहगिरिगुरुः ॥ 20 ॥ लमेयाथां सचित्तं। वाऽप्यचित्तं वाऽद्य यद् युवाम् । तदादेयं ततस्तौ तु, प्रतिपद्य गुरोर्वचः ॥ 21 ॥ भिक्षाचर्याप्रविष्टौ तौ, दृष्ट्वाऽन्या योस्सितोऽभ्य्धुः। पित्रेऽमुं दारक दवा, सुनंदे ! पश्य कौतुकम् । / 22 / / क्रमेण विचरती तौ, सुन्ण्दागृह्मीय्तुः। सुतमादाय सोत्थाय, निरानंदा:ब्रवीदिदम् ॥ 23 ॥ अहमुद्धेजिताऽश्रांतं, रुदताऽनेन म्नुना। ततो मे कृतमेतेन, गृहाणेमं खमंगजम् । / 24 / / स्थैर्यनिर्जितगीर्वाणगिरि jAIGHCOMGHAGHEIGHUma // 2 // For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्यप्रकाशः ॥ 3 ॥ श्रीवज्रस्वामिकथा GHOOHORONGHIRONGO PRACHARTR र्धनगिरिर्जगौ । करिष्येऽहमिति त्वं तु, पश्चाचापं ब्रजिष्यसि । / 25 / / मा कार्षी सर्वयेदृक्ष, कुरुषे चेत् कुरुष्व तत् । कृत्वा तु साक्षिणः पश्चान्न होनं लप्स्यसे पुनः ॥ 26 ॥ विधाय साक्षिणः साऽथ, निर्विण्णा तं कुमारकम् । मुनेः समार्पयत् सोऽपि, मूर्त पुण्यमिवाददे ॥ 27 ॥ पात्रबंधेन तं दधे, गुणपात्र prytntH। सद्विवेकाभिरामोऽथ, विरराम स रोदनात् ॥ 28 ॥ अथार्यसमितेनायं, ययौ घनगिरिर्मुनिः । तस्य बालस्य भारेण, नमद्वाहुरुपाश्रये ॥ 29 ॥ तमीक्षित्वा गुरुः प्रोचे, मिक्षाभारं ममार्पय । भूरिभारभराक्रांतं, | विश्रामय निज भुजम् । / 30 / / कात्या मारकुमारामं, कुमारं so'tha ytntH। गृहीत्वा तं गुरोर्हस्ते, न्यासीकृतमिवार्पयत् ॥ 31 ॥ अनंसीदंजलिः क्षिप्रं, तारेण गुरोरपि । कृपालोजगदाक्रष्टुमिव संसारगर्ततः ॥ 32 / / ततः सविस्मयः साधुमूचे vaacNymottmH। bajravad गुरुभारोऽयमहो धर्तुं न पार्यते ॥ 33 ॥ तीर्थाधारो हि भाव्येष, नृरत्नं तेन बाल्क्ः। रक्ष्यो यनेन यद्रत्नं, प्रायोऽपायपरायणम् ॥ 34 ॥ इत्युक्त्वाऽर्यत साध्वीना, पालनाय स मूरिभिः। अदायि बज इत्याख्या,वजसारस्य तस्य तु ॥ 36 ॥ तं बालक बतिन्योऽपि, गत्वा शय्यातरौकसि । संघाधारोऽयमित्युक्त्वा, पाल्नायार्प्य्ण्स्त्त्ः॥36॥ शय्यातयोऽपि बालं ते, बालचापलवर्जितम् । अधिकं स्वखपुत्रेभ्यः, पश्यंत्योऽपालयन मुदा ॥ 37 ॥ अचिकीर्षीत् स बालोऽपि, किंचिन्मूत्रादिकं य्दा। तदा तदाऽकरोत् । संज्ञा, मुस्फुटां स्फुटपाटवः ॥ 38 ॥ मुनंदापि तमालोक्य, नेत्रकैरवशीतगुम् । शय्यातरेभ्योऽयाचिष्ट, मत्पुत्र इतिभापिणी ॥ 39 ॥ जानीमहे न ते मातृसंबंधममुना सह । गुरूणां कित्वसौ न्यास, इति तसइ न ते द्दुः॥40॥ महताऽथोपराधेन, सा तेषामेव म्ण्दिरे। आगत्य स्तन्यपानादि, ददावाशावशंवदा ॥41॥-अधाच्ल्पुरे कन्यावेण्णाकूलकषांतरे । अवात्सुस्तापसाः केचित् तत्रैका पादलेपवित् ॥ 42 ॥ स नित्यं पादुकारूडा, पादलेपा जलेऽपि हि । सलवत् संचचारोच्चैर्जनयन् विस्मयं जने ॥4shaa यारक्षो drshne'smaakN,| ONHONG For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिक श्रीवज। स्वामिकथा वात्सल्यप्रकाशा ॥ 4 ॥ GHOHORIGHERAG Ho prbhaavo'dhykssmiikssyte| na तादृक्षोऽस्ति वःश्राद्धानेवं धृष्णग् दधर्ष स्ः॥44॥ तदाऽऽर्यसमिताचार्यस्तत्रागानमातुलः अनेक्योग्स्ण्योग्स्रित्पूर्स्रित्प्तिः॥45॥ श्रद्धया वर्धितोत्साहाः, श्राद्धाः सर्वर्षिसंयुताः । द्रुतमेत्य तमाचार्य, यथाविधि ववंदिरे ॥ 46 ॥ तस्मै चाचार्यवर्यायाशंसनिआजभक्तयः । उपहासं खतीर्थस्य, तापसः कृत्माहेताः॥47॥ अथ सरिरुवाचैव, वैचयत्येष कूटधीः । केनापि पादलेपादिप्रकारेणावुधं जनम् ॥ 48 ॥ नास्य कापि तपाशक्तिस्तापसस्य त्प्स्विन्ः। ततोऽसौ श्रावकै क्तुं, कूटभक्त्या न्यमंत्र्यत ॥ 49 ॥ एकस्योपासकस्यागाद् , गेहे सोऽपि जनैर्वृतः । भक्तिमानिव स क्षिप्रमभ्युत्थायाभ्यधादिदम् ॥ 50 ॥ प्रक्षालयामि ते पादौ, भदंतानुगृहाण माम् । महत्सु जायते जातु, न वृथा प्रार्थनार्थिनाम् ॥ 51 ॥ स तस्यानिच्छतोऽप्युष्णांभसा त्त्पाद्पादुकाः। तथा दधाव तत्रास्थालेपगंधोऽपि नो यथा ॥ 52 ॥ अभोजयच्च तं श्राद्धः, प्रतिपच्या गरिष्ठया । नाज्ञासीत् भोजनास्वाद, विगोपा. गमभीः स तु ॥ 53 ॥ भुक्त्वा च तापसो द्वीपवतीतीरं पुनर्ययौ । वृतः पौरैः जलस्तंभकौतुकालोकनोत्सुकैः ॥ 54 ॥ लेपांशोऽद्यापि कोऽप्यत्र, भावीत्येवं विभावयन् । साहसं स समाधाय, मूर्खः प्राविक्षदभसि ॥ 55 ॥ ततस्तसिन् सरित्तीरे, बुडति स स ताप्स्ः। आत्मीयमुपहासं हि, जने द्रष्टुमिवाक्षमः ॥ 56 ॥ तत्कालं दत्ततालच, लोकः कलकलं व्यधात् । तदा च तत्र तेऽप्येयुः, सूरयोभूरि। shktyH॥57॥ अथो विधित्सवो जैनशासनस्य प्रभावनाम् । क्षिप्वा नद्यंतरे yogvishessmidmuucire||58|| हे वेण्णे! ते परे तीरे,व्रजिप्यामस्ततो द्रुतम् । तत्तटे मिलिते सायमम्लिकादलवत् स्वयम् ॥ 59 ॥ prmodbhrsNpuurnnaashesssNghsmnvitH| अथार्यसमिताचार्यः, परतीरभुवं ययौ ॥ 60 ॥ ते तापसाः प्रभावं तं, प्रेक्ष्याचार्यप्रदर्शितम् । सर्वे मथितमिथ्यात्वास्तत्पार्च जगृहुव्रतम् । / 61 ॥ ते ब्रह्मद्वीपवास्तव्या, इत्यभूवंस्तदन्वयाः । ब्रह्मद्वीपकनामानः, श्रमणाः श्रुतविश्रुताः ॥ 62 / / एवं विबोधं जनयन् जनानां, पद्माकराणामिव For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्य-15 श्रीवनस्वामिकथा प्रकाशः ॥ 2 ॥ तिग्मरश्मिः । योगप्रभावद्रुममेघकल्पश्चिरं विजहे समितः पृथिव्याम् ॥ 33 ॥ -इतश्च वज्रस्तत्रस्थः, क्रमाजज्ञे त्रिहायनः । तदा च ध्न्गिर्याद्यास्त्त्राभ्येयुर्म्ह्र्स्स्य्ः॥64॥ तेभ्योऽत्यर्थ सुनंदा सा,ययाचे तं कुमारकम् । नाप्पयंस्ते त्वथो राजकुलेऽभूद् व्य्व्हार्क्ः॥6॥ तत्र भूपस्य सव्येन, सुनंदा समुपाविशत् । श्रीसंघस्त्वपसव्येन, यथास्थानं च पूर्ज्ञ्ः॥ 66 / / राजा स्वांके व्यधाद्वजं, विचार्यैवं ततोऽवदत् । येनाकारित आयाति, तस्य स्यात् खल्वसौ shishuH॥67॥ मेनाते नृपनिर्णीतं, तचौ पक्षावुभावपि । ऊचतुश्चात्र का पूर्व्वामेन्माह्वातुम्र्ह्ति?॥68॥ अथाचचक्षिरे पौराः, साधूनाम्य्म्र्भ्क्ः। चिरं संघटितस्नेहो, नातिलंघेत तद्वचः ॥ 32 ॥ मातैवाहातु तत्पूर्व, य्स्माद्दुस्स्प्र्तिकारिन्नी। नारीति सच्चहीना च, राजाऽप्येवममन्यत ॥ 70 ॥ सुनंदाऽथ शिशु क्रीद्द्न्ह्स्तिह्यादिभिः। भक्ष्यभेदैश्च तं बालं, पालोभयन् मुहुर्मुहुः । / 71 / / जनन्या उपकाराब्धेः, पारीणः स्थान कोऽपि ना। एवं जानन्नपि सुधीर्वत्रो दध्याविदं हृदि । / 72॥ श्रीसंघमपमन्ये चेन, मातुर्मोहेन मोहित्ः। भविष्यामि तदाऽहं स्वनंतसंसारिकः खलु ॥ 73 ॥ वज्रो वज्रदृढस्वांतस्ततोऽसौ मातृसंमुखम् । मनागपि निजस्थानानाचालीच्छैलनिश्चलः ॥ 74 ॥ राज्ञाऽथ प्रेरितो देतयुति विद्योतिताधरः । रजो. हरणमुत्क्षिप्येत्यूचे ध्न्गिरिर्मुनिः॥7॥ चेद्वते व्यवसायस्तेऽशुभकर्मरजोहरम् । तद्रजोहरणं धर्मध्वजमादत्स्व मेऽर्भक! ॥ 76॥ वज्रस्तदेव तातस्योत्संगमागम्य shuddhdhiiH। तद्रजोहरणं मूर्तिमंतं ध्र्म्मिवाद्दे॥77॥ जयताच्छ्रीमहावीरशासनं भवनाशनम् । इति लोकप्रघोषोऽभूद्रोदः कुक्स्सिभ्रिस्त्त्ः॥78॥ प्रम्लानवदनां भोजा, हिमाव सरोजिनी । निरानंदा सुनंदा तु, दध्यावे मनस्विनी ॥ 79 ॥ भववासादितो भीती, शार्दूलाविव पावकात् । परिव्रज्यामुपादत्तां, मम भ्रातृपती पुरा । / 80 ॥ सांप्रतं त्वकोऽप्येष, मत्पुत्रः प्रव्रजिष्यति । तन्ममापि व्रतं श्रेयो, निःश्रेयसपदप्रदम् । / 81॥ आत्मनैव विचि यै, सुनंदा स्वगृहं य्यौ। साऽऽमोदा वज्रमादाय, PakoraGHOSPONGEORGIC // // For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीवजखामिकथा साधर्मिकवात्सल्यप्रकाशा ॥ 6 ॥ DROIGHCOOHONGKONGKOSHI वसतिं य्त्योऽप्य्गुः॥2॥ नापात् स्तन्यं व्रताकांक्षी, धन्यो धनगिरेः सुतः । प्रवाज्य सूरिभिः सोऽथ,मुक्तासाचीप्रतिश्रये । / 83 ॥ शिवशम्मैकसानंदा, सुनंदाऽपि समाददे । श्रीसिंहगिरिपादांते,लोकद्वयहितं व्रतम् । / 84 ॥ वज्रोऽधीयानसाधीभ्यः, शृण्वन्नेकादशापि हि । अंगान्यनंगमातंगमृगेंद्रोऽध्यैष्ट सुष्ठधीः । / 8 / / आर्यकोपाश्रयादष्टवर्को वजो म्ह्र्स्सिमिः। हर्षफुल्लक्षणांभोजैरानिन्ये स्वप्रतिश्रये ॥ 86 ॥ अन्यदोजयिनी सूरिसिंहः सिंहगिरिर्ययौ । ववर्ष चाव्यवच्छिन्नधारं धाराध्र्स्त्दा॥87॥ अथ वज्रमुनेः पूर्वसंस्तुतैर्जुभकामरैः । वज्रसत्वपरीक्षार्थ,वणिगरूपानुकारिमिः । / 88 / विकुचितमहासाथैः,स्थितप्राये ध्नाध्ने। गुरुः सिंहगिरिभक्क्या,मिक्षार्थ taiya'maMtryata | // 89 / / युग्मं । वृष्टिर्नास्तीति विज्ञाय, गुरुणा क्रुन्नाव्ता। बालर्षिः प्रेषितो बज्रो, विहत निर्ग्त्स्त्त्ः॥90।सूक्स्स्म्वृस्स्त्तिण् ततो वीक्ष्य, वजो निववृते द्रुतम् । रुद्धाऽथ सर्वथा वृष्टिमाझ्यत पुनस्तु तैः॥9॥ तेषामथोपरोधेन,वर्षाभावेन चागमत् । सउन्ण्देय्स्त्दावास्मीर्यास्मितिस्ण्युत्ः॥12॥ भक्तादि दित्सया तेषु, सुमनस्मृत्थितेषु स्ः। उपयोगमदाद् द्र्व्य्क्स्सेत्राद्यैरेस्स्न्नोद्य्त्ः॥23॥ कूष्मांडायमिदं द्रव्यं, क्षेत्रं चोजयिनी पदः । कालो वर्षागमो भावोऽनिमेषाक्षादिकस्तथा ॥ 9 ॥ तन्नूनं देवपिंडोऽयं, यतीनां नहि क्ल्प्ते। इत्यना दाय तद्भिक्षा, वनस्वामी न्यवर्तत ॥ 9 ॥ ततस्ते मुदिताः स्वीयवृत्तांतख्यानपूर्वकम् । विद्यां वैक्रियलमध्याख्या, ददुर्वज्रमहर्षये 2 ॥ 96 ॥ ज्येष्ठे मासेऽन्यदा वज्रो, बहिर्भुवि गतः मुरैः । नैगमीभूय तैर्भूयो, ghRtapUraiya'maMtryata // 97 / / सदोपयोगयुग वजो, देव पिंडं च पूर्ववत् । विज्ञाय नाग्रहीत पिंडग्रहणे पंडितो हि सः ॥ 18 ॥ ततस्ते पूर्वमित्राय, दवा वज्राय भक्तितः । आकाशगामिनी विद्या,खस्थानमगमन् सुराः । / 19 / / सुस्थिरैकादशांगोऽसौ,यद्यत् पूर्वगतायपि । अपूर्वप्रतिभोऽश्रीपीत्तत्तजग्राह लील्या॥100। पठेति स्थविराः प्राहुर्यदा वत्रं तदा च स्ः। उद्गुणत्रस्फुटं किंचिच्छुश्राव पठतोऽपरान् । / 101 ॥ अपरेयुर्दिवामध्ये, भिक्षार्थ मिक्षवो य्युः। SCOUGHOOMORRORRHOTara For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्यप्रकाशः ॥7॥ श्रीवजखामिकथा बहिर्भूमौ गुणग्रामगुरवो गुरबोऽप्यगुः । / 102 ॥ तस्थौ तु बज्र एकाकी, वसतौ सोऽथ वेस्स्त्तिकाः। विन्यस्य साधुमंडल्यां, स्वयं मध्ये निषद्य च ॥ 10 ॥ एकादशानामंगानामपि पूर्वगतस्य च । वाचनां दातुमारेमे, मेघगंभीरया गिरा । / 14 / / उपोपाश्रयमायाता, |श्रुत्वा गहगहस्वरम् । दध्युरित्यासमिक्षास्ते, किं त्वेयुर्मक्षु भिक्षवः ॥ 105 / / क्षणाच जर्वचस्य, यथाऽयं वाचनाध्वनिः । गर्भषी स्थोऽयं किमध्यष्टाचिंतयंति सूरयः ॥ 106 / / अस्यास्मच्छंवणाशंका, मा भूदिति विचित्य स्ः। अपसृत्य शनैरुपैश्वके नेस्सेधिकीं। ततः ॥ 107 ॥ तामाकर्ण्य सुनंदासझगित्युत्थाय विष्टरात् । कृतहस्तोऽमुचत्सर्वाः,स्वस्वस्थानेषु वेस्स्त्तिकाः॥18॥ समेत्य च गुरोदंडमाददेही ममाजे च । आसनस्थस्य पादौ चाक्षालयत् प्रासुकांभसा । / 10 / / एवं च दध्युराचार्या, विद्यावृद्धोऽर्भकोऽप्यसौ । अजानद्भयोऽन्यसाधुम्यो, रक्ष्योऽवज्ञास्पदीभवन् । / 11 / एवं विमृश्य यामिन्यां, शिष्येभ्योऽकथयनिति । गंता म श्वोऽमुकं ग्राम, द्वित्राहं तत्र नः स्थितिः ॥ 1.11 / / अथोचुर्मुनयो योगप्रपन्ना वाच्नाप्र्द्ः। को नो भावीत्यथो सरिर्वत्र इत्यादिशत् पुन्ः॥112॥ ऋजवस्ते विनीताच, तत्तथैव प्रपेदिरे । न संतो जातु लंघते, गुर्वाज्ञां भद्रदंतिवत् । / 11.3 ॥ प्रातः कृत्वा तु योनस, सामग्री ते गते गुरौ । बजर्षि गुरुवद्भक्त्या,निषद्यायांन्यषादयत् ॥ 114॥ वनोऽथाज्ञानभूमीभृद्धजोऽमृतकिरा गिरा । आनुपूर्त्या मह-1 KNAM, तेषामालापकान् ददौ । / 115 ॥ ये मंदमेधसस्तेष्वप्यभूबनो ह्यमोषवाक् । तद्वीक्ष्य नव्यमाश्चर्य, गच्छ: सर्वो विसिष्मये ॥ 116 / / आलापान् मुनयः पूर्वपठिताभिस्तुषानपि । संवादहेतवेऽपृच्छन् , सोऽपि व्याख्यात्तथैव तान । / 17 / / ये यावत् सूरितोऽनेकवाचनामिरधीयिरे । पेठुर्ब्रजाच्छ्रतं तावदेकवाचनयाऽपि ते ॥ 18 ॥ अथोचुः साधवो हृष्टा, विलंबेत गुरुर्य्दि। वज्रांतिके तदाऽऽश्वेष, श्रुतस्कंधा स्माप्य्ते॥19॥ एतावद्भिर्दिनैर्वजो, भावी ज्ञातगुणः खलु । मुनीनामिति मत्वैयुमुदितास्तत्र सूर्य्ः॥1.20॥ For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sAdharmika vAtsalyaprakAzaH ||8|| AjakA www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुनयस्तानवंदंत, भक्तिभाजोऽथ सूरिभिः । पृष्टाः स्वाध्यायनिर्वाहं, शशंसुस्ते यथास्थितम् ॥ 121 ॥ नत्वा भूयोऽपि ते शिष्या, गुरुमेवं व्यजिज्ञपन् । भगवन् ! वाचनाचार्यो, वज्र एवास्तु नः सदा । / 122॥ गुरुर्बभाषे सर्वेषामेष भावी गुरुः क्रमात् । किंतु मान्योऽधुनाऽप्युच्चैर्गुणैर्वृद्धोऽर्भको ऽपि हि ॥ 123 ॥ अत एव वयं ग्रामेऽगमामायं च वोऽर्पितः । सुरिर्यथा हि जानीथ, यूयमये शान् गुणान् ॥ 124 ॥ नत्वस्य वाचनाचार्य पदवी युज्यतेऽधुना । कर्णश्रुत्याऽऽददेऽनेन श्रुतं यन्न गुरोर्मुखात् ॥ / 125 / / ततश्च श्रुतसारज्ञः, श्रुतमर्थसमन्वितम् । अध्यापयत् गुरुर्वचं, विधायोत्सारकल्पकम् । / 126॥ साक्षीकृतगुरुर्वमुनिर्गुर्वपितं श्रुतम् । मातृकापदवत्सर्वं, स जग्राह कुशाग्रधीः ॥127॥ तथाऽभूच्छुतविद्वज्रो, यथा सिंहगिरेरपि । चिरसंदेहभूमीभृद्भेदे मिदुरतां ययौ ॥ 128 ॥ विहरंतोऽन्यदा सिंहगिरयः सपरिच्छदाः । विहारक्रमयोगेन ययुर्दशपुरं पुरम् ॥ 129॥ तदा चोजयिनी संस्थं, संपूर्णदशपूर्विणम् । A*चार्यं भद्रगुप्ताख्यं, शुश्रुवुर्जनवार्त्तया ॥ 130 ॥ तत्पार्श्वे पठनायाथ, गुरुर्वचं समादिशत् । वत्स ! गत्वा विशालायां, दश पूर्वाण्यघीष्व हे ॥131 ॥ उररीकृत्य गुर्वाज्ञामवंतीं प्रति सोऽचलत् । संघाधारस्य तस्यादात् साधुसंघाटकं गुरुः ॥ 132 ॥ ययावुज्जयिनीं सायं, वज्रोस्स्स्थात्तद्रहिर्निशि । स्वप्नमेनं निशाशेषे, भद्रगुप्तस्तदैक्षत ॥ 133 ॥ यदद्य पयसा पूर्णः, केनाप्य सत्पतद्रहः । अपाय्यागंतुना तेन, तृप्तिश्च परमाऽऽप्यत ॥ 134॥ प्रभाते तं विनेयेभ्यः, स्वप्नं गुरुआचीकथत् । विविधं तेऽपि तस्यार्थं यथाप्रज्ञं व्यचारयन् ॥ 138 ॥ गुरुः प्रोवाच नो वित्थ, कोऽप्येष्यति ममातिथिः । स उपादास्यतेऽमत्तः, सर्वं सार्थं श्रुतं सुधीः ॥ 136 ॥ भद्रगुप्तगुरूणां तु, पार्श्वे वज्रो ययौ प्रगे । तांश्च त्रिचतुरावर्त्तवंदनेनाभ्यनंद ॥ 137॥ गुणिनं जितकंदर्परूपं तं श्रुतपूर्विणः । दक्षमुख्या उपालक्ष्य, परिपवजिरेऽथ ते ॥ 138॥ तैरागमनकार्यं च पृष्टो धनगिरेः सुतः । अध्येतुं दश पूर्व्वाणीत्यूचे वंदनपूर्वकम् । / 1.39 ॥ For Private and Personal Use Only SINGHGHODINGDO zrIvajrasvAmikathA // 8 //
