________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिक- वात्सल्य- प्रकाशः ॥२८॥
साधर्मिकवात्सल्य
सुंदरीं च जगद्विभुः ॥१८७॥ तृणवल्ल्यादिमिाप्त, ते तं दृष्ट्वैत्यवोचताम् । खाम्याख्यत् केवलं न स्यात् , करिस्कंधजुषां कचित्
१८८॥ स दध्यौ मे कुतो हस्ती ?, ज्ञातं मानो मतंगजः । धिग् मां विनयविध्वंसकारिमानविडं वितम् ॥१८९॥ इयत्काल मुधा सेहे, शीतवातातपादिकम् । ततश्चारित्रपूतांस्तान् , वदिष्येऽद्य शिशूनपि ॥१९॥ ध्यायमिति विशुद्धात्मा, सोऽथ पादमुदक्षिपत्। केवलं प्राप्य गत्वाऽस्थात्तत्र केवलिपर्षदि ।।१९।। राज्यं भरतराजोऽथ, कुर्वन्नेतैयुतो यथा । यक्षाणां कृतरक्षाणां, सहस्रास्तत्र पोडश ||१२|| राज्ञां मुकूटबद्धानां, द्वात्रिंशच सहस्रकाः। चतुष्पष्टिसहस्राश्च, राज्ञीनां वरयोषिताम् ॥१५३।। पत्तनानां सहस्राण्यष्टा-1 चत्वारिंशदपथ । द्वासप्ततिसहस्राब, समृद्धानां पुरां तथा ॥१९८|| तथा षोडश खेटाना, संवाधानां चतुर्दश । कर्बटानां सह-। साश्च, विंशतिश्चतुरन्विता ॥१९५॥ मटंबानां च तावंत, आकराणां च विंशतिः। द्रोणमुखसहस्राणां, नवतिर्नवनियुता ॥१९६॥ तथा त्रिषष्टिसंयुक्ताः, सूदानां च शतत्रयी। श्रेणीप्रश्रेणयश्चाष्टादश सेवाकृतोऽनिशम् ॥१९७॥ प्रत्येकं च रथाश्चेभलक्षाश्चतुरशीतिकाः। प्रत्येकं ग्रामपत्तीना, कोट्यः षण्णवतिस्तथा ॥१९८।। अत्र च विषमपदानामों यथा-ग्रामो वृत्यावृतः स्यान्नगरमुरुचतुर्गोपुरोद्भासिशोभ, खेटं नद्यद्रिवेझं परिवृतमभितः कर्बर्ट पर्वतेन । ग्रामैर्युक्तं मडंबं दलितदशशतैः पत्तनं रत्नयोनिद्रोणाख्यं सिंधुवेलावल|यितमथ संबाधनं चाद्रिशंगे॥१९९।। कुराज्यकोनपंचाशत, पंचाशचांतरोदकाः। प्रयुक्ता चैवमादीनां, वस्तुनामनुशासिता॥२०॥ द्वात्रिंशतः सहस्राणां, देशानामीशिता तथा । द्वात्रिंशद्वद्धसंज्ञाना, नाटकानामपीयताम् ।।२०१।। भरतः पूर्वजन्मर्षिदानपुण्यप्रभावतः । समग्रभरतैश्वर्यसुखं सुचिरमन्त्रभूत् ।।२०२॥ अन्यदा समवासार्षीगिरावष्टापदे प्रभुः। सर्वा भरतस्तत्र, गत्वाऽहंतमवंदत ॥२०३।। तत्र दृष्ट्वाऽनुजान् दध्यौ, भुक्ते काकोऽपि नैककः। विटभोज्यं व्या राज्य, श्वेवोच्छिद्य निजं कुलम् ॥२०४॥ संप्रत्यपि
For Private and Personal Use Only