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sAdharmikavAtsalyaprakAzaH // 9 // jila www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tato वज्रमुनिं तुष्टो, भद्रगुप्तो गणाधिपः । अध्यापयितुमारेमे, पूर्वाण्यादरपूर्वकम् ॥ 140 ॥ अचिरेणापि कालेन, सुनंदानंदनो मुनिः । पूर्व्वाण्यधीत पूर्वीव, दशाप्यध्यैष्ट लीलया ॥ 141 ॥ यत्रैवाध्येतुमारब्धं, ग्राद्याऽनुज्ञाऽपि तत्र हि । इति स्वस्थमतिर्वज, आपपृच्छे गुरूंस्ततः । / 142 / / तैचादिष्टः सुनंदासूरागाद्दशपुरं पुनः । पूर्वानुज्ञा कृता तस्य श्रीसिंहगिरिणा ततः । / 143 ॥ वज्रस्य विदधे पूर्वानुज्ञायां जंभृकामरैः । दिव्यप्रसूनचूर्णाद्यैर्महिमा महिमांबुधेः ॥ 144 ॥ समर्प्य समये वज्रमूरेः सिंहगिरिर्गणम् । कृतानशनकम्मी च सत्कर्मा त्रिदिवं ययौ । 145 ॥ साधुपंचशतीयुक्तो, वञ्ज्ञोऽथ विहरन् गुरुः । यत्र यत्र ययौ तत्र तत्र ख्यातिरभूदियं ॥ 146 ॥ अस्याही रूपमस्याहो, श्रुतं विश्वैकविश्रुतम् । उद्दामो महिमाऽस्याहो, अस्याहो कीर्त्तिरुज्ज्वला ॥ 147 ॥ - इतश्च पाटलीपुत्रेऽभवच्छ्रेष्ठी धनाह्वयः । तत्पुत्री रुक्मिणी नाम, रुक्मिणीवातिरूपिणी ॥ 148 ॥ तस्यैव श्रेष्ठिनो यानशालायामन्यदाऽऽर्थिकाः । तस्थुर्वज गुरोस्तास्तु, व्यधुर्नित्यं गुणस्तुतिम् । / 142 / / तत्पार्श्वे रुक्मिणी वज्रस्वामिनो गुणसंस्तवम् । रूपं चाकर्ण्य तं मुक्त्वा, नान्यं वरमियेष सा॥ 150 ॥ आर्यिकारतां ततः प्रोचुर्भद्र ! मुग्धाऽसि रुक्मिणि । / नीरागमात्तदीक्षं च यद्वजं त्वं बुवूर्यसि ॥ 151 ॥ रुक्मिण्युवाच चेद्वज्रः, प्राचाश्2ईत्तन्ममापिहि । दीक्षैव श्रेयसे हंत, किं भोगेतं पतिं विना ॥ 152 ॥ इतश्च पाटलीपुत्र नगरासन्नमाययौ । क्रमेण विहरन्नुर्व्या, श्रीमान् वज्रगणाधिपः । / 153 ॥ आयांतं वज्रमाकर्ण्य, पाटलीपुत्रपार्थिवः । सपौरः सपरीवारस्तत्कालं संमुखो ययौ । / 164 ॥ आयातो वीक्ष्य वज्रपिंवृंदीभृतां तपोधनान् । भूपतिः संशयापन्नो दध्यावेवं स्वचेतसि ॥ 165 ॥ सर्वेऽमी जितकंदर्पाः, कंदर्योपममूर्त्तयः । तस्को नामैषु वज्रषियों वंद्यः प्रथमं मया 1 ॥ 156 ॥ अथ स्थित्वा नृपोऽपृच्छद्भगवंतो मुमुक्षत्रः ! / आख्यात किमयं वज्रः, किमेषः किमसाविति ? | ॥ 157 ॥ तेऽप्यूचुः सोऽत्र नो किंतु, तदंतेवासिनो वयम् । राजन्माऽस्मासु तं मंस्थाः क्व खद्योताः क्व चार्यमा 1 / / 168 / / इत्येवं For Private and Personal Use Only DRDIOGIGIOUGHONGKONG zrIvajrasvAmikathA // 9 //
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्य प्रकाशा ॥ 10 ॥ GHORRORET साधुवृंदेषु, सर्वेषु प्रश्नयन नृपः । पश्चाद्वंदस्थितं वत्रं, समीक्ष्य प्राणमन्मुदा ॥ 159 ॥ उद्याने समवासार्षीदथासौ स्प्रिच्छ्द्ः। श्रीवज्र|विदधे च सुधासारमधुरा dhrmdeshnaam॥130|| shriivjrsvaaminHkssiiraashrvlbdhimtstyaa| धर्मदेशनया राजा, रारज्यत निजे हृदि लाखामिकथा ॥ 16 ॥ देशनांते प्रभु नत्वा, गत्वा च निजसानि । राजा जगाद राजीनामग्रे वज्रगुरोगुणान् । / 162 ॥ ततस्ता बंदितुं वज्र, भक्त्याऽपृच्छत भूपतिम् । तेनापि प्रेषिता राश्यः, श्रीवजं वंदितुं य्युः॥163॥ वज्रमागतमाकर्ण्य, जनधुत्याऽथ रुक्मिन्नी। तमेव चिंतयंत्यस्थादंभोजमिव हंसिका । / 164 ॥ द्वितीये दिवसे रुक्मिण्युवाच जनकं निजम् । सनिबंध यथाऽद्यैव, देहि वजाय तात! | माम् ॥ 16 ॥ धनोऽथ तां विवाहार्थ, सर्वालंकारभूषिताम् । अनेकधनकोटीमियुक्तां बचांतिकेऽनयत । / 166 / / तदिनात्पश्चिमे चाह्नि, वज्रे कुर्वति देशनाम् । सप्रमोदः पुरीलोकोऽन्योऽन्यमेवमभाषत । / 167 ॥ अहो वचस्य सौस्वयं, शृण्वद्भिर्यस्य देशनाम् । | इहापि प्राप्यते मोक्षारस्थासौख्योपमं सुखम् । / 138 ॥ रूपं गुणानुरूपं हि, यद्येतस्मिन् महामुनौ । भवेदुच्येत किंतर्हि, सौरभ्यमिव । कांचने ॥ 1.69 ॥ बजेणापि तदा तत्र, प्रवेशे रूपयात्मनः । शक्त्या sNkssiptmevaasiillokkssobhaatishNkyaa||170|| भगवानथ विज्ञाय, तेषां भावं मनोगतम् । विश्ववंद्यांहिकमलः, कमलं कांचनं व्य्धात्॥ 1.71 / / कृत्वा स्वाभाविक रूपमनुरूपं सुपर्वणाम् । वनोऽध्यास्त । परब्रह्मा, ब्रह्मेव तत्पयोरुहम् । / 172 ॥ श्रीमदचस्प तद्रूपं, दृष्ट्वा लोकः सविस्मयः । शिरांसि धूनयन् हादेवमूचे परस्परम् ॥ 173 / / | अस्यामरकुमाराभ, रूपमेतत् स्वभावजम् । मा भूवं प्रार्थनीयोऽहं, सामान्यं हस्तनं स्वतः । / 178 ॥ तेन रूपेण वचर्षिर्देशनानीरनीरदः । अमंदानंदजननी, विदघे धर्मदेशनाम् ॥ 17 ॥ देशनांते धनश्रेष्ठी, मुनिश्रेष्ठमदोऽवदत् । सद्यः प्रसघ नः स्वामिन्नुहनां ॥10॥ मदुद्वहाम् ॥ 176 / / उद्वाहानंतरं हस्तमोचने दुःख्मोच्न्ः। अनेका द्रव्यकोटीस्ते, प्रदास्ये भवतादिदम् ॥ 177 ॥ गुरुगंभीरगीरूचे, DIGHCOOTHERORISTIOHGAR O ONS: For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir माधर्मिकवात्सल्यप्रकाशः ॥ 11 ॥ श्रीवजखामिकथा धनं ध्र्म्ध्न्क्धीः। कृतं मे धनकोटीभिः, क्न्य्याऽप्य्न्याऽन्ध्॥178॥ स्त्रियोऽर्था विषयास्ते तु, विशिष्यते विस्साद्पि। भवातरेऽपि जंतूनां, ये भवंति हि दुःखदाः । / 179 ॥ दुःखदान् विषयान् ज्ञात्वा,कथं कक्षीकरोम्यमून् ? किं कोऽपि निपतेत् कृपे, वीक्षमाणो हि चक्षुषा ॥ 18 ॥ इयं मय्यनुरक्ता चेन्मदात्तं तदसावपि । उपादत्ता परिव्रज्य, द्वार निर्माणसमनः ॥ 18 ॥ श्रुत्वेति रुक्मिणी सद्यो, बुद्धा वनांतिके व्रतम् । जग्राह न हि कोऽपि स्यात्, सुधास्वाद्निराद्र्ः॥182॥ पदानुसारिश्रीबावजः, संघस्योपचिकीः सुधीः। विद्या महापरिज्ञातोऽन्यदोदधे नभोगमाम् । / 183 / / अभाषिष्ट च वचपिरेतया विद्ययाऽस्ति मे। जंबूद्वीपभ्रमे शक्तिर्गतुं वा मानुषोत्तरम् । 184 ॥ परं मयैव विद्येयं,धर्तव्या न तु कस्यचिन् । देयेत ऊद्धेमन्ये यद्भविष्यत्यल्पसत्वका all ॥ 185 / / अन्यदा पूर्व दिग्भागादत्योऽसौ दशपूर्षिणाम् । उदग्देशं ययौ भ्व्य्नेत्र्र्व्च्ण्द्र्माः॥186॥ तदा करालो दुष्कालः, काल रात्रिरिवापतत् । सर्वतः सस्यवन्मार्गा, अपि ब्युच्छिन्नतां ययुः ॥ 187 ॥ तमिन् महति दुष्काले, दुःखितः सकलोपि हि। श्रीसंघः संघनेतारं, वज्रमेवं व्यजिज्ञपत् ॥ 188 / / अस्माद् दुःखांबुधेरस्मान , कथंचिदपि तारय । स्वामिनित्युदिते वज्रो, विचक्रे विद्यया पटम् ॥ 189 ॥ तत्रारुरोह संघोऽथ, ततो वज्रप्रयुक्तया । विद्ययोत्पुषुवे व्योग्नि, पटो वातास्ततूलवै । / 110 ॥ तदा दत्ताभिधः शय्यातरो वज्रगणेशितुः । समागादग्रतः सोऽभूद्गतश्चारेः कृते किल ॥ 10.1 / / श्रीसंघसंयुतं वज्रवामिनं व्योमगामिनम् । वीक्ष्य । मक्षु शिखां दक्षः, प्रोत्खायेति स आख्यत । / 192 ॥ भगवंतः!पुराऽभूवं,तावच्छय्यातरो हि वः । साधम्मिकोऽधुना त्वमि. तत्ता। स्यसि किं न माम् ॥ 193 / / शय्यातरस्य वज्रस्तां, वाचं वाच्ण्य्माग्र्न्नीः। श्रुत्वा समीक्ष्य चोत्खातकेशं सूत्रार्थमसरत् । / 194 / / ये साधर्मिकवात्सल्ये, प्रहाः प्रवचनोन्नतौ । स्वाध्याये संयमे चैतान् , शक्या साधुः समुद्धरेत् । / 195 / / ततो भगवता tena, so'pi SSOORRORS // 11 // For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sAdharmika vAtsalyaprakAzaH // 12 // DOLOGY www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शय्यातरो द्रुतम् । अध्यारोपि पटे तस्मिन् दुर्दशार्णवपोतके । / 196 ॥ सोऽथ संघयुतः सूरिः, समीरण इव क्षणात् । प्राप पापतम:पूषा, पुरीं नाम महापुरीम् ॥ 197 ॥ तस्यां समृद्धसच्छ्राद्ध संयुतायां सदाऽभवत् । सुभिक्षं प्रायसः किंतु, बुद्धभक्तो महीपतिः ॥ 128 ॥ तत्रार्हताः सौगताश्च, देवपूजादि च्क्रिरे। स्पर्धया श्रावकैर्दुष्टबोधा बौद्धास्तु जिग्यिरे । 199 / / यद्यच्छ्राद्धाः पुरे वीक्षांचक्रिरे कुसुमादिकम् । तत्तत् प्रभूतमूल्येन, समस्तमपि चिक्रियुः ॥ 200 ॥ सौगतास्तु कदर्यत्वात्, पुष्पाद्यादातुमक्षमाः । शौद्धोनिविहारेऽभूत्, ततः पूजा तनीयसी ॥ 209 ॥ वीक्षापन्नास्तु बौद्धास्ते, विज्ञपय्य नरेश्वरम् । सर्वं पुष्पादिकं जैनश्राद्धानां प्रत्यषेधयन् ॥ 202 ॥ दानशौंडा अपि श्राद्धाः पुष्षवृंतान्यपि क्वचित् । अर्थैर्न लेमिरे सौख्यमित्र धर्म्मादृतेऽगिनः ॥ 203 ॥ उपस्थिते पर्युषणावासरेऽईदुपासकाः । बाष्पार्द्रनेत्रयुगलाः, श्रीमद्वज्रमुपाययुः ॥ 204 ॥ तीर्थापभ्राजनां यांच, बुद्धैर्दुर्बुद्धिमिः क्रताम् । तेऽसइ निवेदयामासुः खेदगद्गदया । गिरा ॥ 205 ॥ धीरा भवत हे श्राद्धा !, यतिष्ये वः सुतेजसे । इत्युक्त्वोदपतद् व्योम्नि, पक्षिप्रभुरिव प्रभुः ॥ 206 ॥ क्षणेनाप्यगमद्गच्छे|श्वरो माहेश्वरीं पुरीम् । तत्रोत्ततार चैकस्मिन्नारामे रमणीय के । / 207 / / हुताशनाभिधानं तरस्योपवनं तकत् । योऽस्ति चारामिकस्तत्र, मित्रं वज्रपितुः स तु ॥ 208 ॥ अकस्मादागतं वज्रं समीक्ष्य तडित ह्वयः । स आरामिक त्युचे, रोमांचितत्रपुर्मुदा ॥ 209 ॥ मत्पुण्यैः प्रेर्यमाणस्त्वं, स्वामिन्निह समागमः । तवातिथेः किमातिथ्यं तत्र करवाण्यहम् ॥ 20 ॥ सुमनः सुमनोभिर्नः कार्यमस्ति भ वांस्तुताः । प्रदातुमीशितः 1 'स्मीति प्रत्यूचे तं पुनः प्रभुः ॥ 21 ॥ सोऽप्यूचेऽनुग्रहं धेहि, पुष्पैर्मयि विभोऽन्वहम् । स्युरत्र विंशतिर्लक्षाः, पुष्पाणां स्वाम्यथावदत् ॥ 212॥ प्रगुणीकुरु पुष्पाणि, तावद्यावद्विधाय भोः । कार्यतरमिहायामीत्युक्त्वाऽगाद् हिमव। गिरिम् ॥ 213॥ तदा च देवपूजार्थमवचित्यैकमंबुजम् । श्रीदेव्या देवतागारं, यांत्या श्रीवज्र ऐक्ष्यत ॥ 214 ॥ ततोऽवंदत sA For Private and Personal Use Only HORSHE ONEIGN GHOIGH zrIvajrasvAmikathA // 12 //
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sAdharmika vAtsalyaprakAzaH / / 13 / / PHOTOOOOOOOOOK www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्रममंदामोदसुंदरा । प्रांजलिः साह च स्वामिन्!, समादिश करोमि किम् 1 ॥ 216 ॥ खाम्युचे पाणिपद्मस्थं, पद्मे । पद्ममिदं मम । अर्पयेत्युदिते साऽपि तत्तदैवार्पयत् प्रभोः । / 216 / / तदादाय ययौ वज्रो, हुताशनगृहं पुनः । विनिर्ममे विमानं च, तीर्थोन्नतिकृते सुधीः ॥ 17 ॥ तन्मध्येऽस्थापयत् पद्मं, पद्मादेवीसमर्पितम् । विंशतिपुष्पलक्षाणि तानि तत्पार्श्वतो न्यधात् ॥ 298 ॥ अस्मापच तदा पूर्व्वसंस्तुतान् जृंभकामरान् । उपातिष्ठन् क्षणात्तेऽपि श्रीवत्रं वज्रिणं यथा ॥ 219 ॥ ततस्तैस्त्रिदशैः खामी, वृतस्तारैरिवोडुपः । आगानिमेषमात्रेण, तां पुरीं बौद्धदूषिताम् ॥ 22 ॥ आयतिं नभसा वज्रं सविमानामरैरृतम् । संवीक्ष्य सौगताः खल्पसंविदः संबभाषिरे ॥221॥ अहो सातिशयं कीडगू?, दृश्यते बौद्धशासनम् । यत्रायांति सुराः साक्षात्तद् बुद्धाय नमो नमः ॥ 222 ॥ एवं च जल्पतां तेषां वचोऽगाज्जिनसद्मनि । भूयोऽप्यथोचिरे बौद्धा, मपीधौतानना इव । / 223॥ अहो अर्हच्छासनेऽभूदियं दैवी प्र्भाब्ना। चिंतितं ह्यन्यथाऽस्माभिर्विधिना त्वन्यथा कृतम् ॥ 224 ॥ ततोऽकार्युल्लसन्मोदैरर्हदायतनेऽमरैः । स कोऽपि महिमा यो हि, भूस्पृशां गोचरोऽपि न ॥ 225 / / ताममर्त्यकृतां वीक्ष्य, शासनस्य प्रभावनाम् । मद्रस्त्यक्तमिथ्यात्वः सप्रजोऽप्याईतोऽभवत् ||। 226 ॥ विहरन्नन्यद । श्रीमान्, सौनंदेयो गुरुर्ययौ । भूर्भुवः स्वस्त्रयस्यापि दक्षिणो दक्षिणापथम् ॥ 227 ॥ तत्रापरेद्युर्वचः, श्लेष्मबाधाऽभवद् भृशम् । ततः शुंठीं समानेतुं व्रतिनं कंचिदादिशत् ॥228 ॥ तेनानीतां च तां शुंठीं, भुक्त्वा भोक्ष्ये इति प्रभुः । न्यधात्कर्णेऽध्यापनादिविवशो व्यस्मरच ताम् । / 222 / / सायमावश्यके तस्य मुखवत्रिकया वदुः । प्रतिलेखयतः शुंठी, न्यपतत् कर्णमूलतः ॥ 230 ॥ खाद्कृत्य पतितां तां च, सस्मार श्रमणाग्रणीः । इहप्रमादिनं धिग्मामित्यात्मानं निनिंद च ॥ 231 ॥ संयमो हि प्रमत्तस्य, नाकलंकः कथंचन । तद्विना मानुषं जन्म, जन्मिनो हि निरर्थकम् ॥ 232 ॥ इति स्वामी सनिर्वेदं, संवेगमणि - For Private and Personal Use Only $0%G<
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्य प्रकाश: ॥ 14 ॥ सागरः । दुःखगेहस्य देहस्य, त्यागं कर्तुमचिंतयत् । / 233 / / तदानीं विश्वसंहारं, विधातुमिव सोद्य्म्ः। समंततोऽपि दुष्कालो, श्रीवनजज्ञे द्वादशवार्षिक: / / 234 ॥ लक्ष्यमूल्योदनस्थाल्या,यदा मिक्षां त्व्माप्नुयाः। तदा सुभिक्षं जानीयास्तद्वितीयदिनादपि ॥ 23 ॥ अल्स्वामिकथा स्खशिष्यमनुशिष्यवं, श्रुतसारविशारदम् । वज्रसेनाख्यमन्यत्र,विहर्तुं प्राहिणोत् प्रभुः ॥ 236 / / युग्मं । चिजहार ततः सोऽथ, शिष्या वजगुरोः पुन्ः। नाप्नुवंति कचिदिक्षा, भ्राम्यतोऽपि गृहे गृहे ॥ 237 ॥ ततस्तेभ्यो ददौ सरिः, पिंडमानीय विद्य्या। तेऽप्यूचुभगवन् ! इपिंडोऽयं कल्पते न वा ॥ 238 ॥ विद्यापिंडो धकल्प्योऽयं, जगादेति गुरुर्मुनीन् । साधवोऽप्यभ्यधुर्भोज्यः, कियत्कालमयं प्रभो ! ॥ 239 / / खाम्यूचे द्वादशाब्दानि, भोज्योऽयं यदि वोऽधिकम् । क्षुद्राधा बाधते तद्भो, दास्याम्याहृत्य नित्यशः ॥ 240 / / नो चेत्तदा सहान, त्याग देहस्य कुर्महे । ततस्ते शुद्धचारित्रवतिनो तिनोऽभ्यधुः ॥ 241 ॥ धिक पोषणमिमं पिण्डं, पिंडपोष्यमिमं च धिम्। स्वामिन् ! प्रसीद येनेदं, त्यजामो द्वितयं वयम् ॥ 24 ॥ श्रीवचर्षिः ऋषीन् सर्वानथादाय गिरि प्रति । चचाल जातु मुख्यति, स्वकार्ये सुधियो न हि ॥ 24 ॥ तत्रैकः क्षुल्लकस्तस्थौ, वार्यमाणोऽपिनो य्दा। प्रतार्य तं कचिद्भामे, तदाऽऽरोहद्गुरुर्गिरिम् । / 244 / / गुरूणां मानसेऽप्रीतिर्मा भूदिति विचिंत्य सः । गिर्यधोऽयं च देहं च, व्युत्सृज्यास्थात् समाधिना ॥ 245 / / मध्यंदिनार्कसंतापवतीयितशिलातले । विलीनः क्षुल्लको मंक्षु, मृदंगो म्रक्षणं यथा ॥ 246 / / सोऽथ योगीच सच्छक्त्या, विहायाग्रेतनी तनुम् । svrgaatrtnushreyaaNstnvNtrmshishriyt||247| तस्मिन् जाते घुसद्धामनयनानयनातिथौ । तस्य विग्रहमानचुर्युसदः प्रोल्लसन्मुदः ॥ 48 ॥ वीक्ष्याथ सुरसंपात, श्रीवत्रं साध्वोऽभ्य्धुः। स्वामिनी फिमेष गीर्वाणसंपातोऽत्र विलोक्यते ॥ 24 ॥ ॥ 14 // स्वाम्यूचेऽक्षुल्लधी क्षुल्लः, स्वकार्यमधुनाऽकृत । तत्संपतंत्यमी देवास्त्देहार्चाविधित्स्या॥250॥ तच्चाकर्ण्य सकर्णास्ते, दध्युः क्षुल्लो. MOHARCH For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधामकवात्सल्यप्रकाशः ॥ 15 ॥ प्रजातिका श्रीवज्रस्वामिकथा ओ kONGIGRICE । 'प्ययं यदि । स्वकार्यमकरोद् वृद्धा, अपि कुर्मों न किं ततः1 ॥ 25 / / इति संवेगपाथोधिनिमग्नांस्तान् मुनीश्वरान् । तदैव श्रावकीभूय, मिथ्याग्देवताऽभ्यधात् । / 252 ॥ भोः पारणदिनं वोऽद्य, तदेतन्मोदकादिकम् । मद्दत्वं प्रतिगृह्णीचं, पारणायर्षिवारणाः ॥ 253 / / अवग्रहोऽयमेतस्याः, प्रीतये नेति सूरयः । सद्यो नगांतरं जग्मुर्गामांतरमिवाध्वगाः ॥ 254 ॥ कृत्वा स्वांते च तत्रत्यां, देवतां यतयो व्यधुः । कायोत्सर्गमथागत्य, नत्वा तानित्युवाच सा ॥ 255 / / महाननुग्रहोऽयं मे, यद्भवत इहागमन । न जातु जायते । रोरसदने स्वर्णवर्षणम् । / 256 ॥ ततस्ते मुनयस्तत्र,पर्वते गुरुणा समम् । विहितानशनाःप्रापुः, स्वःस्त्रीनेत्रानसूर्यताम् ॥ 27 ॥ ज्ञात्वैतच्छैलमिच्छैलं, तमेत्य च रथस्थितः । अपूजयन् मुदापूर्णो, वज्रादीनां सनूस्तदा । / 258 ॥ शक्रः प्रदक्षिणीचक्रे, रथस्थो वेव तं गिरिम् । भूरुहानमयन्नुच्चैर्भक्तिनम्रः स्वदेहवत् । / 259 / / तादृक्षा एव तेऽद्यापि, विद्यते तत्र भूध्रे। रथावर्त इति ख्यातस्ततः सोऽभून्महीतले ॥ 26 ॥ स्वर्गमीयुषि वज्रषौं, म्व्याध्य्न्याध्व्पाद्पे। व्युछिन्नं दशमं पूवं, तुर्य संहननं तथा । / 261 ॥ -सोऽथ वज्रगुरोः शिष्यो, वज्रसेनः परिभ्रमन् । मापाद्भुतश्रियाऽपारं, सोपारं नाम पत्तनम् । / 262 / / तत्र शत्रुनृपोलूकार्यमाऽभूजितशत्रुराद् । प्रिया च धारिणी तस्य, रोहिणीव हिमद्युतेः ॥ 263 / / तत्रैव जिनदत्ताहः, श्राद्ध आसीन्महाधनः । ईश्वरस्येव तस्यासीदीश्वरी नाम वल्लभा ॥ 264 ॥ तस्मिन् महति दुष्काले, क्षयकाल इवाभवत् । धान्यैर्विनाऽतिदुःस्थं तत्, समस्तं क्षोणिमंडलम् । / 265 ॥ अथेश्वरी निजान बंधूनित्यूचे कलया गिरा । अद्य यावदिहास्माभिरूर्जितं युधि शूरवत् ॥ 266 ॥ धान्यं विनाऽधुना स्वेष, दुर्लध्यो durdshaarnnvH। तद्वरं विषमिश्रान्नमुपभुज्य समाधिना । / 267 ॥ स्मृत्वा पंचनमस्कारं, प्रपद्यानशनं तथा । तनुत्यागं विदध्मोऽथ, मेनिरे तेऽपि तद्गिरम् ॥26वा पक्वाऽथ लक्षमूल्याचं, यावत् सा नाक्षिपद्विषम् । सावचत्राययौ व्ज्र्सेन्स्त्जीव्नौस्स्ध्म्॥269॥ सं निरी For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra साधर्मिकवात्सल्यप्रकाशः ॥ 16 ॥ MOODIOHDIOY www.kobatirth.org क्ष्येति सा दध्यावहो मे पुण्यसंगमः । यदोदनस्य पाकोऽभूत्, प्रादुर्भावोऽतिथेस्तथा ॥ 270 ॥ दम्वा तदेतत्पात्राय, श्लाध्यं जन्म करोम्यदः । चित्तवित्तसुपात्राणां, सामग्री हि सुदुर्लभा ॥ 271 ॥ इति मोदभरापूर्णा, तसइ मिक्षामदच सा । ते लक्ष मूल्यपाकस्य, वृत्तांतं च न्यवेदयन् ॥ 272 ॥ अथोवाच निर्भाविभद्रे ! मा म कृथा इदम् । यस्मान्निस्संशयं प्रातर्भविष्यति सुभिक्षकम् ॥ 273 ॥ साऽपि तं प्रणिपत्याथ, पप्रच्छातुच्छसंमदा । किं प्रभो ! भवता ज्ञातमिदं स्वत उतान्यतः 1 ॥ 274 ॥ बभाषे वज्रसेनोऽपि भद्रे ! ज्ञातमिदं मया । श्रीवचस्वामिनो ज्ञानोल्लोलकल्लोलिनीपतेः ॥ 275 ॥ इति तद्वाक्य पीयूषमखामनाशयेश्वरी । तं वासरं विषावेगमिवाक्षेप्सीद् झगित्यथ ॥ 276 ॥ द्वितीये चाह्नि सूर्यास्तोमैस्तिमिरपूरवत् । दूरं प्राक्षेपि दुर्भिक्षं, धान्यैः पोतज्ञतागतैः ॥ 277 ॥ ततश्चाजनि लोकस्य, सुभिक्षे सति सुस्थता । तत्रैव वज्रसेनोऽपि, तस्थिवान् कतिचिद्दिनान् ॥ 278 ॥ जिनदत्तेश्वरीमुख्या, विमुखा भववासतः । अन्येद्युर्जगृहृर्दीक्षां, वज्रसेनर्षिसंनिधौ ॥ 279 / / एवं शाखाप्रशाखाद्यैः, प्रसरन वटशाखिवत् । श्रीवज्रस्वामिसंतानो, दृश्यतेऽद्यापि भूतले ॥ 280 ॥ इत्यार्यवज्रस्य कथां निशम्य, भो भव्यलोकाः ! सततं यतध्वम् । सद्धर्म्मसाधम्मिकवत्सलत्वे, तथोन्नतौ श्रीजिनशासनस्य ॥ 281 ॥ साधम्मिक वात्सल्ये वज्रखामिकथा ॥ एवं साधम्मिक वात्सल्यं व्यवस्थाप्य यथा तद्विधेयं तथा दृष्टांत षमुत्र्याऽऽह तुम्हा सव्वपयत्तेणं, जो नमुक्कारधारओ । सावओ सोऽवि दट्ठन्बो, जहा परमबंधवो ॥ 201 ॥ विवायं कलहं चेव, सव्वहा परिवज्जए । साहंमिएहिं सद्धिं तु, जओ एवं वियाहियं ॥ 202 ॥ जो किर पहणइ साहम्मियंमि कोवेण दंसणमणंमि । आसायणं तु सो कुणै निक्किवो लोगबंधूणं ॥ 203 ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only sAdharmikavAtsalyaM // 16 //
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्यप्रकाश ॥ 17 ॥ साधर्मिकवात्सल्य malAOHOROROSO तं अत्थं तं च सामत्थं, तं विन्नाणं सूत्तमं । साहम्मियाण कजंमि, जं विच्चंति सुसावया । / 204 ॥ अन्नन्नदेसाण समागयाणं, अन्नन्नजाईइ समुन्भवाणं । साहम्मियाणं गुणसुट्टियाणं, तित्थंकराणं वयणे ठियाणं ॥ 205 / / वत्थन्नपाणासणखाइमेहिं, पुप्फेहि पत्तेहि य पुस्स्फ्लेरि। सुसावयाणं करणिजमेयं, कयं नु जम्हा भरहाहिवेणं ॥ 206 / / कण्ठ्यः, नवरं नमस्कारधारक इति दर्शनमात्रधारकोऽपि । / विवादो-राजकुलादौ पणादिमोचनं, कलहो-राटिकरणं चशब्दात् । मुष्ट्यादिमिस्ताडनं च, एतानि तावदन्येनापि सह सुश्राद्धो न विधत्ते,साधम्मिकैः पुनः सार्द्ध सर्वथा परिवर्जयेत् ,कुत इत्याह-यत एतद्वक्ष्यमाणं पूर्वाचार्यैर्व्याख्यातं-प्रतिपादितमिति ॥ कण्ठ्यः । / स एवार्थों-धनधान्यादिसंचयः सुष्ठु-अतिशयेनोत्तम-प्रधान,तथा तच सामर्थ्य-प्रभुत्वं शरीरवीर्य वा,तथा तदेव विज्ञानं-राजकुलादौ विज्ञपनादिनैपुण्यं यत्किचित् साधम्मिकाणां कार्ये व्ययंते-चरितार्थयति मुश्रावका इति ॥ प्राकृतत्वादन्यान्यदेशेभ्यः मुराष्ट्रमरुमालवाद्यपरापरमंडलेभ्यस्तीर्थयात्राद्यर्थ समागताना, तथा अन्यान्यजाती-प्राग्वाटपल्लीवालादिवंशे ब्राह्मणक्षत्रियादिकुले वा समुद्भवानां साधमिकाणां, किंविशिष्टानामित्याह-गुणे' त्यादि, गुणा:-सम्यक्त्वाणुव्रतादयः क्षात्यादयश्च तेषु मुष्ठु-अतिशयेन स्थितानां-असद्महत्यागेन भगवदाज्ञानुपालकानामिति ॥ कण्ठ्यं, नवरं अनमिति-दुर्मिक्षादौ धान्यमिति सूत्रपदकार्थः ॥ भरतचरितं विद-आमिर्भरतस्तेन, tyoshcritmuttmm|| सत्साधर्मिमकवात्सल्यप्रस्तावात् किंचिदुच्यते ॥ 1 / / अत्र प्रत्यविदेहेषु, पुरे क्षितिमतिष्ठिते । सार्थवाहो धनाख्योऽभूद्, धनी दाता HOUSKHOSGHONGEORRORONS CIA // 17 // For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra प्रकाशः ॥ 18 ॥ DHONGHOIGIGHONG KONGKONGHOSH www.kobatirth.org वात्सल्य माधर्मिक- प्रियंवदः ॥ 2 ॥ प्रतस्थे सोऽन्यदा ग्रीष्मे, वसंतपुरपत्तनम् । तत्समं धर्मघोषाख्यः, सूरिश्व सपरिच्छदः ॥ 3॥ अरण्यानीं ततस्तत्र, वर्षारात्रमसौ स्थितः । तत्रर्षिभ्यो गतप्राये, धनो घनमदाद् घृतम् ॥4॥ मृत्योत्तरकुरुक्षेत्र, जज्ञे युग्ल्ध्र्म्म्भृत्। त्रिपल्यायुस्ततश्चायं, सौधर्मे त्रिदशोऽभवत् ॥5 ॥ अथापरविदेहेऽस्ति, विजयो गंघिलावती । तत्र वैताढ्यभूमी, गंधाराख्ये च नीवृति ॥ 6 ॥ पुरे गंधसमृद्धेऽतिबलपुत्रो नृपोऽभवत् । नाम्ना शतबलस्तस्य, चंद्रकांता च वल्लभा ॥ 7 ॥ धनजीवस्ततयुत्वा तदकुक्षौ नंदनोऽजनि । महाबलनृपस्तस्य प्रिया विनयवत्यभूत् ॥ 8 ॥ सचिवौ तु स्वयं बुद्धसंमिनश्रोत आयौ । आद्योऽन्यदा नृपं प्राह, प्रेक्षणेक्षणतत्परम् ॥ 9 ॥ सर्वं विलपितं गीतं, सर्व नाट्यं विडंबना । भाराः सर्व्वेऽप्यलंकाराः सर्वे कामाच दुःखदाः ॥ 10 ॥ एवं विमृश्य त्यक्त्वैतत्, परलोकसुखावहम् । विधेहि देव ! सद्धम्मं, तमथो नृपतिर्जगौ ॥ 11 ॥ त्याजयन्नैहिकं प्राप्तं, सुखमामुष्मिकं दिशन् । संदिग्धं दंत मे नित्यं हितैषी कथ्यसे कथम् 1 ॥12॥ द्वितीयो मंत्रयुवाचैवं, देवायं सचिवो ननु । शोचिष्यति चिरं मांसत्यागिमीनैषिफेरुवत् ॥13॥ स्वयंबुद्धोऽभ्यधाद् भद्र !, तुच्छसौख्यकृते कृती । कस्ते वचः प्रपद्येत, संसारानित्यतां विदन् ? ॥ 14 ॥ पुनः स प्राह भान्येव, मृत्युचेकिं पुराऽपि हि । स्थेयं पितृवने किंच, टिड्डीभीवासि यत्नकृत् ॥ 15 ॥ स्वयंबुद्धोऽब्रवीन्मुग्ध !, लने युद्धे न शक्यते । दमनं दन्तिनां कूपखननं च प्रदीपने ॥ 16 ॥ अन्यद्विषयगृध्नूनां दुःखमत्र परत्र च । काकाख्यानकमाख्यासीत्, करिकायोपल|क्षितम् ॥ 17 | संमिन्नश्रोत ! एवं यो, ज्ञात्वा कामान् विमुच्य च । चरिष्यति तपस्तीव्रं, शोचिष्यति न च क्वचित् ॥ 18 ॥ यः पुनविषयाकांक्षी, मृत्युकालानपेक्षकः । स जंबुक इवाविज्ञो भावी दुःखैकभाजनम् ॥ 19 ॥ वने वनचरः कश्चिच्छरेणैकेन कुंजरम् । व्यापाद्यादित्सुरेषोऽपि तद्दन्तादीनथोद्यतः ॥ 20 ॥ विमुच्यारोपितं चापं गृहीत्वा च परश्वधम् । असौ पतद्विपाक्रांतसर्पदष्टो Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only sAdharmikavAtsalyaM ||18||
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्य प्रकाश ॥ 19 ॥ साधर्मिकवात्सल्य मृतस्ततः ॥ 21 ॥ दृष्ट्वा तत्रागतः क्रोष्ट्रा, हृष्टो दध्याविदं हृदि । सर्पः पुमानिभो भावी, भक्ष्यं मे जीवितावधिः ॥ 22 ॥ ज्यावंधानधुनाऽमीति, ध्यात्वा तानेष भक्षयन् । त्रुटन्मौआ धनुष्कोट्या, तालुदेशे हतो मृतः ॥ 23 ॥ एवं ज्याबंधवत् तुच्छे, सक्तो मानुष्यके सुखे । न पश्यत्यायति यस्तु, स क्रोष्टेव विनंक्ष्यति ॥ 4 ॥ अथोचे नृपतिमंत्रिन्!, परलोकोऽस्ति किं ननु । स्वयंबुद्धो|'प्यभाषिष्ट, बाद शिष्टाग्रणीः शृणु ॥ 25 ॥ यदावां देव! पालत्वे, बनेगच्छाव नंदने । तत्रातिबलराइजीवोऽवदत्वां लांतकाधिपः । / 26॥ स ते पितामहस्त्यक्त्वा, राज्यं प्रव्रज्य लांतके । इंद्रोऽभूवं ततो वत्स!, धम्म मा भूः श्लथाशयः । / 27 ॥ इत्युक्त्वा स बातिरोऽधत्त, तत्ते किं नाथ! विस्मृतम् । राज्ञोचे नेत्यथो लब्धावकाशः सोऽब्रवीदिदम् ॥ 28 ॥ युष्मद्वंशे पुग जज्ञे, नास्तिकः कुरुचंद्र-1 राट् । प्रिया कुरुमती तस्य, हरिश्चंद्रश्च नंदनः ॥ 29 ॥ कुरुचंद्रो महापापतत्परोऽपूरयद्भवम् । सर्वेन्द्रियविपर्यासात् , पंचत्वं प्राप दुःमाखितः ॥ 30 ॥ हरिचंद्रस्य सदृष्टिः, सुबुद्धिर्धर्ममंत्र्यभूव । सोऽधर्षेः केवलाभ्य , दृष्ट्वा राजे न्यवेदयत् ॥ 31 ॥ गत्वा नत्वा ततो भूपस्तमनाक्षीद पितुर्गतिम् । केवली कथयामास, सप्तमी नरकावनीम् ॥ 32 ॥ ततो मंत्रियुतो राजा, न प्रवज्य ययौ शिवम् । असंख्येषु नृपेष्वेवं, गतेषु त्व्म्भूर्नृप्ः॥33॥ तथा मुबुद्धिवंशेऽहमभूवं ध्र्म्धीस्ख्ः। ततो निजनियोगत्वादेवं विज्ञप्यसे मया ॥ 3 ॥ विज्ञप्तं यच्चकाले तु, तत्रेदं शृणु कारणम् । गतोऽहं नंदनोद्यानेऽद्याद्राक्षं चारणी सुनी ॥ 35 ॥ वदित्वा भवदायुष्कं, तौ पृस्स्त्ताविद्मूच्तुः। मासमेकं ततोऽभ्येत्य, राजन्नेवं व्यजिज्ञपम् ॥ 36 ॥ श्रुत्वेत्येष विलीनो द्राक्, पयःपूर्णामकुंभवत् । कृतांजलिरथोत्थाय, | खयंबुद्धमदोऽवदत् ॥ 37 ॥ वल्पायु: किं करिष्येऽह, मंत्र्यूचे मा विषीद यत् । साम्यभाजांक्षणेनापि, क्षीयते कर्मसंचयः ॥ 38 ॥ चैत्येष्वष्टाटिका कृत्त्वा, स सिद्धायतने नृपः । संस्तारकयतिर्भूत्वाऽनशनं प्रत्यपद्यत ॥ 39 ॥ द्वाविंशतिदिनांतेऽसौ, vipaye For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिक-I वात्सल्यप्रकाश ॥20॥ साधर्मिकवात्सल्यं tridsho'jni। ईशाने ललितांगाख्यो, विमाने श्रीप्रभामिधे ॥ 40 ॥ स्वयंबुद्धोऽपि निष्क्रम्य, मृत्वेशाने सुरोऽभवत् । च्युता स्वयंप्रभादेवी, ललितांगप्रियाऽन्यदा ॥ 41 ॥ दृष्ट्वा तं तद्वियोगा, जीवस्तस्यैव मंत्रिणः । उवाच शृणु वृत्तांतं, त्वत्कार्य येन सिध्यति ॥ 42 ॥ द्वीपेऽत्र धातकीखंडे, मेरो पूर्व विदेहजे । विजये मंगलावत्या, नंदिग्रामोऽस्ति नंदिभाक् ॥ 43 ॥ नागिलाख्यो गृहपतिस्तत्राभृत्तस्य गेहिनी । नागश्रीरिति तस्यास्तु, जज्ञिरे सप्त पुत्रिकाः ॥ 44 ॥ मुलक्षणा सुमंगला, धनिका चोज्झितादयः । षडेता । सप्तमी निर्नामिकेत्यकृतनामिका ॥ 45 ॥ साऽन्यदा वाल कानन्यान् , वीक्ष्य कसिंश्चिदुत्सवे । भक्ष्यहस्तान् स्वयं भक्ष्यकामाज्याचत मातरम् ॥ 46 ॥ तया दुर्गतया सोचे, ताडयित्वा चपेटया । गत्वाउंबरतिलकेद्रौ, फलान्यद्धि म्रियस्य वा ॥ 47॥ निर्नामिका ततो गेहात , तत्राद्रौ रुदती ययौ । तदा युगंधराचार्यस्तत्रैव समवासरत् । / 48 ॥ चतुर्तानी महात्माऽसौ, समस्तश्रुतकेवली । तं नंतुं ग्रामतो । लोकः, प्रभूतो याति तत्क्षणात् ॥ 49 ॥ तं दृष्ट्वा साऽगमत्तत्र, नत्वा पृष्टवती गुरुम् । जगबंधो! जगत्यस्मिन्, किं मत्तः कोऽपि । दुःखितः ॥ 50 ॥ मूरिरूचे सुदुःखार्ता,रे ते श्वभ्रवासिनः । पश्याध्यक्ष नतिर्यक्षु, दुःखं वाचामगोचरम् । 51 / / तत्र नृणां वियोगादिच्याधिबंधवधादिकम् । तिरबां तु बुभुक्षातदशीतवातातपादिकम् । / 52॥ दुःखं कुतस्ते धर्म तु, कुरु सर्वसुखावहम् । श्रुत्वेति । गृहिधर्म सा, गृहीत्वा मुचिरं व्यधात् ॥ 53 / / अधुनाऽनशनं कृत्वा, सा तत्रास्ति त्वदीक्षणात् । निदानेन विपद्यासो, पत्री तव भविष्यति ॥ 24 ॥ तथैव विहिते तेन, तस्य साऽभूत् वयंप्रभा । सुखांभोनिधिमनोऽसौ, ततः वायुरपूरयत् ॥ 55 ॥ जंबूद्वीपेऽस्ति मेरोः प्राग, विजयः पुष्कलावती । पुरं लोहार्गलं तत्र, वर्णजंघोऽस्ति भूपतिः । / 56 ॥ प्रिया लक्ष्मीवती तस्य, तत्कुक्षौ स । ततश्युतः । पुत्रत्वेन समुत्पद्य, वज्रजंघोऽभवन्नृपः ॥ 27 ॥ च्युत्वा निर्नामिकाजीवस्तत्रैव विजये पुनः । नगर्या पुंडरीकियां, jAnaGHCRORONGKONOSIS // 20 // For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्यप्रकाशा ॥ 21 ॥ EKHETICTIONaomarate वज्रसेनस्य ! चक्रिणः ॥ 28 ॥ पत्न्यां गुणवतीनाम्न्या, श्रीमतीत्यभिधा सुता। देवसंपातमालोक्य, जातिस्मृतिपराऽभवत् । / 19 / / साधर्मिकहा सोचे पूर्व पतिं मुक्त्वा, परिणेष्यामि नेतरम् । ततस्तच्चरितं तां तु, दृष्ट्वा धात्री पटेऽलिखत् ॥ 60 ॥ राज्ञामदर्शयच्चक्रिवर्षग्रंथी समे वात्सल्य युषाम् । तद् दृष्ट्वा वज्रजंघोऽपि, जातिस्मृत्याऽवदत् स्फुत्त्म्॥6॥ चक्रिणाऽथ स सत्कृत्य, श्रीमत्या प्रिन्नायित्ः। विमृष्टः श्रीमतीयुक्तो, ययौ लोहार्गलं पुरम् ॥ 32 ॥ प्राबाजीद्वजसेनोऽथ, राज्यं न्यस्य जिनोऽन्यदा । सुते पुष्कलपालाख्ये, सोऽन्यदा द्विपतां । भयात् । / 13 / / आजूहवत् स्वसृपति, सप्रियं नगरे स्वके । सुतं संस्थाप्य सोऽचालीदंताशरवणाध्वना ॥ 34 ॥ वभाषेऽथ जनोऽत्रा स्ति, दृग्विषाहिकुलं किल । ततः सोऽगात पथाऽन्येन, नगरी पुंडरीकिणीम् । / 3 / / अरातयस्ततोऽनेशनसौ श्यालेन स्त्कृत्ः॥ / वासरान कतिचित्तत्र, स्थित्वा वजो न्यवर्चत ॥ 66 ॥ जनोऽवोचच्छरवणे, मुनेरेकस्य केवलम् । जज्ञे तत्रामरोद्योता, बभूवुस्तेऽहा योऽविषाः ॥ 7 ॥ ऋजुनैव पथा राज्ञा, गच्छताऽथ निजानुजौ । मुनिः सागरसेनाख्यो, मुनिसेनश्च वीक्षितौ ॥ 68 ॥ सप्रियेण प्रणत्यैतौ, भक्ताद्यैः प्र्तिल्ण्मितौ। धन्यं मन्यस्ततो राजा, राज्ञी चागानिजं पुरम् ॥ 69 / / पुत्रेण विषधूमेन, राज्यलुब्धेन तौ ह्तौ॥ मृत्वोत्तरकुरुक्षेत्रेऽभूतां युगलधम्मिणौ ॥ 70 ॥ ततो देवौ च सौधर्मे, त्रिपल्योपमजीवितौ । च्युत्वाऽथ वज्रजंघस, जीवः पूर्व। विदेहगे |7ब्च्छाव्त्याख्य्विज्ये, पुरी याऽस्ति प्रमंकरा । तस्यां सुविधिसूचद्योऽभयघोपाभिधोऽभवत् । / 72 / / (ग्रंथाग्रं 7500) | जज्ञिरे चास्य रामंत्रिसार्थेशवेष्ठिनां सुताः वयस्याः श्रीमतीजीवः, केशवाख्यसुवणिक्यः ॥ 73 ॥ ते पंचाप्यन्यदा वैद्यसमस्थाः कुष्ठिनं मुनिम् । वीक्ष्य मित्रमभाषत, युष्मानिर्भक्ष्यते जनः ॥ 7 ॥ न कस्यचित्तपस्यादेश्चिकित्सा क्रियते किल । स प्राह क्रियते किंतु, मेषजानि न संति मे ॥ 75 / / ते प्रोचुर्दबहे मूल्यं, शाघि साध्वौषधानि नः । सोऽब्रवीत् कंबलीरनं, तथा गोशीर्षचंदनम् 16 ॥ 21 ॥ WOHOROHOROROO For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्य प्रकाश: ॥ 22 ॥ HOROjajAlaKSHERS | // 76 / / लक्षद्वयेन तत् क्रेयं,तृतीयं तु मदोकसि । विद्यते लक्षपाकाख्यं,तैलं तद् गृह्यतां पुन्ः॥7॥ लक्षद्वयं गृहीत्वाऽथ,तेऽप्ययुः साधर्मिक कुत्रिकापणे । अयाचतौषधे तांस्तु, श्रेष्ठयचे किं प्रयोजनम् ॥ 7 ॥ तेवोचन् कुष्ठिनः साधोचिकित्साऽऽभ्यां विधास्यते । सो'-15 वात्सल्यं वोचजातसंवेगो, गृह्यतामौषधे मुधा॥79॥ ते दवा व्रतमादाय, स श्रेष्ठी शिवमीयिवान् । वयस्यास्ते तु सामग्री, कृत्वाऽयु: साधुसन्निधौ । / 80 ॥ नत्वाऽनुज्ञाप्य तैलेन, सर्वांगं म्रक्षितः स तैः । वेष्टितः कंबलेनाथ, निरीथुः कुमयस्ततः । / 81 ॥ शीतत्वात्तत्र ते लग्ना, निर्यद्भिस्तैस्तु पीडितः । लिप्तच चंदनेनाशु, पुनः स्वस्थो बभूव स्ः॥82॥ त्रिरेवमाद्यवेलापा, निर्गताः kRmystvcH। मांस-| गास्तु द्वितीयस्थां, तृतीयस्यां च तेऽस्थिगाः ॥ 83 ॥ कृपालवः कृमींस्तांस्ते, चिक्षिपुर्गोकलेवरे । संरोहण्या च तं साधु, सञ्जीचक्रुश्च तत्क्षणात् । / 84 ॥ क्षमयित्वा च नत्वा च, गत्वा च नगरं ततः । चैत्यं चक्रुश्च विक्रीय, तेऽर्धमूल्येन कंबलम् ॥ 85 ॥ गृहीत्वा गृहिधर्म ते, पश्चात्कृत्वा च संयमम् । ते षडप्यच्युतेऽभूवनिंद्रसामानिकाः सुराः ॥ 86 ॥ द्वीपेत्र प्राग्विदेहेषु, विजयः पुष्कला वती । समस्ति श्रीनिवासौकस्तत्र पू: पुंडरीकिणी । / 87 ॥ वज्रसेनो नृपस्तत्र, धारिणी तस्य वल्लभा । तत्कुक्षौ वैद्यजीवः स, पूर्व अच्युत्वा सुतोऽभवत् ॥ 88 ॥ स चक्री वज्रनाभाख्य, इतरेऽपि ttshyutaaH। बभूवुरनुजास्तस्य, चत्वारोऽपि क्रमादमी ॥ 89 / / बाहुः |सुबाहुः पीठोऽथ, म्हापीत्थाभिध्स्त्था। षष्ठो निर्नामिकाजीक,सारथिश्चक्रिणस्त्वभूत् ॥ 90 ॥ वज्रसेनो जिनो राज्यं, न्यस्य ज्येष्ठसुते व्रतम् । जग्राह ते तु सर्वेऽपि, भोगान् बुभुजिरे वरान् ॥ 51 ॥ वज्रसेनस्य यत्राहि, जिनस्थाजनि केवलम् । उत्पेदे वज्रनाभस्य, चक्रं तत्राहि चक्रिणः । / 92 / / तेऽन्यदा तु पितुः पार्थ, ज्गृहु। षडपि व्रतम् । तत्रायो द्वादशांगीभृत् , शेषा एकादशांगिनः ॥ 13 ॥ ॥ 22 // साधूनां भक्तपानाद्यैर्व्यधा बाहुरूपग्रहम् । विश्रामणं सुबाहुस्तु, गुरुस्तानन्वमोदत । / 9 ॥ ततः पीठमहापीठौ, चक्राते(5)प्रीतिकं For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir माधर्मिकवात्सल्यप्रकाशः ॥ 23 ॥ साधर्मिकवात्सल्य NOHORORONST गुरौ । विंशत्या कारणैस्त्वावस्तीर्थकृस्त्रमुपार्जयत् ॥ 9.1 भोगानुपार्जयद् बाहुः, सुबाहुर्बाहुजं बलम् । स्त्रीत्वं पीठमहापीठावर्जेतां मायया तया ॥ 96 ॥ कालविंशत्कुमारत्वे, मंडलित्वे च षोडश । चक्रित्वे पूर्वलक्षाणां, विंशतिश्चतुरन्विता ॥ 97 ॥ व्रते तु वज्रनाभस्य, पूर्वलक्षाश्चतुर्दश । सर्वायुः पूर्वलक्षाणामशीतिचतुरर्गला ॥ 98 ॥ आराधनाविधानेन, मृत्वा सर्वेऽपि जझिरे । देवाः सर्वाः र्थसिद्धाख्ये, विमाने प्रवरर्द्धिके । / 15 / / भरतेऽत्रावसर्पिण्यां, नाभिः कुलकरोतिमः । तृतीयारकपर्वते, जज्ञे तस्य प्रिया पुनः ॥ 100 / / मरुदेवीति तत्कुक्षो,शुक्तौ मुक्तामणियथा । शुचौ कृष्णचतुर्थ्यां तु, वैश्वीनक्षत्रगे विधौ ॥ 101 / / स जीवो वज्रनाभस्य, पुत्रत्वेन ततश्युतः । चतुर्दशमहाखप्नभूचितः ममवातरत् ॥ 102 / / शकस्तत्रैत्य नत्वांवामृचे भावी सुतस्तव । आद्योऽर्हन् केऽपि व्याख्यांति, शक्रा dvaatriNshdaayyuH||103|| वैश्व्यां चैत्रासिताष्टम्यां, परिपूर्णदिनेष्वथ । वृषांकं स्वर्णवर्ण च, निशीथेऽसूत सा सुतम् । / 104 ॥ विधिवद्दिकुमारीमिः,सूतिकर्मणि निमिते । मेरो जन्ममहश्चक्रे,सर्वेरैः प्रथमार्हतः । / 10 / / नाभिर्वृषभ इत्याख्यां, व्यधात प्रातः प्रभोर्मुदा । शक्रश्च vrssjaate'ssekssvaakuvNshvyvsthitim||16|| खामिना सह संजाना, कन्या चैका सुमंगला । अकाले च मृतस्यान्या, सुनंदा वन्ययुग्मिनः ॥ 107 ॥ शक्रेण वृषभस्वामी, समयेऽथ विवाहितः । साद्धं ताभ्यां कुमारीभ्यां, विवाह|स्थितिहेतवे ॥ 108 ॥ पदपूर्वलक्षजातस्याभूवन् पल्ल्योस्तयोः प्रभोः । बाह्वादयस्ततश्युत्वा, चत्वारोऽपि क्रमादमी ॥ 109 ॥ युग्मे । भरतबाहूम्यौ बाहुबली मुंदरीति च । आद्यास्ततः सुतयुग्मैकोनपंचाशतं पुनः ॥ 110 ॥ गतेषु पूर्वलक्षेषु, विंशती जन्मतः प्र्भो। महा देवराजेन, चक्रे राज्याभिषेचनम् ॥ 5 ॥ विनीता नगरीं शक्रः, कुबेरेण न्यवेशयत् । स्वामी शिल्पकलादीनि, भरताधानशिक्षयत् । / 112 ॥ त्रिषष्टिपूर्वलक्षाणि, राज्यं कृत्वा जगत्पतिः । न्यस्य पुत्रशतं राज्ये, दवा दानं च वार्षिकम् ॥11॥vaishvyaaN OMGHORORS OROLE // 23 // For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra साधर्मिक वात्सल्य प्रकाशः ॥ 24 ॥ DOCTORONGHORall www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैत्रासिताष्टम्यामपराह्ने सुदर्शनाम् । आरुह्य शिविकां गत्वोद्याने सिद्धार्थनामनि ॥ 114 ॥ कृत्वा लोचं चतुर्मुष्टिं सहस्रै राजमिः समम् । चतुःसंरूयैः प्रवव्राज कृतपष्ठतपाः प्रभुः ॥ 115 ॥ सोऽथ निर्नामिकाजीवश्रुत्वा सर्वार्थसिद्धितः पुत्रः सोमप्रभाख्यस्य, बाहुवल्पात्मजस्य सः ॥ 116 ॥ पुरे गजपुरे जज्ञे, श्रेयांसो नाम तेन च । अकारीक्षुरसेणैष, वर्षांते पारणं प्रभुः ॥ 117 ॥ स्वामी तक्षशिलां गत्वा, यत्राघात् प्रतिमां निशि । रात्रं बाहुबली तत्र, धर्म्मचक्रं व्यधात् प्रगे ॥ 18 ॥ आयानार्येषु मौनेन, विहृत्यान्दसहकम् । पुरे पुरिमतालाख्ये, ययौ स्वामी समाहितः ॥ 119 ॥ उद्याने तत्र शकटमुखे वटतरोरधः । जन्मर्क्षे फाल्गुने कृष्णैकादश्यां परमेश्वरः ॥ 128 ॥ पूर्वाह्नष्टमभक्तेन, केवलज्ञानमासदत् । महिमानं ततञ्चक्रुः सर्वे देवासुरादयः ॥ 121 ॥ भरतस्यायुधागारे, चक्ररत्नं तदाऽजनि । युगपत्केवलं तच्च, राज्ञे पुंमिर्निवेदितम् ॥ 122 ॥ अचिंतयत्ततो राजा, किं पूज्यं प्रथमं मया । क्षणानिर्णीतवांस्तातः पूज्यः प्रेत्य सुखावहः ॥ 123 ॥ रुदतीं पुत्रशोकेन, नीलीच्छन्नदृशं ततः । सिंधुरस्कंधमारोप्य, मरुदेवीं स्वयं नृपः ॥ 124 ॥ जिनं नंतुं व्रजन्नूचे, मातः ! पश्य श्रियं प्रभोः । अनन्यसदृशीं देवासुराणामपि दुर्लभाम् ॥ / 125 / / हर्षाशुप्रगलच्छाया, सा पश्यंती प्रभोः श्रियम् । क्षणात् कर्म्मक्षयं कृत्वा, निर्वृता शुभभावतः ॥ 123 ॥ ततः प्रथमसिद्धोऽयमित्यभ्यर्च्य कलेवरम् । तस्याः क्षीरमहां भोधौ, चिक्षिपेऽनिमिषैर्मुदा ॥ 127 ॥ अभ्रच्छायातपाभ्यां हि, शरत्काल इव क्षणात् । नृपो हर्षविषादाभ्यां युगपत् सस्वजे - तराम् ॥128॥ ततः समवसृत्यंतर्गत्वा नत्वा जगद्गुरुम् । निषद्य च यथास्थानमश्रौषीद् देशनामिति । / 122 / / " जीवाः सुखैषिणः सर्वे, तन्मोक्षे मुख्यमक्षयम् । स च ज्ञानक्रियाभ्यां हि, यतध्वं तत्र सज्जनाः 1 ॥ 10 ॥ श्रुत्वेमां देशनां भर्तुः, प्रावाजीद्भरतात्मजः । पुंडरीकस्तथाऽन्येऽपि, भूयांसः साधवोऽभवन् ॥ 131 ॥ साच्यो ब्राहृम्यादिकाः श्राद्धा, भरताग्रास्तु सुंदरी । व्रताय tena For Private and Personal Use Only GIGION ON OXOHDI sAdharmikavAtsalyaM // 24 //
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्यप्रकाशः ॥ 25 ॥ नो मुक्ता, तदाद्याः shraavikaasttH॥132|| विधायेत्यादिम संघ, विजहेऽन्यत्र तीर्थऋत् । भरतस्तु गृहं गत्वा, चक्रमानर्च कृत्य भरवस्तु यह गत्वा, चक्रमानच कृत्य साधर्मिकवित् । / 133 ॥ तत्पूर्वाभिमुखं गत्वा, योजनांते स्थिति व्यधात् । योजनप्रमितिजजे, तेतो भरतभूतले ॥ 134 ॥ चतुगचमृयुक्तो, वात्सल्यं भरतस्तदनुजन् । मागधं तीर्थमासाय, ततश्चक्रेऽष्टमं तपः ॥ 135 ॥ रथेनैत्यांबुधौ चक्रनामिदनपयोऽवधिम् । स्वास्यांकमिषमवा क्षेप्सीन , मागधाधिपतिं प्रति ॥ 13 ॥ स पपात पुरस्तस्य, गत्वा द्वादशयोजनीम् । पुकोप सोऽपि तं प्रेक्ष्याशाम्यन्नाम निरीक्ष्य हा च ॥ 13 ॥ शरं हारं किरीटं च, चूडारनं च कुंडले । कटके च गृहीत्वैत्य, नत्वोवाचेति चक्रिणम् । / 138॥ अहं ते पूर्वदिकपाल, | सदैवाज्ञाविधायकः । सत्कृत्य तं विसृज्याथ, भरतोऽष्टाटिका व्यधात् । / 139 ॥ तथैव वरदामानं, गत्वा प्राच्या वशे कृते । राजे सोऽपि कटीसूत्रं, ददौ अवेयकादि च ॥ 140 / / प्रभासमपरस्यां तु, मुक्कामालादि सोऽप्यदात् । ततोऽप्यसाधयसिधु, सा कुंभाष्टसहस्रकम् ॥ 1.41 / / अदादालं ततः प्राप, वैताब्योपत्यकं नृपः । धीमानसाधयत्तत्र, वैताढ्याद्रिकुमारकम् ॥ 142 ॥ कृतमाल नमिश्राख्यगुहेशं चाथ सोऽप्यदात् । दिव्यं स्त्रीरलयोग्यं तु, सर्वालंकारमप्यथ ॥ 143 ॥ सुपेगो नाम सेनानी, सिंधमत्तीयं च्र्म्न्ना। N सैन्याईयुगपाच्यं सोऽसाधयत् सिंधुनिष्कुटम् ॥ 144 ॥ सोऽश्वरत्नस्थितो दंडरनेन त्रिरताडयत् । तमिश्रायाः कपाटे नत्स्वामी ते उदघाटयत् । / 145 ॥ पण्मासी तु प्रतीक्ष्याथ, हस्तिरत्नस्थितो नृप्ः। गुहांतः प्राविशत् कुर्बनुद्योतं mnnirtntH॥146॥ काकण्यैकोनपंचाशत्तद्भिन्योमंडलानि च । धनु-पंचशतीमानान्यालिलेख क्षितीश्वरः ॥ 147 ॥ तत्रोन्मनानिमग्राख्ये, नद्यावुत्तीर्य प्द्य्या॥ कृतया सूत्रधारेण, गुहाया निर्ययौ ततः ॥ 148॥ चिलातैश्चक्रिसेनान्या, युद्धे भग्नैः स्व्देव्ता। स्मृता मेघमुखाश्चक्रिसैन्येऽध वृ-16 पुर्धशम् । / 149 ॥ चतुरंगचमं चक्रं, चक्री चक्रेऽथ चर्मणि । उपरिष्ठात्ररत्नं च, तन्मूले च मणि व्यधात् ॥ 150 ॥ ल्यंते चात्र ॥ 2 ॥ For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्य साधर्मिकवात्सल्यप्रकाशः ॥ 26 ॥ करनाला PLEASKR । मध्यावे, प्रातरुतास्तु शालयः । लोके ब्रह्मांडसंज्ञं त्त्स्प्त्रात्र्म्व्स्थित्म्॥15॥ ततो मेघमुखा देवा, bhgnaashcyaamiyogikaiH| भृत्यका भावं ततो मेजुम्लेच्छास्ते भरतेशितुः । / 152 / / गिरौ हिमवति क्षुद्रे, गत्वा राट् शरमक्षिपत् । सोऽप्यूद्धं योजनानां तु, द्वासप्ततिम I गाच्छ्र्ः॥15॥ मागधाधिपवत कृत्वा, तद्रीइशं वशंवदम् । चक्री वरथतुंडेन, तमद्रिं त्रिरताडयत् ॥ 154॥ काकिन्न्य्र्स्स्भ्कूत्तादा। | लिलेखाथ स्वनाम सः । असाधयच सेनानीरुदीच्यां सिंधुनिष्कुटम् ॥ 155 / / गंगां चासाधयत्तां च, बुभुजेऽब्दसहस्रकम् । असाधयत् सुषेणोऽथ, गंगानिष्कुटमुत्तरम् । / 156 / / वैताट्ये खेचराधीशौ, नमी च विनमी तथा । द्वादशाब्द्या जितौ राज्ञा, खगरत्नभृता। ततः ॥ 157 ॥ नमी रत्नान्यदादन्यः, स्त्रीरत्नमथ राट् व्यधात् । वश्यं खंडपपाताख्यं, गुहेशं नाट्यमालिनम् ॥ 158 ॥ प्राग्वदुद्घाटितद्वारा, निर्गस्य गुहया तया । असाधयबिधीन गंगामलस्थान स नवाप्यमून् ॥ 159 ॥ नैसर्पः, पांडकर बैव, पिंगलः3 सर्वरवक्तः4 / महापद्मव5 कालब, महाकालश्च7 मान्वा8॥160॥ शंखस्थिताश्च1 ते यक्षसहस्रेण पृथक पृथक । क्रमाचेपु भवत्येतच्चक्रिपुण्यप्रभावतः ॥ 16 ॥ निवेशो नगरादीनां 1, धान्यमानधनोद्भवः 2 / नृतिर्यग्भूषणविधि3 थक्रिरत्रोद्भवस्तथा ॥ 162 ॥ वस्त्रोत्पत्तिश्वर कालस्य,ज्ञानं स्व्र्न्नादिकोद्भ्व्ः। शुद्धा नीतिप्रसूतिश्च8, काव्य्नात्त्क्योर्विधिः॥163॥ तेऽष्टचक्रप्रतिष्ठा योजनानि । dvaadshaaytaaH| अष्टोच्चा नवविस्तीर्णा, म्ण्जूस्साकार्धारिन्न्ः॥164॥ सुपेणोप्यजयद्गानिष्कुटं दाक्षिणात्यकम् । भरतोऽसाधयत् षष्ट्य. | ब्दसहरुयेति भार्त्म्॥16॥न्य्स्त्कृत्यो गृह पतौ, कृतशांतिः पुरोधसा । राजन् राजा महाऽसौ, विनीतामाययौ पुरीम् ॥ 166 ॥ चक्रे राज्याभिषेकोऽस्य, राजमिदिशाब्दिकः । चक्री वौकस्ततो गत्वा, ज्ञातिवर्ग व्यलोकत । / 3.67 ॥ अथ सा सुंदरी दीक्षानिषेधासा प्रभृत्यपि । आचाम्लानि व्यधान्नित्यमुक्वा मुक्ती महामनाः ॥ 168 ॥ तपःपरां कृशांगी तां, वीक्ष्योचे प्रवजिष्यसि । किं ॥ 26 ॥ For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्य प्रकाशः ॥ 27 ॥ साधर्मिकवात्सल्य जाजभाजाजावाजा । स्वस: साऽब्रवीद् बाद, ततस्तां भरतोऽमुचत् ॥ 169 ॥ तदा च समवासादृषभोऽष्टापदाचले । गत्वा सा तत्र जग्राह, व्रतं तीर्थकदंतिके । ॥ 170 / / राजा दूतमुखेनाख्यत् ,सौदर्यास्तांल्लघूनिति । सेवध्वं मां मया साई, युध्यध्वं वाऽधुना ध्रुवम् ॥ 171 / / कुमारास्तेऽपि गत्वा 'ऽशु, नत्वा तातं बभाषिरे । युष्मद्दत्तानि राज्यानि,लात्यसौ किमु कुर्महे ॥ 172 / / (ग्र्ण्था। 6800)खाम्यथोवाच हे वत्सा!, | या वांछा विषयेषु वः । न सिमा स्वःसुखैः सा हि, च्छेत्स्यते नृसुखैः कथम् । / 173 / / अत्रार्थेऽचीकथनाथा, कथामांगारदा। हिकीम् । वैतालिकं च ते श्रुत्वाऽध्ययन शिथियुर्वतम् ॥ 17 ॥ प्रैषीद् दूतमथो बाहुबलिने भरतः स तु । गत्वा नत्वेत्यभाषिष्ट, स्पष्टवाक भरतानुजम् । / 17 / / भरतो भरतक्षेत्रे, विभुर्द्वैत्वैभ्व्ः। कल्पद्रः सेवकानां यो, द्विषां महिषवाहनः । / 173 / / ज्येष्ठो भ्राता जगज्ज्येष्ठ, स्र्व्त्राप्यौचितीच्न्न्ः। तदसौ सेग्यतां स्वामिस्ततो वाहबलिर्जगौ । / 177 सेवकानामसौ कर्तमलं पुण्याहतेऽपि किम् । जिताश्चानेन केऽमित्रा, अजय्ये मय्यनिर्जिते ॥ 178 / राजाऽधमौचितीचंचुशियमनुजानहो । ज्ञास्यते युधि लग्नेऽन्यदित्युक्त्वा तं व्यसर्जयत् ॥ 179 / / ततश्च भरतः सर्वमामग्रीसहितोऽचलत् । सौनंदेयोऽपि त ज्ञात्वा, भरतायाभ्यषेणयत् ॥1.80स्ण्ग्राम्स्म्ये तूक्तो, सुरविद्याधरैरिमौ । युवां ननु महात्मानौ, युध्येथा ग्युधादिभिः ॥ 181 ॥ आमेत्युक्ते ततश्चकी, विजिग्ये दृस्स्त्तिस्ण्य्ता। वाग्बाहुमुष्टिदंडेश्व, सौनंदेयेन लीलया ॥ 182 ॥ ततचिंतातुरश्चक्री, चक्रं समार तस्करे । आगाद् बाहुबली तं च, दृष्ट्वोचे चक्रिण । क्रुधा । / 183 ॥ धिक् त्वां भ्रष्टाश्रवः किं च, सचक्रं चूरयामि मे । किंत्वेमिभोगसंयोगैरीदृम्भिर्दारुणैः कृतम् ॥ 184 ॥ इत्युक्त्वा प्राव्रजत् सोऽथ, भरतस्तममर्षयत् । न्यस्य सोमप्रभ तस्य, राज्येऽसौ स्वां पुरीमगात् ॥ 1.85 ॥ दध्यौ बाहुबली मानाद्वंदिष्येऽहं कथं लघून् । बंधुबंधुसुतादींश्च, प्रभुपार्श्वे स्थितान् मुनीन् 1 ॥ 186 ॥ केवलार्थी ततस्तत्र, तस्थौ प्रतिमया च स्ः। वर्षाते प्राहिणोद् ब्राह्मीं, ॥ 27 ॥ For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिक- वात्सल्य- प्रकाशः ॥ 28 ॥ साधर्मिकवात्सल्य सुंदरीं च जगद्विभुः ॥ 187 ॥ तृणवल्ल्यादिमिआप्त, ते तं दृष्ट्वैत्यवोचताम् । खाम्याख्यत् केवलं न स्यात् , करिस्कंधजुषां कचित् 188 ॥ स दध्यौ मे कुतो हस्ती ?, ज्ञातं मानो मतंगजः । धिग् मां विनयविध्वंसकारिमानविडं वितम् ॥ 189 ॥ इयत्काल मुधा सेहे, शीतवातातपादिकम् । ततश्चारित्रपूतांस्तान् , वदिष्येऽद्य शिशूनपि ॥ 19 ॥ ध्यायमिति विशुद्धात्मा, सोऽथ पाद्मुद्क्स्सिप्त्। केवलं प्राप्य गत्वाऽस्थात्तत्र केवलिपर्षदि । / 19 / / राज्यं भरतराजोऽथ, कुर्वन्नेतैयुतो यथा । यक्षाणां कृतरक्षाणां, सहस्रास्तत्र पोडश ॥12॥ राज्ञां मुकूटबद्धानां, द्वात्रिंशच shsrkaaH। चतुष्पष्टिसहस्राश्च, राज्ञीनां वरयोषिताम् ॥ 153 / / पत्तनानां सहस्राण्यष्टा-1 चत्वारिंशदपथ । द्वासप्ततिसहस्राब, समृद्धानां पुरां तथा ॥ 198॥ तथा षोडश खेटाना, संवाधानां चतुर्दश । कर्बटानां sh-| साश्च, विंशतिश्चतुरन्विता ॥ 195 ॥ मटंबानां च तावंत, आकराणां च viNshtiH। द्रोणमुखसहस्राणां, नवतिर्नवनियुता ॥ 196 ॥ तथा त्रिषष्टिसंयुक्ताः, सूदानां च shttryii। श्रेणीप्रश्रेणयश्चाष्टादश सेवाकृतोऽनिशम् ॥ 197 ॥ प्रत्येकं च rthaashcebhlkssaashcturshiitikaaH| प्रत्येकं ग्रामपत्तीना, कोट्यः षण्णवतिस्तथा ॥ 198 / / अत्र च विषमपदानामों यथा-ग्रामो वृत्यावृतः स्यान्नगरमुरुचतुर्गोपुरोद्भासिशोभ, खेटं नद्यद्रिवेझं परिवृतमभितः कर्बर्ट पर्वतेन । ग्रामैर्युक्तं मडंबं दलितदशशतैः पत्तनं रत्नयोनिद्रोणाख्यं सिंधुवेलावल|यितमथ संबाधनं caadrishNge॥199|| कुराज्यकोनपंचाशत, pNcaashcaaNtrodkaaH| प्रयुक्ता चैवमादीनां, vstunaamnushaasitaa||20|| द्वात्रिंशतः सहस्राणां, देशानामीशिता तथा । द्वात्रिंशद्वद्धसंज्ञाना, नाटकानामपीयताम् । / 201 / / भरतः पूर्वजन्मर्षिदानपुण्यप्रभावतः । समग्रभरतैश्वर्यसुखं सुचिरमन्त्रभूत् । / 202 ॥ अन्यदा समवासार्षीगिरावष्टापदे प्र्भुः। सर्वा भरतस्तत्र, गत्वाऽहंतमवंदत ॥ 203 / / तत्र दृष्ट्वाऽनुजान् दध्यौ, भुक्ते काकोऽपि naikkH। विटभोज्यं व्या राज्य, श्वेवोच्छिद्य निजं कुलम् ॥ 204 ॥ संप्रत्यपि For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माधर्मिकवात्सल्यप्रकाशः ॥ 29 ॥ ततो भोगैः, प्रार्थयिष्येऽनुजानमून् । राजा ध्यात्वेति राज्येन, नत्वा तानभ्यमंत्रयत् ॥ 205 / / खाम्युवाच न लांत्येते, राज्यं वांत साधर्मिकमिवाथ स्ः। आनाय्य मोदकानांसि, पंचशत्या प्रदत्तवान् । / 206 / / अकल्प्यमिदमूचेऽहन्नाधाकाहृतं ब्द्ः। अकृताकारितान्नं तु, वात्सल्य यच्छन्नूचेऽर्हताऽथ स्ः॥207aa यतीनां राजपिंडत्वात् , कल्पते नैतदप्यथ । निषिद्धः सर्वथा राजा, दध्यौ म्लान्मुखाण्बुज्ः॥20॥ त्यक्तोऽहं तातपादैस्तु, सर्वथा पापकर्मकत । घिग्मां कुकर्मचंडालं, भविष्यामि कथं हहा? ॥ 209 / / शोका तं हरित्विआऽप्राक्षीत प्रभुमवग्रहम् । स्वाम्याख्यात शृणु देवेंद्रावग्रहः पंचधा पुन्ः॥21॥shkrckrinRpaagaarisaadhubhedaadmiissu तु। पूर्वः पूर्वः समग्रोऽपि, पाश्चात्येन विबाध्यते । / 211 ॥ शक्रोऽथोवाच साधुभ्यो, द्रव्यादिमिरवग्रहः । दत्तो मया निजोऽथोचे, प्रीतचित्तो नृपः प्रभु ॥ 212 / / खकीयोऽवग्रहो दत्तो, यतिभ्यः सर्वथा मया । ऋभुक्षाणं बभापेऽथ, हर्षभाग् वृषभात्मजः । / 213 ॥ ददे कसायिदं । भक्तं , वद विद्वन् ! दिव्स्प्ते॥ गुणोत्तरेभ्य इत्यूचे, शक्रः सोऽथेत्यचिंतयत् । / 214 ॥ के ते मत्तस्ततो ज्ञातं, विरताविरता: ख्लु। तत्तेषां भक्तपानाद्यैः,करिष्ये भ्क्तिमादृत्ः॥215॥ तुष्टः पुनरभाषिष्ट, दृष्ट्वा राठ्वाकृति हरिम् । स्वर्गे तिष्ठत किं यूयं,रूपेणानेन ? सोऽभ्यधात् ॥ 216 / / नैतत्स्वाभाविकं तत्तु, मायर्द्रष्टुं न शक्यते । राजोवे कौतुकं मेऽत्र, तद्दर्शय यथा तथा ॥ 217॥ शकोस्प्यदर्शयत्तस्यैकांगुली भूषणान्विताम् । दृष्टाऽत्यंतप्रदीप्तां तां, मुमुदे मेदिनीपतिः ॥ 21 ॥ शक्रांगुली च संस्थाप्याकार्षीदष्टाहिक नृपः । ततःप्रभृति संजत्रे, पृथव्यामिंद्रमहोत्सवः ॥ 219 / / विजहेऽन्यत्र तीर्थेशा, पृथ्वीशोऽप्येत्य म्ण्दिरे। आकार्य श्रावकानचे भक्तिनिर्भरया गिरा ॥ 220 ॥ युष्माभिः कृषिवाणिज्यं, नैवान्यदपि कर्म च । कार्य किंतु सदाऽप्यत्र, भोक्तव्यं मम सानि ॥22या अपूर्व श्रुतमध्येयं, पूर्बाधीतं च गुण्यताम् । धम्मैकमानसैः स्थेयं, भो भोः साधमिका ytH॥222॥ satsAdharmimakavAtsalye,parA // 29 // ONOR For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sAdharmika vAtsalyaprakAzaH // 30 // DHONGKONGG KONGHOR www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रवचनोन्नतिः । तया च तीर्थकृनामकर्म्म जीवः समार्जयेत् ॥ 223 ॥ ब्रूयते च मदग्रे तु संभूयेति जितो भवान् । वर्द्धते च भयं येभ्यस्तस्मान्मा हन माहन ॥224॥ तथैव चक्रिरे ते तु, चक्री त्वाकर्ण्य तद्वचः । अचिंतयजितोऽहं कैहुं कषायैस्ततश्च मे ॥ 225 ॥ भयमस्ति ततः कस्माद्धेतोर्हन्मि यतोऽगिनः । संवेगमित्यगाद्राजा शृण्वानस्तां गिरं क्षणम् ॥ 226 ॥ पुनः पश्यन्नसौ प्रीत्या, saamraajyshriymuttraam| सिषेवे विषयान् भोगफलं हि बलवद्यतः ॥ 227 ॥ सूदैर्नृपोऽथ विज्ञप्तो भूयिष्ठा इह भोजिनः । परीक्षार्थं ततो राजा, श्रावकानिति पृष्टवान् ॥ 228 ॥ व्रतानि कति वः संति 1, तेऽप्यूचुर्न व्रतानि नः । अणुव्रतानि पंच स्युः, सप्त शिक्षात्रतानि च । / 229 ॥ रेखात्रयेण काकण्या, तेऽथ राज्ञाऽंकिता हृदि । लांछ्यंते तेऽपि षण्मास्या, षण्मास्यैवं महीभुजा ॥ 230 ॥ ब्राह्मणा इत्यजायंत, ते पुत्रान् खानदीक्षयन् । परीषहासहिष्णूंस्तु, कानपि श्रावकान् व्यधुः ॥ 231॥ आर्यान् वेदान् व्यधाच्छाद्धधर्माचारपरान्नृपः । तेनार्याः सुलसायाज्ञवल्क्याद्यैश्चक्रिरे पुनः ॥ 232 ॥ पश्चाद्यज्ञोपवीतानि, सौवर्णादीनि जज्ञिरे । मिथ्यात्वं ब्राह्मणास्तेगुरंतरे नत्रमार्हतः । / 233 / / राज्ञाऽन्यदा जिनोऽत्रत्यान्, पृष्टो भाविजिनादिकान् । जगाद पितृमातायुर्मानवर्णादिभिश्व तान् ॥234॥ विहृत्यान्दसहस्रोनं, पूर्वलक्षमथ प्रभुः । केवलित्वेन धर्मं च, पंचयाममुपादिशत् ॥ 235 ॥ चतुर्युक् पुंडरीकाया, अशीतिर्गणधारिणः । सहस्रास्तु चतुर्युक्ताशीतिश्चाप्यनगारिणाम् ॥ 236 ॥ साध्वीनां ब्राह्मिकासुंदर्यादीनां च त्रिलक्षिका । श्रावकाणां त्रिलक्षी च, सहस्रैः पंचमिर्युता ॥ 237 ॥ श्राविका पंचलक्षी चतुष्पंचाशत्सहस्रयुक् । प्रभोः चतुःसहस्री चाभूच्चतुर्दशपूर्विणाम् ॥ 238॥ सार्द्धशतीयुक्तास्तथाऽवधिमतां नव । सहस्राः केवलज्ञानभृतां ते विंशतिः पुन्ः॥ 239 / / विंशतिर्वैक्रियर्द्धानां सहस्राः षट्शतीयुताः । सहस्रा द्वादशाभूवन् सार्द्धानि षट्शतानि च । / 240 ॥ मनःपर्यययुक्तानां तावंतो वादिनोऽपि च । द्वाविंशतिसहस्राश्रानुत्तरेषूपपा For Private and Personal Use Only sAdharmikavAtsalyaM // 30 //
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्यप्रकाशा ॥ 31 ॥ KISHO साधर्मिक। वात्सल्य MGHOOOOOjAnAnAjAjAra तिनाम् ॥ 241 / / युक्ता नवशतैरेवं, भव्यवर्ग प्रबोध्य स्ः। धनुष्पंचशतीमानश्चाष्टापदसमद्युतिः । / 242 / / गिरावष्टापदेऽन्येयुः, खामी न्स्स्त्ताप्दाग्र्न्नी। आययौ जगतामष्टापदादिव्यसनैकहृत् ॥ 243 / / अष्टभिः कुलकं । तृतीयारे स saassttimaastrymdaavshesske| माघकृष्णत्रयोदश्यां, पूर्वाह्नेऽभीचिगे विधौ ॥ 244 / / चतुर्दशेन भक्तेन, सहस्रर्दशमिः समम् । मुनीनामथ पर्यकनिषण्णो योगरोधतः ॥ 245 ॥ सर्वायुः पूर्वलक्षास्त्वतीत्याशीति चतुर्युताम् । प्रथमस्तीर्थकृत् प्राप, शाश्वतं परमं पदम् ॥ 246 / / त्रिमिर्विशेषकं ॥ सुरासुराश्च चक्री च, पूर्वायातास्ततः प्र्भोः। विधिवञ्चक्रिरे मोक्षमहं कृत्वा चितित्रयीम् ॥ 247 / / पूर्वापाच्यपराशास्वर्हतस्तद्वंशजन्मिनाम् । शेषाणां च क्रमात् वृत्तां, त्रिकोणां चतुरश्रिकाम् ॥ 248 / / त्रीनग्नीस्तान्नृपो भक्त्या, श्रावकाणां समापयत् । तेऽपि त्रिवा|र्षिकैवाहियवाद्यैर्जुहुवुश्च तान् ॥ 249 ॥ ते वृद्धश्रावकास्तेन, प्रथिता अग्निहोत्रिकाः । लोकोऽपि राजपूज्यत्वात्तेभ्यो दानमदात्तदा ॥ 250 ॥ तत्र सिंहनिषद्याख्य, चैत्यं वर्द्धकिरत्नतः । त्रिकोशोचं द्विगव्यूतपृथु देध्यं च योजनम् ॥ 25 ॥ चतुरिं च तत्रार्चाः, ख्ख्व्र्न्न्प्र्मान्न्त्ः। जिनानां वृषभादीना, चतुविशतिमप्यथ ॥ 252 / / भक्त्या स्तूपशतं चक्री, भ्रातृणां प्रतिमाशतम् । एकोनं तु गिरौ तत्र, दंडेनाष्टौ पदानि च ॥ 253 ॥ कारयित्वेति तत्तीर्थ, चक्रथागत्य निजां पुरीम् । भेजे भोगान् पुनः पंच, पूर्वलक्षीं यथासुखम् ॥ 254 ॥ अन्यदा च कृतस्नानः, सर्वालंकारभूषितः । गत्वाऽतदर्पणागार, सिंहासन उपाविशत् ॥ 255 / / पश्यतस्तस्य संक्रांत, स्वगात्रं मणिमित्तिषु । अंगुलीयकमेकं चापतद्राज्ञाऽप्यलक्षितम् । / 256 ॥ तद्विना चांगुली तां तु, क्षमापतिवीक्ष्य विश्रियम् । दध्यावागंतुकाऽत्र श्री, पुस्तायैरिव मित्तिषु ॥ 257 / / स्वांगेभ्यो भूषणान्येष, उत्ततार यथा यथा । तथा तथाऽतिभूयांसं, संवेगमगमत् परम् ॥ 258 ॥ आरुह्य क्षपकश्रेणी, शुक्लध्यानाग्निना क्षणात् । घातिकर्माणि निर्देश, केवलश्रियमाप sH॥259॥ zakro R RONG For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir पद्मचरित्रं साधर्मिकवात्सल्यप्रकाशा ॥ 32 ॥ MOHACHERSIO | 'थासनकंपेन, तत्रागारतोऽपि च । देवतादत्तमादत्त, द्रव्यलिंगं च तद्गिरा ॥26॥खोमोजे निषयाथ, कृत्वा सद्देशनामसौ प्रबोध्य दीक्षयामास, सहस्रान् दश भूभुजाम् । / 261 ॥ भरतः पूर्वलक्षाणि, कौमार्ये सप्तसप्ततिम् । अतीत्य मंडलित्वे च, सहस्रं शरदां पुनः ॥ 262 ॥ तदुनायां कृतायां च, पुनः षट्पूर्वलक्षिकाम् । विहत्य केवलित्वे तु, पूर्वलक्षं तथैककम् ॥ 263 ॥ सिद्धा शत्रुजये तीर्थे, तत्पुत्रस्तु बिडौजसा । अथादित्ययशोऽमिख्या,पितराज्येऽभ्यषिच्यत ॥ 264 / / एवमष्टौ क्रमाचे तु, त्रिखंडेशाः शिवं ययुः । दिग्मात्रमिदमित्युक्तं, चरितं भरतेशितुः ॥ 26 ॥ साधम्मिकाणां भरतेश्वरेण, वात्सल्यमेवं विहितं निशम्य । सुश्रावका:! | श्रावकलोकवर्गे, भक्ति स्वशक्त्या कुरुताशनायैः ॥ 266 / / साधर्मिमकवात्सल्ये भरतेश्वरकथा । वात्सल्यमेव राजग्रहाद्याप। दुद्धाररूपं सदृष्टांतमाह-- वजाउहस्स रामेणं, जहा वच्छल्लयं कयं । ससत्तिअणुरूवं तु, तहा बच्छल्लयं करे ॥ 207 ॥ अक्षरार्थः सुगमो, भावार्थस्तु ज्ञातगम्यः, तच्चेदं-क्षेत्रेऽत्र puryyodhyaayaamikssvaakulvishrutH| (ग्रंथाग्रं 7000) राजा दशरथो जज्ञे, विवेक्र्थ्सार्थिः॥1॥ तस्याभवन्महादेवी, कौशल्या kushlaashyaa। द्वितीया तु सुमित्राख्या, तृतीया केकयी पुनः ॥ 2 ॥ तुर्या वसुप्रभामिख्या, तासां पुत्रा इमे क्रमात् । पझनामाष्टमः शीरी, रामभद्रापराहयः ॥ 3 ॥ नारायणामिधः शाही, ल्क्स्स्म्न्नाप्र्नाम्क्ः। तृतीयो भरतामिख्यः, शत्रुघ्नश्च तुरीय्क्ः॥4॥ -इतश्च मिथिलापु-, ज्ञ्कोऽभून्म्हीप्तिः। विदेहेति प्रिया तस्य, सीतानाम्नी च तत्सुता ॥ 5 ॥ वज्रावर्तार्णवावर्त्तचापारोपात पणीकृताम् । गत्वाऽथोद्यौवनां तत्र,पमस्तामुदवाहयत् । / 6 / / समं रामादिभिः पुत्र, राजा dshrthsttH। जिनधर्मरतः प्राज्यं, साम्राज्यं सुचिरं व्यधात् ॥7।-kaushlyaayai जिनस्नात्रं, sauvide GRA ॥ 32 // For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sAdharmikavAtsalyaprakAzaH // 33 // TOON www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नान्यदास्स्दितः । पश्चाच्चापरदेवीभ्यश्श्रेटीमिः प्राहिणोन्नृपः ॥8॥ तारुण्याच्चेटिकाः शीघ्रं गत्वा ताः पूर्व्वमेव हि । देवीनामार्पयत्स्नात्रपाथस्ताश्च ववंदिरे ॥9॥ सौविदे त्वतिवृद्धत्वात्, मंदवन्मंदगामिनि । अनाप्तस्नात्र पानीया, कौशल्या त्वपमानिता । / 10 / उद्बद्धुं यावदारेभे स्त्रं तत्रैत्य नृपोऽप्यथ । मृत्योर्निवार्य तां प्रोचे, त्वयेदं प्रकृतं कथम् 1 ॥ 11 ॥ ततः सोचेऽपमानं तमथागातत्र सौविदः । किमागास्त्वं विलंबेन, राज्ञाऽसावित्यपृच्छयत 1 ॥ 12 ॥ कंचुक्यपि जजल्पात्र, वार्द्धक्यमपराध्यति । सर्व्वकार्याक्षमं स्वामिन् !, किं न पश्यतु मे वपुः ॥13॥ इति श्रुत्वा नृपो दध्याविति यावदियं जरा सर्वतः शाकिनीवेदं, न गात्रं ग्रसतेतराम् ||।14॥ व्याधिन्याधास्त्वमी यावन्न व्यर्थते वपुर्मृगम् । यावच्च करणग्रामो, नाध्यासीत क्षयास्पदम् ॥15॥ तावन्नो यतितुं युक्तं, प्रेत्यकार्याय सत्वरम् । ध्यायन्निति नृपोऽथागात्, स्वस्थानं सुसमाहितः ॥ 16 ॥ सत्यभूतिश्चतुर्ज्ञानी, पुरोधाने तदाऽऽययौ । राजा सपुत्रस्तत्रागान्नत्वाऽश्रौषीदिदं यथा ॥ 17॥ "दुष्प्रापं प्राप्य यः पुस्त्वं, धर्मं धत्ते न यत्नतः । चिंतारनं हि कष्टाप्तं, पातयत्येव । | सोऽबुधौ ॥18॥ संविग्नोऽथ गृहं गत्वा, राजामात्यान् समादिशत् । राज्ये स्थापयितुं यावत्, रामं पुत्रं प्रमोदभाक् ॥ 19 ॥ कैकयी नृपतिं तावत् प्राप्यं वरमयाचत । राजाऽप्युवाच याचस्ख, विना व्रतनिषेधनम् ॥20॥ साऽवोचद् देहि राज्यं हि भरताय ततो नृपः । आनाय्य भरतं राज्ये, संस्थापयितुमादिशत् ॥21॥ सोऽपि नत्वा पितुः पादान् रुदन्नूचे त्वया सह । ताताहं प्रवजिष्यामि, राज्यं रामाय देहि तत् ॥22॥ व्रताय यदि नो योग्यस्ततोऽहं सीरिशार्ङ्गिणोः । सेविष्ये भक्तितः पादांस्त्वत्पादानिव सर्वदा ॥ 23 ॥ अथोचे नृपतिं राम्रो, भरतोऽत्र स्थिते मयि । राज्यं ग्रहीष्यते नैव, वनवासाय यामि तत् ॥24॥ इत्यनुज्ञाप्य राजानं कौशल्यां च प्रणत्य सः । वज्रावर्त्तधनुर्विभ्रनिर्ययौ राजमंदिरात् ॥25॥ सौमित्रिरथ निर्यातं वीक्ष्य रामं व्यचिंतयत् । उत्थाप्य For Private and Personal Use Only DIKON padmacaritraM // 33 //
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sAdharmikavAtsalyaprakAzaH // 34 // {Q}{@>>>><Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir पद्मचरित्रं साधर्मिकवात्सल्यप्रकाशः ॥ 35 ॥ MOHOROLOGICSGOTObhAva मणीमयम् । श्रीसुव्रताहतो विवं, धीश्रेष्ठः स न्यवीविशत् । / 45 ॥ वज्रायुधो नमश्चक्रे, यदा सिंहोदराय स्ः। तदा तदंगुलीयस्थं, पुरः कृत्वाऽनमजिनम् ॥ 43 ॥ वृत्तांत तमथो ज्ञात्वा, कोऽपि तस्यान्यदा खलः । सिंहोदराप तत्सर्वमाचख्यौ विप्रतारणम् । / 47 ॥ ततोऽमै कुपितः सिंहोदरी हकितसिंहवत् । तत्कोपं वज्रकर्णाय, कोऽप्येतद्रागचीकथत् ॥ 48 ॥ भोः कथं मयि तत्कोपस्त्वयाऽज्ञायीति स स्फुटम् । वज्रायुधेन पृष्टः सन् , स पुमानित्यभाषत । / 49 / / श्राद्धः समुद्रदत्तोऽस्ति, पुरे कुंडपुरे वणिक । तआया यमुनासल्ल् मिख्या, विद्युदंगोऽमि तस्मृतः ॥ 50 ॥ अन्यदा पण्यमादाय, प्रभूतं प्रययावहम् । उअयिन्यां वणिज्याय, वणिजां धर्म एष । हि ॥ 51 ॥ तत्र कामलतां नाम, कामपत्रीमिवापराम् । वेश्यां ददर्श सद्यश्च, मन्मथोन्माथितोऽभवम् ॥52॥रात्रिमेका वसामीति, तया विहितसंगमः । षण्मासानवतस्थेऽह, तत्संगविरहासहः ॥ 53 ॥ यदार्जि विपुलं द्रव्य, मत्पित्रा जन्मतोऽपि हि। तचनाशि |मया सर्व, मत्तेमेनेव काननम् ॥ 54॥ सिंहोदरमहादेव्याः , श्रीधराया हि कुंडले । यादृशी तारशी देहि, मामित्यूचेऽन्यदा तु सा ॥ 55 ॥ तावन्मात्रो न मेऽर्थोऽस्ति, तत् ते एव हराम्यहम् । ध्यात्वेति निशि खात्रण, प्रविष्टो नृपवेश्मनि ॥ 56 ॥ तदा सिंहोदरं क्रोधात् ,निःश्वसंतं महादिवत् । पृच्छंती श्रीधरादेवीत्येवमाकर्णिता मया॥27॥ निद्रामुद्रादरिद्राजलोचनःप्राणितेश्वर दानवारिरि-1 वेदानी, निद्रा न लमसे कथम ॥58॥सोऽप्य्चे देवि! तावन्मे,कुतो निद्रास्माग्म्ः। प्रणामविमुखो यावद्वजको न ह्न्य्ते॥19॥ प्रातस्तु निग्रहीष्येऽमुं,समित्रं हि ततो मम । निद्रैष्यति कृते पुत्र्या, उद्वाहे तत्पितुर्यथा ॥ 60 ॥ एतच्छत्वा ततोऽत्राहं,त्यक्त्वा कुंडलचौ. | रिकाम् । साधम्मिक इति प्रीत्या, तव शंसितुमागमम् ॥ 61 ॥ ततो वज्रायुधः पुंमिः, पुरं तृन्न्क्न्नादिभिः। अपूरयदथापश्यत् ,परानीकरजोऽचरे ॥ 62 ॥ अथ सिंहोदरोऽरौत्सीत् , तत्पुरं प्र्च्लैब्लेः। तुरंगमखुरोत्स्वातरजोमिछादयन्नभः ॥ 63 ॥ तेनावीवदत् सोऽथ, KasteuroGRGHOOMGHORRORIES For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir Dura साधर्मिकवात्सल्यप्रकाश: ॥ 36 ॥ | क्रूद्धो बज्रायुधं यथा । प्रणाममाययाऽवंचि, भवताऽहमियच्चिरम् ॥ 64 ॥ इदानीं तु विना तेनांगुलीयेनैत्य मां नम । अन्यथा स- पद्मचरित्रं कुटुंबं त्वां, नेष्यामि यमसमनि ॥ 65 ॥ वर्जकर्णस्ततःप्रोचे, दूतं मेऽमिग्रहो यहम् । यद्विना जिनसाधुभ्यां, नमस्यो नापरो मया ॥ 66 ॥ न पौरुपमदो मेऽत्र, किंतु धम्मैकलुब्धता । तत्प्रणामादृते लातु, सर्वस्वमपि ते प्रभुः ॥ 17 ॥ धर्मद्वारं स मे दत्ता, धर्म पालयितुं यथा । गच्छाम्यन्यत्र कुत्रापि, खस्ति भूयात्तव प्रभो ॥ 18 ॥ इत्युक्ते वज्रकर्णेन, दुत एत्य शशंस तत् । सिंहोदरनृनाथाय, सोऽथ मेने न किंचन ॥ 69 ॥ ततश्च सर्वतो रुद्धा, पुरमेष स्थितो भिः। देशं च लुटयबस्ति, त्द्भ्याद्य्मुद्ध्स्ः॥70॥ अहं च भीतचेताः सनष्टोऽस्मि राजविवरे । गृहाण्यत्राद्य दग्धानि, तन्ममापि कुटीरकम् । / 71 / / शून्येभ्य इभ्यसद्मभ्यः, सोपकरणान्यहम् । सधम्मिण्या समानेतुं, प्रहितो यामि तत्कृते ॥ 72 ॥ एवमुक्ते ततस्तस्मै, पुंसे daashrthirddau। मणिहेममयं सूत्र, वदान्यो दीनवत्सलः ॥ 73 / / तं विसृज्याथ सीरानो, दांगपुरमीयिवान् । चंद्रप्रभ पहिचैत्ये, नत्वा तत्रैव तस्थिवान् । / 74 / / रामं प्रणत्य सौमित्रिरवादीद्वदतांवरः । स्वामिनादिश येनाहं, भोजनं वां समानये । / 7 / / कौशल्यानंदनोऽप्याख्ययुक्तं भोक्तुं न सांप्रतम् । रुद्धे बज्रायुधे मध्ये, ज्ञाते चासाहशा ततः ॥ 76 / / यस्य चित्ते जिनो देवो, गुरवश्च सुसाध्व्ः। तच्च जिनोदितं चैव, तस्य का स्यात्समो। नरः ॥ 77 ॥ विशेषेण नृपस्यास्य, द्वादशव्रतधारिणः । वज्रकर्णस्य किं बमो, घोराभिग्रहशालिनः ॥ 7. / / अथोचे लक्ष्मणो नत्वा, देवादेशं प्रयच्छ मे । येन सिंहोदरं बद्धाऽऽनयामि bhvdNtike॥79॥ tato हृष्टेन पोनानुशिष्टः प्रहितो य्यौ। लक्ष्मणोऽवंतिभपालं, / जजल्पेति च सुष्टुवाक् । / 80 ॥ त्वामूचे भरतोराजा, राज्राजीन्त्क्र्म्ः। किं न वज्रायुधस्वास्थ, प्रसीदसि म्हात्म्न्ः॥81॥ प्रत्य ॥ 36 ॥ चेऽवंतिराजोऽपि, भृत्यानां भरतोऽपि राट् । नतानामेव कुरुते,प्रसत्तिं ह्यन्यथा नतु ॥82 / / अयं तु वज्रकों मे,सामंतः kpttaashyH। Mail RKanoHROHERORNsalA For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sAdharmikavAtsalyaprakAzaH |37|| ONGC www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir namasyati na मां तेन, प्रसीदाम्यस्य भोः कथम् 1 ॥ 83 ॥ भूयोऽपि शार्ङ्गभृत् प्रोचे, नासावविनयी त्वयि । किं त्वस्यान्यनमस्कारकरणे नियमोऽर्गला ॥84॥ मा कुप्य वज्रकर्णाय, मान्यं भरतशासनम् । आसमुद्रांतमेदिन्या, भरतो ह्यनुशासिता ॥ 85 ॥ क्रुद्धोऽतिनृपो ब्रूते, कोऽयं भरतभूपतिः । यो वज्रकर्णगृह्यः सन्, बातूलो मां वदत्यदः ॥ 86 ॥ आध्मातताम्रताम्राक्षो, मदाविष्ट इव द्विपः । अमित्रध्वांतमित्रोऽथ, सौमित्रिरिदमब्रवीत् ॥87॥ भरतं किं न जानासि भरवस्थोऽपि भूभुजाम् । अरेरे कृपमंडूक !, ज्ञापयाम्येष क्षुतम् ॥88॥ तदुत्तिष्ठ युधे सर्वात्मना संवम्मितोभव । न भवस्यसि गोधेव मद्भुजाशनिताडितः ॥ 8 ॥ तच्छ्रुत्वाऽतिराजोऽपि, | सानीकोऽनीकलालसः । सौमित्रिं तुमुत्तस्थौ, मृगारातिं मृगार्भवद् ॥ 90 ॥ लक्ष्मणोऽपि गजस्तंभं, भुजस्तंभेन हेलया । उत्पाट्य ताडयामास, द्विषो द्विष इवांतकः ॥ 91 ॥ अथानिल इवोत्पत्यावंतिराजं गजस्थितम् । बबंध वस्तवत् कंठे, तद्वस्त्रेणैव शार्ङ्गभृत् ॥ 92 ॥ सायं पश्यतां तेषां वीराणां राघवानुजः । दुष्टर्षभमिवाकृष्य, तं निन्ये रामसन्निधौ ॥ 23 ॥ वीक्ष्य सिंहोदरं रामो, बंधनाद् द्रागमोचयत् । सोऽपि राममुपालक्ष्य, नत्वा चेति व्यजिज्ञपत् ॥14॥ स्वह्यो वज्रकर्णोऽयं, न चाज्ञायि मया प्रभो ! / तत् क्षमस्व । ममाज्ञानदोपं यत्कृत्यमादिश । / 92 / / वज्रकर्णेन संबेहीत्यादिशत् तं रघूद्रहः । अवंतीशोऽपि तां वाचं, तथेति प्रत्यपद्यत ॥ 93 ॥ (वज्रकर्णोऽपि तत्रागा लक्ष्मणाग्रजशासनात् । न ज्ञातस्त्वमिहायातो, मया रघुकुलोद्वह ! | अथवा किमिदं देव !, मत्परीक्षाकृते कृतम् ॥ 27 ॥ कृतं नः प्राणितेनापि, यूयं छलपरा यदि । क्षमखाज्ञानदोषं मे, यत्कर्त्तव्यं तदादिश ॥ 98 ॥ भूत्यै कोपः शिखामात्रकृत्ये शिष्ये गुरोरिव । संधेहि वज्रकर्णेनेत्यादिशतं रघूद्वहः ॥29॥ सिंहोदरोऽपि तां वाचं, तथेति प्रत्यपद्यत । ) वज्रकर्णोऽपि तत्रागालक्ष्मणाग्रजशासनात् । विनयेन पुरोभूयेत्येवमूचे कृतांजलिः ॥ 100 ॥ मत्खामिनममुं मुंच, शाधि चैनं तथा prabho ! sadaiva sahate For Private and Personal Use Only padmacaritraM // 37 //
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir पाचरित्रं साधर्मिकवात्सल्यप्रकाशा ॥ 38 ॥ मेऽन्याप्रणामामिग्रहं यथा ॥ 10 ॥ रामाज्ञयाऽथ तन्मेनेऽवंतीजनपदाधिपः । रामानुजेन मुक्तः सन् , बजकर्ण च सखजे ॥ 1.02 ॥ जाततश्च परया प्रीत्या, रघुपुंगवसाक्षिकम् । वज्रायुधाय राज्याईमदत्तार्वतिपार्थिवः ॥ 103 ॥ श्रीधराकुंडले ते च, याचित्वाऽवंति नायिकाम् । (graM074.0) प्रददे विद्युदंगाय, वज्रकर्णः स मोदभाव ॥ 104 ॥ ततः सप्रणयं सिंहोदरवज्रायुधौ नृपौ। विसृष्टौ अल् रामचंद्रेण, जग्मतुः स्वखपत्तनम् ॥ 105 / / अथाग्रे यान् क्रमात प्राप, विजयाख्यं पुरं ब्ल्ः। तसिंच बहिरुधाने, बटस्याधोऽव-18 सनिशि ॥106॥-itshc नगरे त्त्राभून्म्हीभृन्म्हीध्र्ः। इंद्राणीनाम तद्भार्या, वनमाला च त्त्सुता॥107॥ सा च बाल्येऽपि सौमित्रराकर्ण्य गुणसंपदम् । तमेव हि पतीयंती, नान्यं वरमियेष सा ॥ 108 / / तदा दशरथं श्रुत्वा, निष्क्रांतं राम्ल्क्स्स्म्न्नौ। गतौ च वनवासाय, विषण्णोऽथ महीधरः ॥ 1.1 ॥ ददौ चंद्रपुरेशाय, वृषभक्ष्मापजन्मने । नाम्ना सुरेंद्रभूपाय, सुरूपाय निजां मुताम् ॥ 110 / / युग्मं । तच्छ्रुत्वा वनमालाऽपि, मरणे कृतनिश्चया । तस्यां निश्येकिका दैवात्तस्मिन्नुद्यान आययौ ॥ 111 ॥ तमायांती वटं प्रैक्षि, मंक्षु राजानुजेन सा। सुप्तराघववैदेहीयामिकेन प्रजाग्रतः ॥ 112 ॥ क्षणाच्च पश्यतस्तस्य, साऽऽरोहत्तं व्द्रुम्म्। विधास्यति किमेषेति, लक्ष्मणोऽप्यारुरोह तम् ॥ 113 / / ततः सा प्रांजलिर्भूत्वा,proce he vndevtaaH|| चत्वारो लोकपालाश्व, सर्वे शृणुत मद्वचः ॥ 114॥ जन्मन्यस्मिन्न मे तावदभूद्भर्चा स ल्क्स्स्म्न्न्ः। भूयाजन्मांतरे तर्हि, तत्र भक्तिर्ममास्ति चेत् ॥ 115 / / एवमुक्त्वोत्तरीयेण, कंठपाशं विधाय सा । बद्धा च बटशाखायामारेभे स्वं विमोचितुम् । / 116 ॥ मा कार्षीः साहसं भद्रे, लक्ष्मणोऽहमिति ब्रुवन् । शरुया सोऽपास्य तत्पाशं, तं गृहीत्वोत्ततार च ॥ 117 ॥ प्रबुद्धयोः प्रभाते तु, पनवत् प्द्म्सीत्योः। सोऽशंसद्धनमालायास्तं वृत्तांतमशेषतः ॥ 1.1.8 / / इतस्तदानीमिंद्राणी, म्हीध्र्स्म्मिन्नी। वनमालामपश्यंती, पूञ्चकारोच्चकैः स्वरम् । / 5.9 ॥ अथान्वेष्टुं निजां पुत्री, F ॥ 38 ॥ For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sAdharmikavAtsalya prakAzaH ||39|| GOODONNOIS MONGHOUSING www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्जगाम महीधरः । इतस्ततः परिभ्राम्यंस्तत्रस्थां तां ददर्श च ॥ 120 ॥ अरे रे हिंस्र हिंस्रैतान, वनमालामलिम्लुचान् । एवं वदन् दधावे स तानिहंतुं ससेनकः । / 1.21 ॥ अथ रामानुजः क्रुद्धस्रिवली भीमभालकः । धनुष्यारोपयामास, संजिनीं धन्विनां वरः ॥ 122 ॥ आकर्णीतं तदाकृष्य, ज्यानादं च ततान सः । शात्रवाखर्वगर्वे च सिंहनादसमानकम् । / 123 / / चुक्षुभ्रुस्तत्रमुः पेतुस्तद्धनुर्ध्वनिनाऽरयः । ततो राजा पुरःस्थाय, स्वयं सौमित्रिमैक्षत ॥ 124॥ उपलक्ष्य च तं प्रोचे, ज्यामुत्तारय धन्वनः । सौमित्रे ! मत्सुतापुण्यैः, प्रेरितस्त्वमिहागमः ॥ 1.26 / / अथो उत्तारयामास, मौर्वी चापाद् बलानुजः । महीधर महीनाथमानमद्विश्वमानितः ॥ 126 ॥ ततः सुस्थितचित्तः सन् महीधरमहीधरः । रामचंद्रं नमश्चक्रेऽवतीर्य स्यन्दनोत्तमात् ॥1.27॥ अबोवच्च तव भ्रात्रेऽमुष्मै शार्ङ्गभृते मया । स्वयं जातानुरागेयं, प्राकल्पयत पुराऽपि हि ॥ 128 ॥ अधुना तूचितो योगः, स्व्र्न्न्म्न्न्योरिवैत्योः। मद्भाग्यैरेव संजज्ञे, संबधोऽयं त्वया सह ॥ 129 ॥ इत्युक्त्वा स्वगृहे नीत्वा, रामसौमित्रिमैथिली । भक्त्या शार्ङ्गभृतोऽदत्त, वनमालां महीधरः ॥ 1.30 ॥ ततस्तस्योपरोधेन, तत्रैव कतिचिद्दिनान् । काकुस्थः सुस्थितस्तस्थौ स्वकीय इव वेश्मनि । / 131 ॥ महीधरमथापृच्छ्रय, गंतुं रामे समुद्यते । आपृच्छद्वनमालां तां, गंतुकामो वलानुजः ॥ 132 ॥ साऽप्युवाच प्रियतमात्मनैव सह मां नय । त्वद्वियोगच्छलं लब्ध्वा, नेष्यत्येष रथांतकः ॥ 1.33॥ प्रत्यजल्पन् मुकुंदोऽपि, बंधोः शुश्रूषको ह्यहम् । शुश्रूषाविनकृन्मा भूः, सहायांती क्रशोदरि ! ॥ 134 ॥ प्रापय्य वांछितं स्थानं, ज्यायांसं भ्रातरं प्रिये ! / भूयोऽपि त्वां समेष्यामि, वास्तव्या हृदये त्वसि ॥ 135 ॥ अत्रार्थे शपथं यं यं, सौमित्रिः कुरुतेतराम् । महांतमपि सा तं तमनादृत्यैव धीमती ॥ 136 ॥ भूयोऽपि यदि नायामि तदहं रात्रिभोजिनाम् । गृह्येसेति शपथं कारयामास लक्ष्मणम् ॥ 137 ॥ ततच सीतासौमित्रियुक्तः सत्यश्रवाग्रणीः । कौशल्यानं दनोऽचालीदलंकम्मणदो For Private and Personal Use Only SONGS padmacaritraM // 39 //
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir va साधर्मिकवात्सल्य प्रकाशः ॥ 40 ॥ KA TAREEKekaratosHOROWord चलः ॥ 138 ॥ क्रमेण पुरतो गच्छन् , दंडकारण्यमासदत् । विधाय तत्र चावासं, तस्थौ गिरिगुहागृहे ॥ 1.39 / / -इतश्च लवणांभोधौ, पद्मचरित्रं रक्षोद्वीपोऽस्ति पूर्वरा । सर्वस्वर्णमयी लंका, भूचराणामगोचरा ॥ 140 ॥ तत्र रत्नश्रवःपुत्रो, दशास्यः kaikshiibhvH। दोष्मंती तस्य बंधू स्तः, कुंभकर्णविभीषणी । / 141 ॥ जित्वाऽसौ वरुणेंद्रादीन् , खेचरानपि दुर्जयान् । करोत्यकंटकं राज्यमष्टमः प्रतिकेशवः ॥ 142॥ पाताललंकां लंकेशोऽन्यदाऽऽगात्तत्र खेचरम् । हत्वा चंद्रोदरं तस्य, राज्यं खीयां च सोदरीम् ॥ 143 ॥ नाना चंद्रखणां प्रीतः, खचराय खरौजसे । अदात् खराय त्रिशरो, दूषणज्यायसे त्त्ः॥144॥ सिद्ध्यर्थ सूर्यहासासेः, ख्र्च्ण्द्र्न्न्खासुत्ः। शंबूको दंडकारण्यमागात् सुण्दाग्र्जोऽन्य्दा॥145॥ सोऽथ क्रौंचरवातीरे,स्थित्वाऽतर्वशगहरे अधोमुखश्च न्यग्रोधशाखोबद्धपदद्वयम् ॥ 146 ॥ विद्यां जपितुमारेमे, सूर्यहासासिसाधिकाम् । सप्ताहानद्वादशाब्द्या, या सिद्धिमुपगच्छति ॥ 147 / / एवं साधयतस्तस्य, वल्गुलीस्थानसंस्पृशः । वर्षाणि द्वादशातीयुश्चत्वारो वासरास्तथा ॥ 158 ॥ अथागात सूर्यहासासिस्तं दृष्ट्वा ल्क्स्स्म्न्नोऽग्र्हीत्। भ्रमं-12 स्तत्रागतस्तेनाच्छिदवंशी स कौतुकात् । / 149 ॥ त्वक्सारगहरांतःस्थं, कृतं वीक्ष्याथ मस्तकम् । विषण्णात्मा ततो गत्वा, रामस्याग्रे शशंस तत् ॥ 1501 / सूर्यहासो वयं खगः, साधकोऽस्य ह्त्स्त्व्या। रामः साहात्र संभाव्यः, कश्चिदुत्तरसाधकः ॥ 151 ॥ अत्रांतरे तु पौलस्त्यस्खसा चंद्रणखाया । खरजायाऽऽययौ तत्राद्राक्षीच निहतं सुतम् । / 152 / / कासि हा वत्स ! शंबूक, शंबुकेति रुरोद सा । अपश्यत् केशवस्यांहिपद्धतिं च मनोहराम् ॥ 153 ॥ सुतो मे निहतोऽनेन, यस्येयं प्द्प्द्ध्तिः। ततस्तस्यांहिपद्धत्या, क्रुद्धा |चंद्रणखाऽऽययौ । / 554 ॥ यावत्कियदगात्तावत् , स सीताविस्स्न्नुम्ग्र्त्ः। जगन्नेत्राभिरामं सा, रामचंद्रं निरक्षत । / 555 ॥ राम 10 विलोक्य सा सद्यः, कामावेशवशाऽभवत् । कामावेशौंगनानां हि, महाशोकेऽपि कोऽप्यहो ॥ 156 ॥ खं रूपं साधु ku SHOGGHONGK ॥ 40 // For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sAdharmika vAtsalyaprakAzaH // 41 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्वाऽथ, रंतुं रामं ययाव सौ हसन्नूचे सभार्योऽहमभार्यं भज शार्ङ्गिणम् ॥ 127 ॥ तयाऽयाचि तथैवैत्य, प्रत्याहेति बलानुजः । गता त्वमार्यमार्यैव, तत्कृतं वार्त्तयाऽनया ॥ 158 / / प्रार्थनाभंगतः सूनुवधाच्च कुपिताऽधिकम् । गत्वाऽशंसत् खरादीनां तत्कृतं सा सुतक्षयम् । / 169 ॥ विद्याधरसहस्रैस्ते, चतुर्दशमिरावृताः । ततोऽभ्येयुरुपद्रोतुं रामं सिंहमिवैणकाः ॥ 160 ॥ शीरिणं शार्ङ्गभृत्वा युद्धायायाचत खयम् । जययात्रासु शूरा हि, प्रकृत्यैव सदोद्यताः ॥ 161 ॥ वत्स ! गच्छ जयाय त्वं भवेत्ते यदि संकटम् । तदा क्ष्वेडां ममाहुत्यै, कुर्या इत्याह तं बलः ॥ 162 ॥ पद्माज्ञां प्रतिपद्याथ, गत्वा शार्ङ्ग धनुः सखा । प्रावर्त्तत निहंतुं तान् सौपर्णेय इवोरगान् ॥ 163॥ तद्युद्धे वर्द्धमानेऽथ, खपतेः पाणिवृद्धये । गत्वाऽतिसत्वरं साऽऽख्यादित्येवं दशकंधरम् ॥ 164 ॥ आयात दंडकारण्ये, मानुषौ प्द्म्ल्क्स्स्म्न्नौ। अनात्मज्ञावनैषातां यामेयं ते यमालये ॥ 165 ॥ श्रुत्वा स्वसृपतिस्तेऽथ, सानुजः सबलोऽप्यगात् । सांप्रतं युध्यमानोऽस्ति तत्र शार्ङ्गभृता सह ॥ 166 ॥ कनिष्ठबंधुवीर्येण, खत्रीर्येण च गर्वितः । विलमन् सीतया सार्द्धं, परतोऽस्ति स्थितो बलः ॥ 16 ॥ सीता तु रूपलावण्यश्रिया सीमेव योषिताम् । भ्रातः ! स्त्रीरत्नमेतनद्, ग्रहीतुं युज्यते तत्र ॥ 168 ॥ ततः पुष्पकमारुह्योपरामं रावणो ययौ । विभ्यत्तस्थौ च दूरेऽस्माद्, व्याघ्रो हव्याशनादिव ॥ 131 ॥ ततोऽवलोकनीं विद्यामादिदेश दशाननः । शीघ्रं विधेहि साहाय्यं, मैथिलि हरतो मम ॥ 170 ॥ साऽऽख्यादादीयते सर्पराजमौलेर्म्मणिः सुखम् । नतु रामसमीपस्था, मैथिली त्रिदशैरपि । / 171 / / किंतूपायो ह्यसावत्र, गच्छेद्येनैष शार्ङ्गिणम् । तस्यैव सिंहनादेन, संकेतोऽस्त्यनयोरयम् ॥ 172 ॥ एवं कुव्त्रिति तेनोक्ता, सा गत्वा परतस्ततः । रामावरजवत् साक्षात्सिंहनादं विनिर्ममे ॥ 173 ॥ तं श्रुत्वा जानकीं तत्र, मुक्काऽऽगान् मंक्षु सीरभृत् । सीतामारोग्य यानेऽथ, रुदंतीं रावणोऽहरत् । / 174 / / हा नाथ ! राम हा शार्ङ्गिन् !, आतर्भामंडल हा । हिये हठादनेनाहं, यथा For Private and Personal Use Only DRONGH padmacaritraM // 41 //
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पद्मचरित्रं साधर्मिकवात्सल्यप्रकाशः ॥ 42 ॥ RROHGIOGROGROIGROID श्येनेन वर्तिका ॥ 17 ॥ रुदतीमेवमाकर्ण्य, जानकी रत्नजव्यथ । दध्यौ रामस्य पत्न्येषा, स्वसा भामंडलस्य च ॥ 176॥ अन्धेरुपरि शब्दोऽयं, रावणेन हुता त्त्ः। अधावतासिमाकृष्य, राक्षसेश्वरमाक्षिपन् । / .77॥ खेचरस्थाथ तस्याशु, वियां लंकेश्वरोऽहरत् । नि-1 कृतपक्षपक्षीव, सोऽपविद्योऽपतद्भुवि । / 17 / / रावणोऽगात्ततो लंका, सीतां चोपवनेऽमुचत् । मंदोदर्या समं देव्या, सोऽथ माहेति मैथिलीम् ॥ 172 / / दासस्तेऽयं जनः सर्वो, मच्छुद्धांतमलंकुरु । त्वं जानकि ! जनं चैनं, प्रीणासि न शापि किम् ॥ 180 ॥ सीता तात्ववाझुखीभूयेत्यवोचत दशाननम् । कीनाशष्ट्या दृष्टोऽसिहरन मां सीरिगेहिनीम् ॥ 181॥ ततो दशास्वः स्वस्थानेऽगमन् मुक्त्वा । तु यामिकान् । तां प्रलोभयितु तत्र,विजयामादिदेश च । / 182 / / -इतश्च राममायांत, वीक्ष्य रामाऽनुजोऽब्रवीत् । आर्यामार्य! विमुच्यैका, किमागास्त्वमिहाहवे ॥ 183 ॥ रामः प्रोवाच नत्साहमागां त्व्सिण्ह्नाद्त्ः। सोऽप्युवाच नहि भ्रातः!, सिंहनादो मया कृतः ॥ 184 ॥ सत्यमार्यामुपादातुमपनीतोऽसि केनचित् । सिंहनादस्य करणे, शंके स्तोकं न कारणम् । / 18 / / तद्गच्छ गच्य मंक्ष्वेव, त्रातुमार्या shodr!| हत्वाऽरीनहमप्येष, आगन्छ नास्मि पृष्ठतः । / 183 ॥ एवमुक्तो ययौ रामः, स्वस्थानं तत्र मैथिलीम् । अपश्यन् प्रययौ मुर्छा, क्षणात् प्रापञ्च चेतनाम् ॥ 187 ॥ मैथिलीमथ सोऽन्वेस्स्त्तुमात्तात्त्व्यामित्स्त्त्ः। इतत्रिशिरसं रामानुजोऽहिंसीत् खरानुजम् ॥188॥-त्दाग्त्य् मसैन्योऽपि, खेचरः माह शाङ्गिणम् । विराधस्तव भृत्योऽहमेतेषां त्वद्विषां द्विषन् । / 189 ॥ किंच-हत्वा पाताललंकेशं, तातं चंद्रोदरं मम । सप्तांगराज्यसहितां, तां पुरी खरराट् ललौ । / 19 / / गु इच नष्टा मे माता, विराधं नाम । |मा सुतम् । अन्यत्रासूत तस्याश्र, कश्चिन्मुनिरिदं जगौ ॥ 10 ॥ यदा जनाईनो हंता, खरादीन स्वसुतं त्दा। स्थापयिता पिवराज्ये, इत्यागां त्वां निषेवितुम् । / 192 / / लक्ष्मणोऽप्याह मत्स्वामी, सेव्यस्तेऽपि रघूद्वहः । पाताललंकाराज्ये तु, न्यस्तोऽस्ययैव भो मया HORSHRSSIOLORONGRESS // 42 // For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sAdharmika vAtsalyaprakAzaH // 43 // AGHOLIGIOUGHOROIGIOIGIOK www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / / 193 / / विरोधिनं विराधं स्वं तं दृष्ट्वा माधवांतिके । रुष्टोऽढौकिष्ट युद्धाय, सौमित्रिं तर्जयन् खरः । / 124॥ चिरं युद्ध्वा च षद् (गो) विंदस्तस्य चिच्छेद मस्तकम् । प्रहरन् दूषणोऽप्याशु जन्मे शार्ङ्गभृता युधि ॥ / 125 / / ततः समं विशधेन, माधवोऽभ्येत्य सीरिणे । वियोगार्त्ताय वृत्तांतं, विराधाख्यस्तमाख्यत ॥ 196 ॥ ततः पाताललंकायां, पद्मः पद्मानुजेरितः । ययौ तत्र विराधं च पित्र्ये राज्ये न्यवीविशत् । / 12.7 / / किष्किंधायामथाहूतः, सुग्रीवेण गमद्धली । निहंतुं विटसुग्रीवं, तारादेवीरिरंसुकम् ॥ 198 ॥ सुग्रीवेण समं तत्र, युध्यमानमथो बली । निहत्य विटसुग्रीवं सुग्रीवायार्पयत् प्रियाम् ॥ 199 ॥ सीताशुद्धिकृते भ्राम्यन्, सुग्रीवोऽथ सुयोधयुक्क् । तं रत्नजटिनं वीक्ष्य, रामपार्श्वे समानयत् ॥ 200 ॥ रामं प्रणम्य सोऽप्यूचे, सती सीता दुरात्मना । जहे नक्तंचरेशेन, विद्याच मम कृष्यतः ॥ 201॥ समायाद् रामकार्याय, विराधोऽथ मसैनिकः । भामंडलोऽपि तत्रागाचतुरंगचमूत्रतः ॥ 202 ॥ जांबवधनुमन्नीलनलादीनमितौजसः । सुग्रीवोऽपि स्वसामंतान्, समंतादप्यजूहवत् ॥203॥ तेषु खेचरनाथेषु, समायातेषु सर्वतः । (ग्रं0 7900) हरीशो हरिसौदर्यमानम्यैवं व्यजिज्ञपत् ॥ 204 ॥ अवष्टंभैकशीलेंद्रः, श्रीशैलो ह्येष पात्रनिः । सीतोदंतकृते लंकामांजनेयो विसृज्यताम् ॥ 205 ॥ तेनाप्याज्ञापितो दवा, स्वमभिज्ञानमूर्मिकाम् । व्योमाध्वना क्षणेनापि, लंकायां मारुतिर्ययौ ॥ 206 ॥ | तत्रोद्यानवरेऽशोकतरोर्मूले स ऐक्षत । ध्यायंतीं मैथिलीं राम, राम इत्यक्षरद्वयम् । / 207 / सोऽथ शाखातिरोभूतः, सीतोत्संगेऽगुलीयकम् । अपातयत् तदालोक्याहृष्यद्राममिवाथ सा ॥ 208 ॥ तदैव त्रिजटाऽभ्येत्य, शशंस दशमौलये । इयत्कालं विषण्णाऽऽसीत्, सहर्षा त्वद्य जानकी ॥ 202॥ मन्ये विस्मृतपद्मेयं, रिरंसुरधुना मयि । गत्वा तद् बोध्यतां तूर्णमूचे मंदोदरीं स तु ॥ 290 ॥ ततश्च पत्युरादेशात् कुलीनाऽपि हि तत्क्षणम् । व्रजित्वा देवरमणोद्याने शीतामुवाच च । / 211 ॥ सीते ! त्वमेव धन्याऽसि, यां For Private and Personal Use Only padmacaritraM // 43 //
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir | पनचरित्रं साधर्मिकवात्सल्यप्रकाशः ॥ 44 ॥ wat मिसेविषते भृशम् । भूर्भुवःस्वस्त्रयपतिः, पति रूपतः सरः ॥ 212 ॥ किं पत्या ते हतास्त्रेण, माचरेण तपस्विना । अद्यापि प्राप्यते विद्याधरेशश्चेद् दशाननः ॥ 213 ॥ उपेत्यभजनीयं तं, त्वद्भज भज रावणम् । अहमन्याश्च ते देव्यस्त्वदाज्ञां सुभ्रु! विभ्रतु ॥ 214 ॥ सीताऽप्युवाच हे पापे !, भर्तृदौत्यविधायिनी । द्रष्टुमप्युचिता नासि, किमु संभाषितुं हले ! ॥ 215 ॥ रामस्यांते तु मां विद्धि, शाझिंग विह चागतम् । खराद्यानिव हंतुं द्राक्, पति ते ससहोदरम् । / 216 / / उत्तिष्ठोतिष्ठ पापिष्ठे !, त्यज चक्षुष्पथं मम । जानक्या तर्जिता चैपा, सपेषा प्रययौ द्रुतम् ॥ 217 ॥ अथोत्तीर्याजनापुत्रो, नत्वा सीतामुदंजलिः । ऊचे विजयते देवि!, स्वामी रामः । सशाभृत् । / 218 ॥ त्वत्प्रवृत्त्यै समादिष्टः, खामिनाऽहमिहागमम् । मयि तत्र गते नाथ, इहै यति रिपूच्छिदे ॥ 219 / / पतिदूतं हनूमंतं, तं ज्ञात्वा ज्ञ्कात्म्जा। सानंदा साऽप्यथाशीमिरनघाभिरनंदयत् ॥ 220 ॥ पावनेरुपरोधेन, कांतोदांतमुदापि च । एकोनविंशतिदिनस्यांते साऽकृत पारणम् । / 221 / / -तदैव देवरमणोद्यानं भक्तुं प्र्च्क्र्मे। हनूमान् मत्तदंतीच, बलालोकनकौतुकात् ॥ 222 ॥ भज्यमानं तदुद्यानं, सयामिकमनीशवत् । प्रेक्ष्यैत्य रावणाय द्रागारक्षा आचचक्षिरे ॥ 223 / / आदिष्टोऽथ दशास्येन, सक्रुधा शत्रुजित्सुतः । तबंधायामुचत् पाशान् , पाशैः स्वं सोऽप्यपंधयत् । / 224 ॥ राज्ञोऽग्रे तेन निन्येऽथ, द्ल्स्त्न्मौलिम्ण्घ्रिन्ना। | उत्पपात तडिदंड, इवोदोदंड आनिलिः ॥ 225॥ मार्यतां गृह्यतां चैप, इति युवति रावणे । तत्पुरी सर्वतोऽभांक्षीद्धनूमान पाददर्दरैः ॥ 26 ॥ क्रीडां विधायेति समीरसनुरागम्य रामं च प्रणम्य cocH। शशंस त्त्स्र्व्म्ख्र्व्ग्र्व्द्विस्स्न्नृपानेक्प्प्ण्च्व्क्र्ः॥227॥ ततो रामः ससैन्योऽपि, ज्योम्नि लंकापुरी वजन् । समुद्रसेतू भूपालौ, बद्धा वेलघरे पुरे ॥ 228 / / सुवेलाद्रौ सुवेल च, हंसद्वीपे ततोऽग। मत् । जित्वा हंसरथं तत्र, स्कंधावार न्यबीविशत् । / 229 ॥ -तदा रावणमागत्य, प्रणत्योचे, विभीषणः । कनिष्ठस्यापि मे भ्रातरबैक jAIGHORGREHSHONGKOOHORIGH :ON: INDO // 44 // For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sAdharmika vAtsalyaprakAzaH // 45 // 15 GHEROINC www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रियतां वचः ॥ 238 ॥ स्वं कलत्रं समादातुं काकुत्थोऽयमुपस्थितः । आतिथ्यमिदमेवास्मै, तत्तद्दारार्पणं कुरु ॥ 231 ॥ अथोचे रावणो रोपात् त्वया कापुरुषोचितम् । ईदृशं ब्रुवता रे रे, दूषितं रक्षसां कुलम् ॥232॥ विभीषणो बभाषेऽथ, दूरे तौ शीरिशार्ङ्गिणौ । तत्पत्तिर्हनुमानेको, दृष्टो देवेन किं नहि 1 ॥ 233 ॥ अस्मद्वेषी द्विपत्पोषी, ज्ञातो भीरुध याहि रे । इत्युक्तो रावणेनागाद्रामसैन्ये विभीषणः ॥234॥ लंकाराज्यं तदा तस्मै, प्रत्यपद्यत सीरिणा । संगतिर्महद्भिः सार्द्धं, न मुधा स्यात् कदाचन ॥ 235 ॥ बहिर्निर्गत्य लंकाया, लंकाधिपचमूरथ । योद्धुं प्रववृते सार्द्ध, रामचंद्रस्य सेनया ॥ 236 ॥ रामसंज्ञयाज्ञप्ताः, श्रीशैल प्रमुखास्ततः । द्विषत्सैन्यमगाईत, कासारं कासरा इव ॥ 237॥ क्षयार्त्ताविव तौ कोपाटोपलोहितलोचनौ । न द्रष्टुमप्यशक्येतां, विशंतौ रामसैनिकैः ||| 238 / / रुपोत्पाट्याथ सुग्रीवः, शिलामेकां गरीयसीम् । मुमोच कुंभकर्णाय सोऽपि तां गदयाऽपिषत् ॥ 232 ॥ ततस्तं गदयाऽऽहत्य, कपीशं रावणानुजः । क्षिप्रं निक्षिप्य कक्षायां, लंकां प्रत्यचलत्ततः ॥ 2.40॥ रावणिः श्रावणांभोद, इव गर्जनथोचकैः । एवंगानू प्लावयामास, निशात शरवर्षणैः ॥ 241 ॥ इढौके रक्तया शत्रून्, दशाऽपि हि दहन्निव । रामोऽथ कुंभकर्णाय, मेघनादाय शार्ङ्गभृत् ॥ 242 ॥ रोषध्यात् कुंभकर्णेनोत्क्षिप्तदोदंडपाशतः । आगादुत्पत्य सुग्रीवो, विहगः पंजरादिव ॥ 243 ॥ दशाननानुजः क्रुद्धो, रामेण युयुधे त्त्ः। जनार्दनेन सार्द्ध तु, रावणी रणकोविदः ॥ 244 ॥ शस्त्राशत्रि चिरं कृत्वा, रक्षोभ्यां सह राघवौ । पातयित्वाऽग्रहीषातां व्यक्तं नक्तंचरौ तकौ ॥ 245 ॥ पंचास्य इव संक्रुद्धो, दशास्यः समरांगणे । प्रविवेशाथ सावेशस्त्रासयन्नखिलान् कपीन् ॥ 246 ॥ तत्संमुखोऽचलद्रामचंद्र आस्फालयन् धनुः । दूरादभ्यागमत्तुल्योसुहृदां खुद्दामपि ॥ 247 ॥ कृतं स्वयं रणेनार्येत्युक्त्वा कृत्वा गुणारवम् । बाणप्रयाणकल्याणजयातोद्यवोपमम् ॥ 248 ॥ सौमित्रिरभ्यमित्री गो, रात्रिं चरपतेरभूत् । ततस्तौ संप्रजहाते, For Private and Personal Use Only padmacaritraM // 45 //
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir पद्मचरित्रं साधर्मिकवात्सल्यप्रकाश ॥ 46 ॥ ROHSIOGROGROLOHORE अन्योऽन्यं जयकांक्षिणौ ॥ 249 ॥ चिरं युद्ध्वाऽखिलैः शस्त्रैर्जयार्थी यातुधानराट् । जघानामोधया शक्या, ततो वक्षसि केशवम् 250॥ तया मिन्नोऽपतत् पृथ्व्यां, त्त्क्स्स्न्नाद्राम्मोद्र्ः। सद्यस्तथैव रामोऽपि,ताडितः shokshNkunaa॥25|| मरिष्यत्यद्य सौमित्रिस्तद्विना च तदग्रजः । तत्कि मे संगरेणेति, दशास्योऽगात् पुरीं त्त्ः॥252॥ विद्यया ते कपीशाचा, कृत्वा प्राकारसप्तकम् । काकुत्थौ वेष्टयित्वा त्वभूवनारक्षिका निशि ॥ 25 ॥ -इतश्च जानकीबंधुभामंडलमहाभुजम् । विद्याधरनरः कोऽपि, समभ्येत्येदमब्रवीत् । / 254 ॥ साकेताद् द्वादशस्वस्ति, योजनेषु पुरं वरम् । कौतुकमंगलं तत्र, चास्ति द्रोणधनो नृपः ॥ 25 ॥ कैकयीसोदरस्तस्य, विशल्याख्याऽस्ति कन्यका । तस्याः स्नात्रजलस्पर्श,शल्यं निर्याति तत्क्षणात् । / 256॥ सौमित्रिरानिशांताचेत् तस्याः स्नानाण्भ्सोक्स्स्य्ते। निःशल्यः संस्तदा जीवत्यन्यथा तु न जीवति ॥ 257 ॥ गत्वा भामंडलोऽप्याशु, सीरिणे तव्यजिज्ञपत् । तदर्थमादिशत् पद्मस्तमेव सह पावनिम ॥ 258 ॥ ईयतस्तौ विमानेनायोध्यां मानसरंहसा । प्रासादांके समक्षेता, शयानं भरतं नृपम् । 259 ॥ तौ तस्याथ प्रबोधाय, गीतं च्क्र्तुर्ण्द्रे। उत्थाप्यंते हि राजानो, राजकार्येऽप्युपायतः ॥ 260 ॥ बुद्धाऽथ भरतेनापि, कार्य पृष्टोऽग्रतोऽनमत । / ततस्तं विष्णवत्तांतं, ततो जानकिरूचिवान् । / 261 / / सेत्स्यत्येतन्प्रया तत्र,गतेनेति बलानुजः । तद्विमानस्थितो गत्वा, तत्पुरे तेन । मातुलः ॥ 262 / / विशल्यास्नानपानीयमर्थितोऽथ निवेद्य तम् । सोऽथाख्यद्यदियं बाल्ये, ज्ञानिना कथिता यथा ॥ 263 / / हनिष्यति दशास्सं यस्तस्य पत्री भविष्यति । उद्बाह्य स्वीसहस्रेण, सहितां तां ददाविति । / 264 / / भामंडलोऽपि साकेते, मुक्त्वा भ्र्त्मुत्सुक्ः। समागात् स्वपरीवार, विशल्यामहितस्ततः ॥ 265 / / ज्वलद्दीपविमानस्थौ,भीतैरकोंदयभ्रमात् । क्षणं व्यक्षि स्वकैः सोऽधाद्विशल्यामुपमाधवम् । / 266 / / तया च पाणिना स्पृष्टात्तत्क्षणादपि केशवात् । निगेत्य काप्यमाच्छक्तिः, तस्करीच परालयात् । / 267 ॥ For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्यप्रकाशः ॥ 47 ॥ PHONGKONGHORSROSkAjAlAmA तत्स्नानपयसाऽन्येऽपि, blaadeshaadthokssitaaH| निम्शल्या अभवन् दत्तालोचना इच साधवः ॥ 268 ॥ ततस्त कुंभकर्णाद्या, वैराग्यक पद्मचरित्रं भृतो भटाः । सर्वे संगपरित्यागाद् , बभूवुः स्वार्थसाधवः ॥ 269 ॥ कन्यासहस्रसंयुक्तां, विशल्यां रामशासनात् । तदैव रावणारातिरुपायस्त प्रमोदभाक ॥ 27 ॥ ज्ञात्वैतद्रावणो गत्वा, शांतिचैत्ये कृतोत्स्वे। असाधयन्महाविद्यामाया बहुरूपिणीम् ॥ 27 ॥ संना सर्वसन्नाटा, युधेऽचालीद् दशाननः । शकुनैर्वार्यमाणोऽपि,दुनिमित्तैश्च दुर्म्द्ः॥272॥ कृत्वा बहूनि रूपाणि, इंदौके लक्ष्मणं प्रति । जघान रावणान् सोऽपि, चिंतितोपनतैः शरैः ॥ 27 ॥ जनार्दनस्य तैणिर्विधुरो रक्षसां प्तिः। स तस्मै चिक्षिपे चक्र युगांततपनोपमम् । / 274 ॥ कृत्वा प्रदक्षिणां तत्तु, सौमित्रर्दक्षिणे करे । अवतस्थे सहस्रांशुरिवोदयधगधरे ॥ 27 ॥ ततस्तेनैव चक्रेण, शीर्ष ल्ण्कापुरीप्तेः। पबला लुलावाशुपमहक प्द्म्सोद्र्ः॥206॥ दुर्गविद्याभुजभ्रातबालिप्तोऽपि राव्न्न्ः। कृत्वा कलक्षात |श्वभ्रे, परखीव्यसनादगात् ॥ 277॥ रामेण समुपादायि, सीता सच्छीलशालिनी । तदैव लंकाराज्ये चाभ्यपिच्यत विभीस्स्न्न्ः॥27॥ ततश्च रामसौमित्री, त्रिखंडभरतेश्वरौ । विभीषणगिरा तत्र, तस्थतुर्वत्सराणि पट् ॥ 27 ॥ श्रुत्वाऽथ नारदमुखान्, दुःखं मानोर्वि-17 योगजम । अयोध्यामेत्य तौ राज्यं, सुचिरं च्क्र्तुर्प्ती॥280॥ प्रबंधारावणादीना, प्राग्जन्मपूर्वजादिकाः । रामादीनां च विजेयाः । श्रीपाचरितात पुन्ः॥281॥ प्रस्तुत रामचंद्रस्य, वात्सल्येनेह तेन हि । तवृनं लेशतोऽदर्शि, रुयासक्तानां च दूषणम ॥ 28 ॥ साधम्मिकाणामिति वत्सलत्वं,सुश्रावका! रामकृतं निशम्य । सम्यक्त्वनैर्मल्यकृते कुरुध्वं, भक्या तदेतन्निजशक्तितुल्यम् ॥ 28 ॥ साधर्मिमकवात्सल्ये रामचंद्रकथा । / सांप्रतं द्रव्यवात्सल्यमुपसंहरन् भाववात्सल्यमुपदिशबाह-- साहम्मियाण वच्छलं, एवं अण्णं वियाहियं । धम्मट्ठाणेसु सीयंतं, सव्वभावेण चोयए ॥ 20 ॥ ॥ 47 // HEACate:RCTORATOR For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकसाधम्मिकाणां वात्सल्यमिति द्रव्यवात्सल्यमेतदनंतरोक्तं तथा अन्यदिति भाववात्सल्यं व्याख्यातमागमे एतदिति, किं भाववात्सल्य- तदित्याह-धर्मस्थानेषु-पूजानुष्ठानादिकृत्येषु सीदंतं-प्रमाद्यतं श्रावकमिति प्रक्रमाद्गम्यं, सर्वभावेन-सर्वोचमेन नोदयेत्-मारणा वात्सल्य प्रकाशः वादिमिः शिक्षयेदिति । / ता एवाः॥48॥ सारणा वारणा चेव, चोयणा प्द्दिचोय्न्ना। सावएणावि दायब्वा, सावयाणं हियया ॥ 20 ॥ विस्मृतसद्धर्मकृत्यस्य ज्ञापनं मारणा , तथा कुसंसर्गादिकृत्यस्य निषेधनं वारणा 2 एतयोश्च सततं क्रियमाणयोरपि कस्यबाचित्प्रमादबहुलस्य नियमस्खलितादौ युक्तं किमीक्कुलोत्पन्नस्य तवेत्थं प्रवर्तितुमित्यादिवाक्यैः सोपालम्भं प्रेरणं नोदना3 तथा तत्रैव च असकृत् स्खलितादौ धिग ते जन्म जीवितमित्यादिनिष्ठुरवाक्यैः गाढतरप्रेरणा प्रतिनोदना4, उक्तं च-पम्डुढे सारणा वुत्ता, अणायारस्स वारणा । चुकाणं चोयणा होइ, निडरं पडिचोयणा ॥ 1 ॥ , इति, एताश्च सुश्रावकेणापि दातव्याः, न केवलं साधु नैवेत्यपिशब्दार्थः, केषामित्याह-श्रावकाणां हितार्थाय-उभयलोकसुखाप्रमादाय, श्रावकाणामित्यत्र बहुवचन दुष्पमादोषेण प्रमाद-12 प्राचुर्यख्यापनार्थमिति ॥ यस्त्वप्रीतिभयात्सामिकमुपेक्षते तं प्रतीदमाहरूसौ वा परो मा वा, विसं वा प्रिय्त्तु। भासियव्वा हिया भासा, सपखगुणकारिया ॥ 21 ॥ मारणादौ क्रियमाणे कश्चिद्रुष्यतु वा-रोषं विदधातु परः-आत्मव्यतिरिक्तः, कश्चिच्च सहिष्णुतया तत्वान्वेषितया वा मा रौषीत् , कस्यचिद्गुरुकर्मणः सारणादिकं विषमिवोद्वेगकृत् भूत्वा परावर्तेत, तथाऽप्यनुयहबुख्या भाषितव्या हिता-तिक्ताद्यौषध ॥ 48 ॥ पानवत् सद्यो मिथ्या (ग्रं018000) त्वगदसूदनात् परिणामसुंदरा भाषा-सारणादिलक्षणा, किंविशिष्टा?-वकपक्षगुणकारिका HIROIDOHORICROINGH For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिकवात्सल्यप्रकाशः ॥ 49 ॥ भाववात्सल्यं साधुश्राद्धादिवर्गस्य पथ्याहाराम्यवहारवत् प्रमादपरिहारेण कायस्योपचयादिगुणविधात्रीति ॥ यतः प्रमादत्रतां गरीयसामपि गरी-| यस्तरोज्ञर्थः, तथा चाह पमायमैरामत्तो, सुय्साय्र्पारो। अणंतं णंतकायंमि, कालं सोऽविय संवसे ॥ 21 ॥ प्रमादमदिरामत्ता-निद्राविकथादिप्रमादमद्येन मना-ज्ञानाद्याचारविराधकत्वेन विशिष्टचैतन्यविकलः श्रुतसागरपारगः-संपूर्णद्वादशांगधरः सोऽपि च, किं पुनरबहुश्रुतः1, अनंतकाये-साधारणवनस्पतिरूपेऽनंतं कालं-अनंतोत्सपिण्यवसर्पिणीलक्षणं संवसेत् , यदाह-"चौदसपुवी आहारगा य मणनाणि वीयरागा य । हुंति पमायपरवसा तयणंतरमेव चउगइय ॥1॥"ति, यतश्चैवमतोऽसौं श्रावको वक्तव्यः, कथमित्याह कल्लं पोसहसालाए, नवि दिडो जिणालए । साहणं पायमूलंमि, केण कजेण साहि me ॥ 212 ॥ knnyH| ततः किमित्याह तओ य कहिए कजे, जै पमायवसं गो। वत्तव्बो सो जहाजोग्गं, धम्मियं चोयणं इमं ॥ 213 ॥ सुगम, नवरं 'dhammiya'ti धर्मादनपेता धा सोम! महात्मनित्यादिश्रुत्याहूलादकृत्संबोधनरूपा तया सैव धार्मिमका ताम् । / तामेव प्रेरणा षट्स्च्याऽऽहबुल्लहो माणुसो जम्मो, धम्मो स्व्न्न्न्नुदेसिओ। साहुसाहम्मियाणं च, सामग्गी पुण दुल्लहा ॥ 214 ॥ चलं जीयं धणं धन्नं, ब्ण्धुमित्त्स्माग्मो। खणेण दुक्कए वाही, ता पमाओ na juttao ॥ 21 // // 49 // For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir भाववात्सल्य साधर्मिकवात्सल्यप्रकाश: ॥ 50 ॥ ROGRONGHDHONGIGROIGHORG 3 न तं चोरा विलुपंति, न तं अग्गी विणासए । न तं जूएवि हारिज्जा, जं धम्ममि पमत्तओ ॥ 21 ॥ किण्हसप्पं करग्गेणं, घट्टए घुटए विसं । निहाणं सो पमुणं, कायखंडं तु गिण्हए ॥ 217 ॥ ता सोम! तं वियाणतो, मागं सव्वदेसियं । पमायं जं न मिल्हेसि, तं सोइ हिसि भयन्नवे ॥ 21 ॥ | एवंविहाहिं वग्गृहिं, चोएयव्यो य सावो। भाववच्छल्लयं एयं, कायब्वं च दिणे दिणे ॥ 21 ॥ ___अत्र च प्रयोगइआख्या, तथाहि-जीवोऽयमेकदा मानुष्यं जन्म संप्राप्य पुनस्तदेव दुःखेन प्राप्नोतीति प्रतिज्ञा ! अकृतधर्मत्वे सति बहूवंतरायांतरितत्वादिति हेतुः 2 यद्यद् बहुभिरंतरायैरंतरितं तत्तद् दुःखेन प्राप्यते, ब्रह्मदत्तचक्रवर्निमित्रस्य लब्धवरस्य ब्राह्मणस्य एकदा चक्रवर्तिगृहे कृतभोजनस्य सकलभरतक्षेत्रवास्तव्यराजादिलोकगृहभोजनपर्यवसाने पुनश्चक्रवर्तिगृहे चोल्लकापरनामभोजनवारकवत् 1 चाणक्यवरदत्तपाशकविपरीतपातवत् 2 भरतक्षेत्रगतसर्वधान्यमध्यप्रक्षिप्तसर्षपप्रस्थकस्य जरत्स्थविरया पुनर्मीलकवत् 3 राज्याकांक्षिकुमारस्याष्टाधिकस्तंभशतमत्कप्रत्येकाष्टोत्तरशताश्रिनिरंतरातजयवत् 4 देशांतरगते महाश्रेष्ठिनि तत्पुत्रनानादेशीयवणिघस्तविक्रीतप्रभूतरत्नसमाहारवत् 5 महाराज्यप्राप्तिहेतुचंद्रवप्नदर्शनाकांक्षिसुप्तकार्पटिकपुनस्तारशखप्नलाभवत् 6 मंत्रिदौहित्रराजसुतसुरेंद्रदत्ताष्टचक्रारकपरिवातरितराधावामलोचनवेधवत् 7 आर्द्रचर्मोपमगाढसेवालावनद्धमहाहदे राकानिशीथसमयप्रबलपवनोद्भूतकच्छिद्रविनिर्गतकच्छपग्रीवोपलब्धनिशानाथतत्क्षणसंवलितसेवालपटलपर्यस्तितपुनस्तच्छिद्रलाभवत्8 अपारपारपारावारांतर्वतिपूर्वापरांतविक्षिप्तयुगसमिलास्वयंछिद्रानुप्रवेशवत 9 अनंतपरमाणुसंघातघटितमहाप्रमाणस्तंभनिष्पादनवच्चेति दृष्टांताः 10, 3 / अनेकजात्यंतरप्राप्तिलक्षणबहवंतरायांतरितं च मानुषं जन्मेत्युपनयः 4 / तसा दुर्लभ मानुष्यं जन्मेति नि kAkAlAjAkAkAkAOHORIOR // 50 // For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir भाववात्सल्य साधर्मिक गमनं 5 / तथा मनुष्यत्वलामेऽपि दुर्गतिप्रसृतजंतुधरणाद् धर्मः सर्वज्ञदेशितो जीवस्य श्रोतुमपि दुर्लभ इति प्रतिज्ञा । आलवात्सल्य । स्यादिबवंतरायांतरितत्वादिति हेतुः2 तथा चागमः "आलस्स 1 मोह2 'वण्णा3 थंभा 4 कोहा 5 पमाय6 किव्न्न्त्ता7॥ प्रकाशः ॥ 51 ॥ भय8 सोगा9 अन्नाणा10 वक्खेव 11 कुतूहला'2 रमणा13 ॥ 1 ॥ एएहि कारणेहिं लघृण sudullaha pi maannussN| na lahai वसई हियकरि संसारुत्तारणिं जीवो ॥2॥"त्ति, अत्रापि दृष्टांतास्त eva3 उपनियनिगमने अपि प्राग्वदायोज्ये 5 / तथा मनुष्यत्व जिनधर्मप्राप्तावपि साधुसाघम्मिकाणां पुनः सामग्री अतीव दुर्ल मेति प्रतिज्ञा1 दुषमादोषेण धाम्मिकजनानां स्वल्पत्वादिति हेतुः2 उक्तं च-"दुरे ता चारित्ती तहाविहा लिंगिणो न सव्वत्थ । संपइ सम्मद्दिट्टीवि दुल्लहो सुत्त्निहिछो॥shaa"ti, दृष्टांतादित्रयं पूर्ववदिति श्लोकार्थः । ततश्च यावदिति सामग्री समग्राऽप्यस्ति तावद्धर्म एव यत्रो विधेयः, यतः-चलं-क्षणविनश्वरं जीवितं-आयुर्बह्वपायाधीनत्वात् , यथा-"शस्त्रं व्याधिर्विषं च ज्वलनजलभयव्यालवेतालशोकाः, shiitossnnkssutpipaasaaglvivrmrunmuutrvisstthaanirodhaaH| नानाक्षुद्रोपघाताः प्रचुरभुजि रुजः श्रांतिगात्रामिधाताः, वैधान्येतानि सद्यश्चिरमपि घटित जीवितं . संहरंति ॥ 1 ॥ " तथा धनं-गण्यादिपण्यं चतुर्विधं, धान्यं तु शाल्यादिशस्यमनेकविधं, उपलक्षणमेतत् क्षेत्रादिवस्तुजातस्य, तदपि चलमेव, बहुभि। रुपघातितत्वात् , यथा-"दायादाः स्पृहयंति तस्करगणा मुष्णंति भूमीभुजो, गृहंति च्छलमाकलय्य हुतभुर भस्मीकरोति क्षणात् । अंभाप्लावयति क्षितौ विनिहितं यक्षा हरते हठाद् ,दुर्वृत्तास्तनया नयंति निधनं धिग्बह्वधीनं धनं ॥ 2 ॥ " तथा बंधु इत्यादि, बंधवोज्ञातयो मित्राणि-मूहृदस्तेषां च समागमोऽपि कर्मपरतंत्रत्वात् चल एव 'एगत्थ रुक्खे व कुटुंबवासे, कालं कियंतंपि खगव्व ब्ण्धू। ठाऊण गच्छंति चउग्गईसं, चउद्दिसासुं व सकम्मबद्धवा ॥ 1 ॥ " तथा क्षणेन दौकते व्याधिः, शरीरस्येति गम्यते, प्रायो दुष्षमाया GHONDIGAR H ॥ 51 // For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वात्सल्यप्रकाशः ॥ 52 ॥ GOOOOOOONAL मसातबहुलत्वान्मनुष्याणां अतस्तच्चलमेव, यथा "मूलजलोयरजरकाससासखसदुट्ठकुट्ठमाईहिं । खजह खणेण देहं I-पुणेडिं151 खजंतं ॥ 1 ॥ " एवमवगम्य ता इति तस्मात्कारणाद्विवेकिनां प्रमादो-धर्मानादरलक्षणोन युक्तो-नोचितः, कमिति मागवगत वात्सल्य कण्ठ्या, नवरं 'जं धम्ममि pamattata'tti जीवो हि धर्मे प्रमत्तः सन् देवगत्यादिलाभविनाशेन यन् मनुष्यत्वप्राप्तिहारणरूपं मृलच्छेदमप्यात्मनः करोति न तच्चौरादयः सुष्टु दुष्टा अपि कुर्वतीति, यदाप-"माणुस्सत्तं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ॥sh"ti,एव्मुच्य्मानोऽपि यःप्रमादं न मुंचेत् स किं करोतीत्याह-सुगमः, निगमयितुमाह-ता इति तस्माद्धेतोः हे सौम्य! श्रद्धासुंदराशय त्वं विजानबपि मार्ग, मोक्षस्येति शेषः, सम्यग्ज्ञानादित्रिकरूपं सर्वत्रदेशित मनुष्यत्वादिसामग्रीसुदुर्लभतासमन्वितं प्रमादं यन्न मुंचसि तच्छोचिष्यसि भवार्णवे, गत इति शेषः, यदागम:-"इय दुल्लहलंभं माणुसत्तणं पाविऊण जो जीवो। न कुणै पारत्तहियं सो सोयै संकमणकाले ॥ 1 ॥ जह वारिमझळूढोच्च गयवरो मच्छउव्व गलगहिओ । वग्गुरपडिओ व मिओ संवट्टइओ जह व पक्खी ॥ 2 ॥ सो सोयै मञ्चुजरासमुच्छओ तुरियनिहपखित्तो । तायारमविदंतो कम्मभरपणुल्लिओ जीवो ॥ 3 ॥ तं तह दुल्लहलभं विज्जुलयाचंचलं च माणुस्सं । लभ्रूण जो पमायै सो काउरिसोन स्प्पुरिसो||||"त्ति । / भाव्वात्स्ल्य्मुप्स्ण्जिहीर्स्सुराः-पात्थ्सिद्ध्ः॥ भोजनद्वार एव कृत्यांतरमाह नेव दारं पिहावेई, भुंजमाणो सुसावो। अणुकंपा जिणिदेहि, सद्धाणं न निवारिया ॥ 220 ॥ सुगमः । एनमेवाथं सविशेष भावयन्नाह ॥ 52 ॥ सब्वेहिंवि जिणेहिं दुज्जयजियरागदोसमोहेहिं । अणुकंपादाणं सयाण न कहिंचि पडिसिद्धं ॥ 221 / / GOSHOROROGRAGHOSpaka For Private and Personal Use Only